ENTERTAINMENT

News in Sanskrit

ज्याकी 'स् प्लेस् इन् है पायिण्ट्, एन्. सि
जैकी 'स् प्लेस् इत्येषा महाव्याधिना, तस्य संस्थापकस्य, परिवर्त्यमानस्य प्रतिवेशस्य च मृत्योः कारणात् जीविता अस्ति। वर्तमान-स्वामिनः तस्य सफलतायाः श्रेयः दृढपरिवारस्य आधाराय ददति। ते ऐतिहासिकं वाशिङ्ग्टन्-स्ट्रीट्-कारिडार्-मध्ये विविधान् जनान् आनेतुं मनोरञ्जनम्, पारिवारिकमूल्यानि च उपयुञ्जन्ते।
#ENTERTAINMENT #Sanskrit #TW
Read more at WGHP FOX8 Greensboro
चर्च्-मार्गः सार्वजनिक-यातायाताय निरुद्धः भविष्यति
मार्च्-मासस्य 13 दिनाङ्के, वेस्ट् पोर्ट्-नगरस्य मध्यभागात् गच्छतः मार्गः एप्रिल्-मासात् नवेम्बर्-मासपर्यन्तं बन्धयितुं योजनाः अन्तिमानि अभवन्। सुरक्षायाः, परिवहनस्य, अन्यसम्बद्धानां विषयाणां च निवारणार्थं अपि एते निर्णयाः कृताः। टौन्-हाल्-सभायां, यावत् उष्णतर-वायुगुणः आगच्छति तदा सर्वेभ्यः सुरक्षितं पर्यावरणं सुनिश्चितं कर्तुं योजनाः कल्पिताः।
#ENTERTAINMENT #Sanskrit #CN
Read more at Inklings News
किण्डा ब्रेव् तथा अरोरा पङ्क्स्-व्यूहात्मकसहयोगस्य घोषण
किण्डा ब्रेव् एण्टरटेन्मेण्ट् ग्रुप् ए. बी. स्वीडन्-देशस्य स्टाक्होम्-नगरे मुख्यालययुक्तेन गेमिङ्ग्-कम्पनी इत्यनेन अरोरा पङ्क्स् इत्यनेन सह व्यूहात्मकसहयोगस्य उद्घोषणं कर्तुं प्रसन्नः अस्ति। कम्पेनी-विशेषस्य गेमिङ्ग्-उद्यमे विस्तृतः अनुभवः अस्ति, तथा च निवेशक-समर्थनम्, प्रारम्भिक-चरण-निवेशः, व्यवसाय-विकासः, सह-विकासः, सह-प्रकाशनम् इत्यादीनि अनेकानि सेवाः प्रददाति। किण्डा ब्रेव् इति एकः आधुनिक-गेमिङ्ग्-समूहः अस्ति यः गेमिङ्ग्-स्टूडियोस् तथा बौद्धिक-सम्पत्तिं प्राप्तुं, स्वामित्वं प्राप्तुं, विकासयितुं च केन्द्रितः अस्ति।
#ENTERTAINMENT #Sanskrit #CN
Read more at TradingView
पाप्-टार्ट्स् विषये नूतनं चलच्चित्रं, मैकेल् डग्लस् इत्यस्य नूतनं परियोजना, तथा च 'टैटानिक्' चलच्चित्रस्य द्वारं कियत् विक्रीय
न्यूयार्क् टैम्स् पत्रिकायाः वरिष्ठलेखिका तथा लास् वेगास् रिव्यू-जर्नल् पत्रिकायाः मनोरञ्जन-स्तम्भलेखिका सिण्डी पर्ल्मेन्, बाब् सिरोट् इत्यनेन सह मिलित्वा पाप्-टार्ट्स् इत्यस्य विषये नूतनं चलच्चित्रं, मैकेल् डग्लस् इत्यस्य नूतन-परियोजनायाः विषये चर्चां करोति। सा मध्यरात्रौ प्रकाश्यमानस्य बियोन्से इत्यस्य ध्वनिमुद्रिकायाः विषये अपि च टेलर् स्विफ्ट् तथा ट्रेविस् केल्से इत्येतयोः विरामकाले किं जातम् इति विषये अपि विवरणानि व्यञ्जयति।
