HEALTH

News in Sanskrit

हेड्ज्लेस् गार्डन्स् आफ् गिन्निस् कोर्ट्, फिन्स्बर
ट्रेवर् हेन्किन्स् इत्येषः 33 वर्षाणि यावत् भाटकानां निवासिनां च सङ्घस्य अध्यक्षः अस्ति। सः वदति यत् हेज्-सङ्कटं भूस्वामिनः न्यूनव्ययस्य बृहत्तर-समस्यायाः प्रतिनिधिः अस्ति इति। भाटक-कर्मचारिणः अवदन् यत् अन्यानि कार्याणि अपि नष्टानि भवन्ति, यथा कारिडार्-मध्ये दीपानि न परिवर्त्यन्ते, नाल्याः च स्वच्छानि न भवन्ति इति।
#HEALTH #Sanskrit #GB
Read more at Islington Tribune
बाल्ये स्थूलता एम्. एस्. इत्यस्य संवेदनक्षमतां वर्धयति
स्टाक्होम्-नगरस्य करोलिन्स्का-इन्स्टिट्यूट्-संस्थायाः शिक्षाविदः स्वीडिश्-चैल्ड्-हुड्-ओबेसिटि-ट्रीट्मेण्ट्-रिजिस्टर् इत्यस्य दत्तांशस्य विश्लेषणं कृतवन्तः। स्वीडिश्-अध्ययनस्य अनुसारं स्थूलकाययुक्तेषु बालकेषु एम्. एस्. रोगस्य निदानस्य आशङ्का, रोगरहितानां बालकानाम् अपेक्षया द्विगुणिता भवति।
#HEALTH #Sanskrit #GB
Read more at The Independent
जलान्तर्गामिषु महिलाः 10 वर्षाणाम् अनन्तर
नौसेना-पनडुब्बी-चिकित्सा-अनुसंधान-प्रयोगशाला (एन्. एस्. एम्. आर्. एल्.) इत्यस्य समुद्रान्तर्गत-स्वास्थ्य-महामारीविज्ञान-अनुसंधान-कार्यक्रमः (यू. एच्. ई. आर्. पी.), सैन्य-स्वास्थ्य-प्रणाली-अनुसंधान-सिम्पोसियम् इत्यस्य समये यू. एच्. ई. आर्. पी. इत्यस्य भित्तिपत्रम् प्रस्तूयति। नौसेना-चिकित्सायाः अनुसंधान-विकास-उद्यमस्य भागः एन्. एस्. एम्. आर्. एल्. इति नौसेनायाः एकमात्रः शोधदलः अस्ति यः महिला-गोताखोराणां, पनडुब्बी-चालकानां च स्वास्थ्यस्य अध्ययनं करोति। अयं निर्णयः विवादास्पदः आसीत्-महिलाः जलान्तर्गामि-पर्यावरणे योजयितुं न शक्नुवन्ति इति तर्कः कृतः आसीत्।
#HEALTH #Sanskrit #TW
Read more at DVIDS
ई. यू. स्वास्थ्य-सम्मेलनम्-ई. यू. स्वास्थ्य-सङ्घस्य भविष्यम
स्वास्थ्यमन्त्री फ्राङ्क् वेण्डन्ब्रूक् इत्येषः अधिकारिभ्यः पृष्टवान् यत् काः समस्याः असह्याः सन्ति इति। चिकित्सा-परिचर्या-मन्त्रिणी पिया डिज्क्स्ट्रा इत्येषा वदति यत्, वर्तमान-परिवर्तनशील-जनसाङ्ख्यिकी, वर्धमान-श्रम-अभावः च स्वास्थ्य-व्यवस्थायाः कृते महतीं समस्यां जनयति।
#HEALTH #Sanskrit #CN
Read more at Euronews
कौण्टि-स्वास्थ्य-श्रेणीकरणं-मेरिल्याण्ड्, फ्रेडरिक्, हावर्ड् कौण्टि च शीर्ष-स्वास्थ्य-श्रेणीकरणं कुर्वन्ति
2024 प्रतिवेदनं नागरिकसहभागित्वस्य स्वास्थ्यस्य च मध्ये सम्बन्धस्य विषये केन्द्रितम् अस्ति, यत् नागरिकस्वास्थ्यम् इति कथ्यते। एतत् स्थानीयवार्ताः, ब्रोड्-ब्यांड्-अन्तर्जालस्य, सार्वजनिकग्रन्थालयानां च प्राप्यतायाः विषये केन्द्रीकृतं, नागरिकसंरचनायाः, सम्पर्कस्य सूचनार्थं च स्थानानां च महत्त्वं प्रकाशयति। प्रतिवेदनं नीतयः, विधानानि, आचरणानि इत्यादीनां संरचनात्मकान् अवरोधान् प्रति अवधानं आह्वयति, यानि मतदानस्य श्रमिकसङ्घीकरणस्य च सहभागितायां बाधां जनयितुं शक्नुवन्ति।
#HEALTH #Sanskrit #CN
Read more at Conduit Street
स्वास्थ्यस्य कृते सिविटास् नेट्वर्क्स् 'ब्रिड्जिङ्ग् डेटा अण्ड् डूयिङ्ग्' इति
