HEALTH

News in Sanskrit

मुरी स्टैन् चिकित्सालयः-लास् वेगास् मध्ये एकः फोरॆन्सिक्-मानसिक-स्वास्थ्य-सुविधा अस्ति
मुरी स्टैन् चिकित्सालयः नेवाडा-नगरस्य द्वयोः फोरॆन्सिक्-मानसिक-स्वास्थ्य-सौकर्येषु अन्यतमः अस्ति। न्यायालयेन अयोग्यः इति मन्यमानाः अन्तेवासिनः उपचारेण एतत् निर्दिष्टम् अस्ति। अन्तः प्रवेष्टुं सामान्यः प्रतीक्षाकालः 123 दिवसान् यावत् आसीत्।
#HEALTH #Sanskrit #AR
Read more at Fox 5 Las Vegas
उत्तराधिकार-स्वास्थ्यं तथा रीजेन्स्-संरक्षण-अनुबन्धस्य निरन्तरतायाः विषये वार्तालाप
सम्प्रति लिगेसी-हेल्त् तथा रीजेन्स् इत्येतयोः मध्ये वार्तालापः प्रचलति। अस्य अर्थः अस्ति यत् मार्च्-मासस्य 31 दिनाङ्कात् परं लेगसी-प्रदातृभिः, सौकर्याभिः च सह नियत-नियुक्ति-स्थितेभ्यः रोगिणः स्वखर्चात् व्ययं दातव्यं भविष्यति इति। अनुबन्धे सिल्वर्टन्-स्थानम् न अन्तर्भवति, तथा च निम्नलिखित-सुविधाः न प्रभाविताः सन्ति।
#HEALTH #Sanskrit #CH
Read more at KATU
गर्भावस्थायां मातृमत्स्यस्य सेवनेन 11 वर्षीयानां बालकानां हृदयरक्तवाहिकारोग्यस्य प्रभावः न भवति
न्यूट्रिन्ट्स् इति पत्रिकायां प्रकाशितं अद्यतनीयं अध्ययनम् अभिलिखति यत् गर्भावस्थायां मातृमत्स्यानां सेवनम् एतेषां मातानां 11 वर्षेषु जन्मितानां बालकानां हृदय-स्वास्थ्यं न प्रभावयति इति। मेदयुक्ताः मत्स्याः ई. पी. ए. तथा एन्-3 डोकोसाहेक्सेनोयिक् आसिड् (डी. एच. ए.) इत्येतयोः समृद्धस्रोताः सन्ति, ये तेषां शोथरोधी, अतालता-विरोधी, उच्चरक्तदाबरोधी-गुणैः हृदय-तन्त्रं सकारात्मकरूपेण प्रभावयितुं शक्नुवन्ति।
#HEALTH #Sanskrit #CH
Read more at News-Medical.Net
एल. बी. सी. सी. सार्वजनिक-स्वास्थ्य-उत्सवः तथा संसाधन-मेल
सार्वजनिकस्वास्थ्यस्य विषये जानन्तु-जनानां तेषां समुदायानां च स्वास्थ्यस्य संरक्षणस्य उन्नतेः च विज्ञानं तथा कला। राष्ट्रिय-सार्वजनिक-स्वास्थ्य-सप्ताहः, कृष्णवर्णीय-छात्र-सफलता-सप्ताहः, विविधता, समता, समावेशन-जागृति-मासः च आचरितुम् अस्माभिः सह सम्मिलयतु। आर. एस्. वी. पी. अत्र अस्ति एल्. बि. सि. सि. सार्वजनिक-स्वास्थ्य-कार्यक्रम-फ्लैयर्।
#HEALTH #Sanskrit #AT
Read more at Long Beach City College
कनेक्टिकट्-स्वास्थ्य-परिचर्या-सुधारः-एषः उत्तमः उपायः अस्ति वा
राज्यस्य विधायकाः, कनेक्टिकट्-राज्यस्य स्वास्थ्य-सेवा-व्यवस्थायां निजी-समभागस्य प्रवेशं प्रतिषिद्धुं विधेयकाणां श्रृङ्खलायाः विषये विचारं कुर्वन्तः सन्ति। आगस्ट्-मासस्य आक्रमणस्य प्रतिक्रियारूपेण एते मुद्राः उद्भूताः, येन वाटर्बरी, मान्चेस्टर् मेमोरियल्, राक्विल्ले जनरल् च चिकित्सालयाः प्रभाविताः अभवन्, ये सर्वे क्यालिफोर्निया-नगरस्य प्रैवैट्-इक्विटि-संस्थायाः प्रोस्पेक्ट्-मेडिकल्-होल्डिङ्ग्स् इत्यस्य स्वामित्वे आसन्। विधेयकस्य साक्ष्ये, गवर्नर्-महोदयः। नेड् लामोण्ट् इत्यनेन लिखितं यत् राज्यस्य स्वास्थ्य-कार्यनीति-कार्यालयस्य समीक्षां परिहर्तुं निगमाः "न्यूनतानि" उपयुञ्जन् इति।
#HEALTH #Sanskrit #DE
