HEALTH

News in Sanskrit

कीकेर् इत्यस्य सी. ई. ओ. लैल् बर्कोविट्ज़् इत्येषः वदति यत् स्वास्थ्य-प्रणाल्याः अधिकं वर्चुवल्-परिचर्यायाः आवश्यकता अस्ति इति
कीकेर् तथा ओरेगन्-नगरस्य ग्रामीण-स्वास्थ्य-व्यवस्था वेल्स्पान्-हेल्त् इत्येताभ्यां सह मिलित्वा आभासी-प्राथमिक-परिचर्यायाः व्यवहार-परिचर्यायाः च विस्तारः कृतः अस्ति। अस्मिन् सप्ताहे एव, कीकेर् इत्यनेन समरिटन्-स्वास्थ्य-सेवाभिः सह सहभागित्वस्य घोषणा कृता येन आभासी-तात्कालिक-परिचर्या-सेवाः प्रदत्ताः। कम्पेनी-संस्था अवदत् यत् गत-ग्रीष्मकाले 28 मिलियन्-डालर्-तः अधिक-मूल्येन स्वस्य सीरीस्-ए-वित्तपोषण-चक्रं समापयत् इति।
#HEALTH #Sanskrit #LT
Read more at Chief Healthcare Executive
राष्ट्रपतिः बैडन्-वर्यः अल्पकालिकयोजनाः क्रेतृणां उपभोक्तृणां रक्षणार्थं नूतनाः उपायान् घोषयति
जो बैडन्-वर्यः अल्पकालिक-स्वास्थ्य-आश्वस्ति-योजनानां क्रेतृणां उपभोक्तृणां रक्षणार्थं नूतनाः उपायान् अघोषयत्, यान् विमर्शकः व्यर्थं वदति। डेमोक्राटिक्-अध्यक्षस्य प्रशासनेन अन्तिमीकृतः नूतनः नियमः एतेषां योजनां केवलं मासत्रयं यावत् एव सीमितं करिष्यति। बैडेन् इत्यस्य पूर्ववर्तिनः रिपब्लिकन्-पक्षस्य डोणाल्ड् ट्रम्प् इत्यस्य शासनकाले अनुमत्याः वर्षत्रयानाम् अपेक्षया अधिकतमं चतुर्मासपर्यन्तं एव योजनाः नवीनीकृताः भवितुम् अर्हन्ति।
#HEALTH #Sanskrit #MA
Read more at WRAL News
रिले-कौण्टि-स्वास्थ्य-विभागः ईस्टर्-अण्ड-हण्ट
रिले-कौण्टि-स्वास्थ्य-विभागेन अद्य सायङ्काले ईस्टर्-अण्ड-मृगयायाः आयोजनं कृतम्। विभागेन द्वितीयवर्षस्य कृते समुदायं आमन्त्रितम्, येन बालकाः पलायनं कृत्वा अण्डानां मृगयन्तु, तथा च मातापितृभ्यः परिवारान् च विभागेन किं प्रदीयते इति अधिकं शिक्षयतु।
#HEALTH #Sanskrit #FR
Read more at WIBW
ओक्लाहोमा-स्वास्थ्य-सेवा-नायक-पुरस्कारविजेतारः शीर्षप्रकल्पाः
द जर्नल् रिकार्ड् इत्यनेन 23 स्वास्थ्य-सेवा-नायक-पुरस्कारविजेतृभ्यः, 20 प्रमुख-परियोजनाभ्यः च गुरुवासरे रात्रौ ओक्लाहोमा हाल् आफ् फेम् इत्यत्र प्रस्तुतीकरणे सम्माननं कृतम्। पञ्चवर्षीय-मान्यता-कार्यक्रमे ते व्यक्तयः सम्मानिताः ये ओक्लाहोमा-नगरं स्वस्थं, सुरक्षितं, कार्यार्थम् च सुखप्रदं स्थानं कर्तुं साहाय्यार्थं ऊर्ध्वतः अग्रे च गच्छन्ति। 2023 तमे वर्षे परियोजनानां कृते उत्कृष्टं कार्यं कृतवतां स्थानीय-वास्तुकलात्मक-संस्थानां विषये अवधानं स्थापयितुं अपि एतत् परिकल्पितम् आसीत् इति जर्नल्-रिकार्ड्-सम्पादकः जेम्स्-बेनेट् अवदत्।
#HEALTH #Sanskrit #BE
Read more at Journal Record
चिकित्सकाः दक्षिण-समुद्रतटे रोगिणां पश्यन्ति ये कदापि समुद्रं न गतवन्तः
चिकित्सकाः दक्षिण-समुद्रतटे रोगिणां रोगिणां पश्यन्ति ये कदापि समुद्रं न गतवन्तः। अस्य दृश्यचित्रस्य कृते उदाहरणरूपेण दृश्यचित्रस्य शीर्षकं अत्र भविष्यति-करोनाडो, कालिफ़िन्। तिजुआना-मलनिर्गमनसङ्कटस्य निवारणार्थं किं क्रियते इति विषये अधिकं ज्ञातुं कोरोनाडो-नगरस्य एकस्मिन् मञ्चे जनाः समागच्छन्।