सिविटास् नेट्वर्क्स् फ़ार् हेल्त् इत्यनेन अद्य घोषितं यत् तस्य 2024 वार्षिकसम्मेलनं मङ्गलवासरे, अक्टोबर् 15 तः गुरुवासरे, अक्टोबर् 17,2024 पर्यन्तं, मिशिगन्-राज्यस्य डेट्रायिट्-नगरे भविष्यति इति। सम्मेलनस्य केन्द्रबिन्दुः क्षेत्रीय-नवान्वेषणम्, स्वास्थ्य-समता, सार्वजनिक-स्वास्थ्यसुधारणेषु राष्ट्रिय-प्रभावस्य निर्माणस्य अवसरः च भविष्यति। बृहत्-उद्योग-सम्मेलनानाम् अपेक्षया अधिक-अन्तरङ्ग-परिसरे, उपस्थितेभ्यः सहभागीः भवितुम् अवसरः भविष्यति-समूह-चर्चासु, हस्त-क्रियासु, उद्योग-विशेषज्ञैः सह ब्रेक्-औट्-सत्रेषु च भागं ग्रहीतुं च।
#HEALTH #Sanskrit #TH
Read more at Yahoo Finance
इन्वेसिव् मेनिङ्गोकोकल् रोग
2023 तमे वर्षे संयुक्तराज्यामेरिकादेशे 422 प्रकरणानि सूचितानि, यत् 2014 तमात् वर्षात् आरभ्य सर्वाधिकाः वार्षिकसङ्ख्याकाः प्रकरणानि सूचितानि। एकः विशिष्टः मेनिङ्गोकोकल्-प्रभेदः, सीक्वेन्स्-प्रकारः (एस्. टी.) 1466, अधिकांशाः (148 मध्ये 101,68%) सीरोग्रूप्-वै प्रकरणानां कृते उत्तरदायी अस्ति, यत्र सीक्वेन्स्-प्रकारस्य दत्तांशः उपलभ्यते। अस्य प्रभेदेन जातानि प्रकरणानि असमानरूपेण 30-60 वर्षाणि (65 प्रतिशतं), कृष्णवर्णीयेषु अथवा आफ्रिकन्-अमेरिकन्-जनेषु (63 प्रतिशतं), एच्. ऐ. वी.-रोगेण पीडितेषु (15 प्रतिशतं) जनेषु दृश्यन्ते। अधिकांशाः प्रकरणेषु -
#HEALTH #Sanskrit #TH
Read more at CDC Emergency Preparedness
चिकित्सा-ऋणः-संयुक्तराज्यामेरिकादेशे व्यक्तिगत-दिवालायाः प्रमुखः कारणः अस्ति
अमेरिका-देशे व्यक्तिगत-दिवाला-कार्यस्य प्रमुखं कारणं किम्? चिकित्साशुल्कं प्रतिदातुं ऋणम्। विशेषज्ञाः वदन्ति यत् 30 लक्षं जनानां प्रत्येकस्य चिकित्साऋणे $10,000 तः अधिका अस्ति इति। मिन्नेसोटा-अटर्नी-जनरल् कीत् एलिसन् इत्यनेन मिन्नेसोटा-नगरे प्रस्तावितस्य विधानस्य व्याख्यां कृतम्, यस्य उद्देश्यं परिवाराणां उपरि चिकित्सा-ऋणस्य परिणामं निवारयितुं भवति।
#HEALTH #Sanskrit #BD
Read more at Marketplace
कर्कटरोगस्य मून्शाट् इत्यस्य सि. ई. ओ. प्रथममहिला जिल् बैडन् इत्यनया सह मिलितवान्
प्राधान्यता-स्वास्थ्यस्य अध्यक्षः/सि. ई. ओ. प्रवीण थडानी प्रथममहिला जिल् बैडन् इत्यनया अन्यैः स्वास्थ्य-परिचर्याकार्यकारीभिः सह मिलितवान्। वैट्-हौस्-मध्ये आयोजितं मार्च्-मासस्य 27 दिनाङ्कस्य सभायां राष्ट्रपतिः जो बैडन्-वर्यस्य केन्सर्-मून्-शाट्-उपक्रमस्य भागरूपेण रोगी-मार्गनिर्देशन-सेवाः विस्तृता इति केन्द्रितम् आसीत्। मार्गनिर्देशकाः कर्करोग-रोगिणां स्वास्थ्य-सेवा-व्यवस्थायाः जटिलतासु मार्गनिर्देशयन्ति, यस्य उद्देश्यं परिणामं वर्धयितुं, स्वास्थ्य-सेवा-व्ययं न्यूनीकर्तुं च भवति।
#HEALTH #Sanskrit #UA
Read more at Yahoo Finance
येलस्य छात्राः इमोरी प्रकरणस्पर्धां जितवन्तः
इमोरी मोर्निङ्ग्सैड् ग्लोबल्-हेल्त्-केस्-प्रतियोगिता मार्च् 14-23 दिनाङ्के अभवत्। वर्षत्रयेषु द्वितीयवारं यत् वै. ऐ. जि. एच्. इत्यस्य प्रतिनिधित्वं कुर्वतः एकः दलः एतं प्रतिष्ठितं आयोजनं जितवान्। अस्मिन् वर्षे प्रकरणप्रतिसन्धिः आसीत् "टेक्लिङ्ग् इंडियास् ट्विन्डेमिक्ः आक्सिलरेटिङ्ग् इन्टिग्रेटेड् डयाबिटिस् मेलिटस्-ट्युबरक्युलोसिस् केयर् टु एन्ड् टिबि" इति।
#HEALTH #Sanskrit #BG
Read more at Yale School of Medicine