Read more at CT Examiner
कोलोराडो-एकमात्रं राज्यम् यत्र शवसंस्कारगृहाणां कृते अनुज्ञापत्रस्य आवश्यकता नास्ति
कोलोराडो-राज्यं एकमात्रं राज्यम् अस्ति यत्र अन्त्येष्टिक्रियागृहेषु कार्यं कुर्वतां जनानां अनुज्ञापत्रस्य आवश्यकता नास्ति। ततः, कोलोराडो-नगरे कृष्णवर्णीय-गर्भिणी-प्रसवोत्तर-जनाः किमर्थं असमानतया अधिक-दरेण म्रियन्ते इति सम्बोधयन्। तथा कोलोराडो-साकर्-स्टार् सोफिया स्मिथ् इत्यस्याः कृते महती उपलब्धिः अस्ति।
#HEALTH #Sanskrit #CZ
Read more at Colorado Public Radio
चिन्ता, अवसादः च युवासु स्त्रीषु हृद्रोगस्य आशङ्कां वर्धयितुं शक्नोति
अमेरिकन् कालेज् आफ् कार्डियोलजि इत्यस्य वार्षिक-वैज्ञानिक-सत्रे एकः नूतनः अध्ययनः प्रस्तुताः यत् चिन्तायाः अवसादस्य वा कारणेन युवासु मध्यवयस्कासु च स्त्रीषु हृदयरक्तवाहिकारोगस्य सङ्कटकारकाणां विकासः त्वरितः भवितुम् अर्हति इति। अधुना वर्षेषु, विशेषतः कोविड्-19 महामार्याः अनन्तरं, चिन्ता अवसादः च अधिकतया व्याप्तौ स्तः। संशोधकाः अकथयत् यत् चिन्तायुक्ताः युवत्याः महिलाः 10 वर्षेषु उच्चरक्तदाबस्य, उच्च-कोलेस्ट्राल् इत्यस्य, मधुमेहस्य वा विकासस्य सम्भावना प्रायः द्विगुणिता भवति इति।
#HEALTH #Sanskrit #ZW
Read more at News-Medical.Net
बालानां कृते मानसिक-स्वास्थ्य-प्राथमिक-चिकित्सा-प्रशिक्षणम
प्रोजेक्ट हार्मनी इत्येषा घण्टाद्वयं स्वगतकार्यक्रमं प्रदास्यमानासु अनेकेषु मेट्रो-संस्थासु अन्यतमा अस्ति। इदं भवन्तं शिक्षयति यत् मानसिकस्वास्थ्यप्रतिसन्धिं सम्मुखीकर्तुं केनापि कार्यम् आचरितव्यं, श्रव्यम्, आश्वस्तिं च कथं दातव्यम् इति। जनानां, विशेषतः बालकानां, साहाय्यं प्राप्तुं लक्ष्यम् अस्ति।
#HEALTH #Sanskrit #US
Read more at WOWT
महाविद्यालयस्य उत्कण्ठा-चिकित्सालयीयेतरकार्यशालायाः कृते अस्माभिः सह सम्मिलिताः भवन्तु
अस्मिन् चिकित्सालयीयेतर-कार्यशालायां, वयं महाविद्यालयस्य परिसरे चिन्तायाः निवारणार्थं व्यावहारिक-तन्त्राणि, परिणामकारि-कार्यनीतीः च अन्विष्यामः। संवादात्मक-चर्चासु, मार्गदर्शित-अभ्यासेषु च भवन्तः ध्यान-अभ्यासान्, तनाव-ह्रास-तन्त्राणि, तथा च शैक्षणिकरूपेण व्यक्तिगतरूपेण च वर्धयितुं सहायकानि कौशलानि च शिक्षयिष्यन्ति। अस्माभिः सह सम्मिल्य शान्तं, अधिकं आत्मविश्वासयुक्तं महाविद्यालयानुभवं प्रति प्रथमं सोपानं चालयतु।
#HEALTH #Sanskrit #US
Read more at Ohio Wesleyan University
आर्नोल्ड् श्वार्ज़नेगर् इत्यस्य पेसमेकर् इति चलच्चित्रं फ़ुबार् इत्यस्य सीसन् 2 इत्यस्य साहाय्यं करिष्यति
आर्नोल्ड् श्वार्ज़नेगर् इत्यनेन प्रकटितं यत् पेसमेकर् स्थापयितुं तस्य शल्यक्रिया कृता इति। "सर्वथा न।" "अहं एप्रिल्-मासे चलच्चित्रस्य कृते सज्जः भवामि, यदि भवान् वस्तुतः तत् अन्विष्यति तर्हि एव भवान् तत् द्रष्टुं शक्नोति" इति सः अलिखत्। 76 वर्षीयः अभिनेता सद्यः एव वार्तालेखे चिकित्सा-प्रक्रियायाः विषये स्वस्य निर्णयस्य विवरणं दत्तवान्।
#HEALTH #Sanskrit #GB
Read more at Rolling Stone