#HEALTH #Sanskrit #BE
Read more at CBS News 8
इण्डोनेशिया-देशस्य स्वास्थ्य-मन्त्रालयः डिजिटल्-परिपक्वता-मूल्याङ्कनं घोषयति
इण्डोनेशिया-देशस्य स्वास्थ्य-मन्त्रालयः प्रान्तीय-मण्डल-नगर-स्वास्थ्य-सेवां, चिकित्सालयानां, स्वास्थ्य-सेवा-सौकर्यानां कृते 2023 तमवर्षस्य डिजिटल्-परिपक्वता-निर्धारणस्य परिणामान् अघोषयत्। मूल्याङ्कनेन ज्ञातम् यत् भागं ग्रहीताः 146 प्रान्ताः, मण्डलानि/नगराणि च 5 मध्ये 2.73 माध्यं प्राप्तवन्तः इति।
#HEALTH #Sanskrit #BE
Read more at Healthcare IT News
लिगेसी-हेल्त् इत्येषा पुनः 200,000 रोगिणाम् उद्दिश्य सावधानम् अददात् यत् तेषां स्वास्थ्य-परिचर्यायां महती वृद्धिः भवितुम् अर्हति इति
स्टाफ्-लेगेसी-हेल्त् इत्येषा स्वस्य 2,00,000 ग्राहकेभ्यः सावधानम् अददात् यत् तेषां स्वास्थ्यसेवायाः मूल्यं कतिपयेषु दिनेषु महतीं वर्धेत इति। उत्तराधिकारः ओरेगन्-नगरस्य रीजेन्स् ब्लूक्रास् ब्लूशील्ड् इत्यनेन सह नूतन-अनुबन्धस्य कृते 11 घण्टायाः सन्धिं प्राप्तुं शक्नोति वा इति सर्वं अवलम्बते। यदि पक्षद्वयम् विमुखं न भवति तर्हि रविवासरस्य अन्ते अनुबन्धः समाप्तः भविष्यति।
#HEALTH #Sanskrit #PE
Read more at OregonLive
ओक्लाहोमा-राज्यस्य डोनाह्यू-बिहेवियरल्-स्वास्थ्य-चिकित्सालयः अस्ति
राज्यस्य स्थानीयनेतृभिः च राज्यस्य डोनाह्यू-बिहेवियरल्-स्वास्थ्य-चिकित्सालये औपचारिकं स्थानं प्राप्तम्। अद्यत्वेषु मासेषु मुद्रास्फीत्या परियोजनायाः व्ययः वर्धमानः अस्ति, परन्तु स्टेट् सेन् रोजर् थाम्प्सन् इत्ययम् अवदत् यत् अद्यतनीयाः अनुमानाः $150 मिलियन् इत्यस्य उत्तरदिशि सन्ति इति। राज्यस्य विधानमण्डलेन अस्य परियोजनायाः कृते ए. आर्. पी. ए. निधौ $87 दशलक्षम् विनियोजितम्, यत्र ओक्लाहोमा-मण्डलं, ओक्लाहोमा-नगरं, अनेकाः स्वायत्त-संस्थाः अपि योगदानं कृतवन्तः।
#HEALTH #Sanskrit #PE
Read more at news9.com KWTV
वयोवृद्धाः तथा मानसिकस्वास्थ्यम
वाको-नगरे 35 वर्षीयः वयोवृद्धः अदृश्यः आसीत् इति 6 न्यूस् इति वार्त्ता अवदत्, परन्तु ततः परं सः प्राप्यत। लुप्तव्यक्तेः प्रतिवेदनेन समुदायस्य मध्ये कोलाहलः उत्पन्नः यत् संकटे पूर्वसैनिकानां साहाय्यार्थं वा ये स्वमानसिकस्वास्थ्येन सह संघर्षं कुर्वन्तः सन्ति तेषां कृते काः संसाधनानि उपलभ्यन्ते इति।
#HEALTH #Sanskrit #CL
Read more at KCENTV.com
सानफ्रान्सिस्को इत्यस्य B.E.S.T
स्यान्-फ़्रांसिस्को-नगरस्य सार्वजनिक-स्वास्थ्य-विभागस्य वीथि-दलः, B.E.S.T, सङ्कटग्रस्तानां कृते स्वास्थ्यसेवाम् संसाधनानि च आनेतुं साहाय्यं करोति। एतत् स्यान्-फ़्रांसिस्को-नगरस्य वीथि-स्वास्थ्य-सेवा अस्ति। क्रिस् वालेस् इत्येषः गम्भीर-मानसिक-रोगेण पीडितेभ्यः जनेभ्यः अपि च दीर्घकालिक-तीव्र-मादकद्रव्याणां उपयोगस्य विषये व्यवहरति।
#HEALTH #Sanskrit #CL
Read more at KGO-TV