ENTERTAINMENT

News in Sanskrit

आपल् टी. वी. प्लस् मध्ये सर्वोत्तमानि सस्पॆन्स् टी. वी. प्रदर्शनानि सन्ति
नॆयिल्-बैटिङ्ग्-थ्रिल्लर्-चित्रात् आरभ्य जटिल-रहस्यानि यावत्, अत्र आपल्-टी. वी. प्लस् इत्यत्र सर्वोत्तमानां सस्पॆन्स्-टी. वी.-कार्यक्रमाणां सङ्ग्रहः अस्ति, यः भवन्तं ऐ. एम्. डी. बी. रेटिङ्ग्-अनुसारं श्रेणीकृतस्य आसनस्य प्रान्ते स्थापयिष्यति। अस्मिन् सूच्यां सेवरन्स् (2022-) इत्यादीनि विविधानि प्रदर्शनानि अन्तर्भवन्ति यत्र कर्मचारिणां स्मृतयः कार्यस्य गृहजीवनस्य च मध्ये शल्यक्रियया विभक्ताः भवन्ति तथा च डिफेण्डिङ्ग् जेकब् (2020) इति सूच्यां काल्स् (2021-) अपि अस्ति।
#ENTERTAINMENT #Sanskrit #TW
Read more at Lifestyle Asia India
मनोरञ्जन-एक्स्ट्रावागान्ज़ा-ब्लाग
मनोरञ्जन-एक्स्ट्रावागान्ज़ा इतीदं सर्वेषु उल्लेखनीय-वस्तूनां कृते एक-विराम-गम्यस्थानम् अस्ति। दृश्यावृतानि विशिष्टानि दृश्यानि, स्पाय्लर्-मुक्तानि समीक्षानि, अनुशंसानि च प्राप्नुयात्, येषु चलच्चित्राणि भवतः अवश्यं द्रष्टव्यासु सूच्यां स्थानम् अर्हन्ति। नवीनतम-एकल-गीतानि, आल्बम्-प्रकाशनानि, आगामि-सङ्गीत-कार्यक्रमाः च अन्वेषयतु ये वैश्विक-सङ्गीत-परिदृश्यं रूपयन्ति।
#ENTERTAINMENT #Sanskrit #TW
Read more at ABP Live
2019 वर्षस्य शीर्षाः 10 चलच्चित्राण
द स्वीट् ईस्ट् औट् इत्यस्य निर्देशकः सीन् प्रैस् विलियम्स् नामकः अमेरिकादेशस्य पूर्वतटे चित्रमय-मार्गयात्रायाम् अस्मान् नयति यस्मिन् ड्रिफ्टर्-नायकः लिलियन् (तालिया रैडर्) नामकः हम्बर्ट् हम्बर्ट्-एस्क्-एकेडेमिक् (सिमोन् रेक्स्) इत्यतः अराजकतावादिनः (अर्ल् केव्) रूपेण व्यभिचरन् कठिन-धनिक-बालकपर्यन्तं आक्षेपार्ह-प्रकाराणां श्रृङ्खलां सम्मुखीकरोति।
#ENTERTAINMENT #Sanskrit #BD
Read more at The Guardian
एस्. जी. ई. स्टाक् अद्यतनीकरण
स्ट्रांग् ग्लोबल् एण्टरटेन्मेण्ट्, ऐ. एन्. सी. क्लास् ए (एस्. जी. ई.) इतीमे अद्यतनीकरणं अनावृतवान्। एषः प्रतिवेदनः भविष्यसूचकानि वक्तव्यानि प्रस्तूयति, यानि भविष्यस्य निष्पादनस्य प्रत्याभूतिः न भवन्ति। एतेषु राजस्व-प्रवाहस्य विस्तारस्य समस्याः, प्रतिस्पर्धात्मक-दबावः, वैश्विक-आर्थिक-राजनैतिक-अशांतिः च अन्तर्भवन्ति।
#ENTERTAINMENT #Sanskrit #LB
Read more at TipRanks
कर्स्टन् डन्स्ट् इत्यस्य स्पैडर्-म्यान् इत्यस्य चुम्बनम्
2002 तमे वर्षे स्पैडर्-म्यान् इत्यस्य सूपर् हीरो-चलच्चित्रे किर्स्टन् डन्स्ट्-वर्यः मेरि-जेन्-वाट्सन् इति पात्रं निरवहत्। 41 वर्षीया अभिनेत्री उक्तवती यत् सा कस्मिंश्चित् क्षमतया फ्रांचैसी इत्यस्मिन् पुनः सम्मिलयितुं अवसरस्य आनन्दम् अनुभवति इति।
