स्टाक्होम्-नगरस्य करोलिन्स्का-इन्स्टिट्यूट्-संस्थायाः शिक्षाविदः स्वीडिश्-चैल्ड्-हुड्-ओबेसिटि-ट्रीट्मेण्ट्-रिजिस्टर् इत्यस्य दत्तांशस्य विश्लेषणं कृतवन्तः। स्वीडिश्-अध्ययनस्य अनुसारं स्थूलकाययुक्तेषु बालकेषु एम्. एस्. रोगस्य निदानस्य आशङ्का, रोगरहितानां बालकानाम् अपेक्षया द्विगुणिता भवति।
#HEALTH #Sanskrit #GB
Read more at The Independent