गर्भावस्थायां मातृमत्स्यस्य सेवनेन 11 वर्षीयानां बालकानां हृदयरक्तवाहिकारोग्यस्य प्रभावः न भवति

गर्भावस्थायां मातृमत्स्यस्य सेवनेन 11 वर्षीयानां बालकानां हृदयरक्तवाहिकारोग्यस्य प्रभावः न भवति

News-Medical.Net

न्यूट्रिन्ट्स् इति पत्रिकायां प्रकाशितं अद्यतनीयं अध्ययनम् अभिलिखति यत् गर्भावस्थायां मातृमत्स्यानां सेवनम् एतेषां मातानां 11 वर्षेषु जन्मितानां बालकानां हृदय-स्वास्थ्यं न प्रभावयति इति। मेदयुक्ताः मत्स्याः ई. पी. ए. तथा एन्-3 डोकोसाहेक्सेनोयिक् आसिड् (डी. एच. ए.) इत्येतयोः समृद्धस्रोताः सन्ति, ये तेषां शोथरोधी, अतालता-विरोधी, उच्चरक्तदाबरोधी-गुणैः हृदय-तन्त्रं सकारात्मकरूपेण प्रभावयितुं शक्नुवन्ति।

#HEALTH #Sanskrit #CH
Read more at News-Medical.Net