#ENTERTAINMENT #Sanskrit #AE
Read more at SF Weekly
Dean McDermott इत्यनेन सह विवाहविच्छेदस्य कृते तोरी-वर्तनी-अभिलेखा
टोरी स्पेलिङ्ग् इत्येषा डीन् म्याक्डर्मोट् इत्यतः विवाहविच्छेदनार्थं आवेदनं कृतवती अस्ति। न्यायालय-अभिलेखेषु तेषां पृथक्करणस्य आधिकारिक-दिनाङ्कः 2023 जून् 17 इति सूचीबद्धः अस्ति। तोरी न्यायालयं स्वपत्न्याः समर्थनं दातुं प्रार्थयति। अभिनेत्री स्वस्य पञ्चपुत्राणां एकमात्रं भौतिकसंरक्षणं अपि याचते।
#ENTERTAINMENT #Sanskrit #SK
Read more at Brenham Banner Press
किर्स्टी एले तथा माक्स् चमर्कोव्स्कीः "यू आर् सो फ्लर्टि
किर्स्टी एले इत्येषा & #x27 इत्यत्र वादम् अकरोत्; स्टार्स् इत्यनेन सह नृत्यम्। अभिनेत्री 2022 डिसेम्बर्-मासे 71 वयसि अम्रियत। 44 वर्षीयः म्याक्स्, आगामि-प्रकरणस्य विषये कथयति-किर्स्टी इत्येवं वदति, 'यू आर् सो फ़्लर्टी' इति।
#ENTERTAINMENT #Sanskrit #BR
Read more at Branson Tri-Lakes news
Dean McDermott इत्यनेन सह विवाहविच्छेदस्य कृते तोरी-वर्तनी-अभिलेखा
टोरी स्पेलिङ्ग् इत्येषा डीन् म्याक्डर्मोट् इत्यतः विवाहविच्छेदनार्थं आवेदनं कृतवती अस्ति। न्यायालय-अभिलेखेषु तेषां पृथक्करणस्य आधिकारिक-दिनाङ्कः 2023 जून् 17 इति सूचीबद्धः अस्ति। तोरी न्यायालयं स्वपत्न्याः समर्थनं दातुं प्रार्थयति। अभिनेत्री स्वस्य पञ्चपुत्राणां एकमात्रं भौतिकसंरक्षणं अपि याचते।
#ENTERTAINMENT #Sanskrit #BR
Read more at SF Weekly
मैली सैरस् 'बेयोन्स् ग्रोस् इत्यस्य "प्रशंसां" करोति
मिली सैरस् इत्येषा & #x27; II मोस्ट् वाण्टेड् इत्यत्र पुरस्कारविजेतृणा तारया सह सहयोगं कृतवती। बेयोन्स् इत्यस्य छायाचित्रस्य पार्श्वे, मैली इत्येषा मञ्चे लिखितवती-"अहं बेयोन्स् इत्येतां बहुभ्यः पूर्वं प्रीयामि, तया सह मिलित्वा कार्यं कर्तुं च अवसरः प्राप्तः।" 31 वर्षीयः गायकः मन्यन्ते यत् देशीयसङ्गीतस्य वृद्धिः भवति इति।
#ENTERTAINMENT #Sanskrit #BR
Read more at The Mercury - Manhattan, Kansas
बालनटस्य गुप्तजीवनम
शैली इति विभागः यत्र द वाशिङ्ग्टन् पोस्ट् इत्येषा संस्कृतेः अग्रभागे विद्यमानानि घटनाः तथा कलाः, प्रसारमाध्यमाः, सामाजिकप्रवृत्तिः, राजनीतिः, तथा च फ्याशन् इत्यादीनि, व्यक्तित्वेन, गहनप्रतिवेदनेन च सह कथयन्ति। 2010 तमात् वर्षात् 2013 तमं वर्षं यावत् दक्षिण-क्यालिफोर्निया-प्रदेशस्य मूलनिवासिनः उभौ अपि बाल-अभिनेतारूपेण आरम्भम् अकुर्वन्, काबेज्-प्याच्-किड्स् इत्यस्य कृते लेर्मन् इति वाणिज्यपत्राणां आरक्षणम् अकुर्वन्।
#ENTERTAINMENT #Sanskrit #TW
Read more at The Washington Post