नौसेना-पनडुब्बी-चिकित्सा-अनुसंधान-प्रयोगशाला (एन्. एस्. एम्. आर्. एल्.) इत्यस्य समुद्रान्तर्गत-स्वास्थ्य-महामारीविज्ञान-अनुसंधान-कार्यक्रमः (यू. एच्. ई. आर्. पी.), सैन्य-स्वास्थ्य-प्रणाली-अनुसंधान-सिम्पोसियम् इत्यस्य समये यू. एच्. ई. आर्. पी. इत्यस्य भित्तिपत्रम् प्रस्तूयति। नौसेना-चिकित्सायाः अनुसंधान-विकास-उद्यमस्य भागः एन्. एस्. एम्. आर्. एल्. इति नौसेनायाः एकमात्रः शोधदलः अस्ति यः महिला-गोताखोराणां, पनडुब्बी-चालकानां च स्वास्थ्यस्य अध्ययनं करोति। अयं निर्णयः विवादास्पदः आसीत्-महिलाः जलान्तर्गामि-पर्यावरणे योजयितुं न शक्नुवन्ति इति तर्कः कृतः आसीत्।
#HEALTH #Sanskrit #TW
Read more at DVIDS