राष्ट्रपतिः बैडन् वर्यः सद्यः एव सम्पूर्णे अमेरिका-देशे विद्युत्-हीट्-पम्प्-निर्माणस्य गतिं वर्धयितुं $63 दशलक्षस्य निवेशस्य घोषणाम् अकरोत्। फेब्रुवरी-मासे नव-राज्यानि सहमति-पत्रे हस्ताक्षरं कृतवन्तः यत् 2030 तमवर्षपर्यन्तं आवासीय-एच. वी. ए. सी.-नौवहनस्य न्यूनातिन्यूनं 65 प्रतिशतं भागं हीट्-पम्प्स् इत्येतैः भवितव्यं, यत् 2040 तमवर्षपर्यन्तं 90 प्रतिशतं यावत् वर्धते इति। उत्तमः भागः मुद्रास्फीति-न्यूनीकरण-अधिनियमः अस्ति तथा च तत्सम्बद्धे वार्तायाः अवधानं गृहस्वामिनः हीट्-पम्प्-परिकल्पनया परिचिताः सन्ति।
#TECHNOLOGY #Sanskrit #PL
Read more at ACHR NEWS