#ENTERTAINMENT #Sanskrit #CN
Read more at WGN Radio - Chicago
स्टोन् फ़ैर् पिज़्ज़ा को. सम्पत्तिः न्यू बर्लिन्, विस् मध्ये अस्ति
न्यू बर्लिन्-नगरस्य पूर्व-स्टोन्-फ़ैर्-पिज़्ज़ा-को. सम्पत्तिः कोलोराडो-नगरस्य परिवार-मनोरञ्जन-केन्द्राणां निर्वाहकेण विक्रीयत, यः विस्कान्सिन्-नगरे स्वस्य ब्राण्ड् आनेतुं योजनां करोति। एस्सेण्ट्-एर्पार्क्स्-एल्. एल्. सि. संस्थायाः डेबोरा-डेट्मन् इत्येषा 5320 एस्. मूर्लेण्ड्-मार्गे स्थिते न्यू-बर्लिन्-भवनस्य नवीकरणम् आरभत, यत् शिशिरर्तौ पुनः उद्घाटयिष्यति।
#ENTERTAINMENT #Sanskrit #TH
Read more at BizTimes Milwaukee
द लोकल् वाय्स्ः रौण्ड्अबौट् आक्सफर्ड् (भागः 1
गीतः ठाकर्-मौंटेन्-रेडियो इत्यस्मिन् कविः जेसिका-फिशर् डेवर्क् इत्यनेन सह चित्रितः अस्ति। ओले मिस् गोस्पेल् चोयर् तथा केरि हड्सन् इत्यस्य सङ्गीतम् (सायं 6 वादने) लाफायट् कौण्टि तथा आक्सफर्ड् सार्वजनिकग्रन्थालयः हिप् हाप् इत्यस्य 50 तमस्य जन्मदिनस्य उत्सवः आलिस् फेय् डन्कन् इत्यनेन सह (सायं 5:30 वादने)
#ENTERTAINMENT #Sanskrit #BD
Read more at The Local Voice
कोलोराडो 'स् बेस्ट् आफ् द बेस्ट
ए. सी. टी. चलच्चित्रमहोत्सवः एप्रिल्-मासस्य 3 दिनाङ्कात् एप्रिल्-मासस्य 7 दिनाङ्कपर्यन्तं नवमः वार्षिकः ए. सी. टी. मानव-अधिकार-चलच्चित्रमहोत्सवः कोलोराडो-स्टेट्-विश्वविद्यालयस्य परिसरे, द-लिरिक् इत्यत्र च 23 पुरस्कार-प्राप्तानि वृत्तचित्राणि प्रदर्शयति। टिकटानाम् मूल्यं $25-$125 अस्ति, तथा च आन्लैन्-माध्यमेन TREventsComplex.com इत्यत्र, ब्लू एरेना इत्यत्र बाक्स्-आफिस् इत्यत्र च उपलभ्यन्ते। ट्रेलर् द्रष्टुं youtube.com/watch?v=Y0OgW0YCtcI इत्यत्र गच्छन्तु।
#ENTERTAINMENT #Sanskrit #BD
Read more at Loveland Reporter-Herald
गोस्सेट् इत्यस्य 87 तमे वयसि मृत्युः अभवत्
लूयिस् गोसेट् जे. आर्. इत्ययं 2010 तमे वर्षे प्रोस्टेट्-कर्करोगेण पीडितः आसीत्। 1992 तमे वर्षे, सः एच. बी. ओ. इत्यस्य "द जोसेफ़िन् बेकर् स्टोरी" इत्यस्मिन् नागरिक-अधिकार-कार्यकर्त्री सिड्नी विलियम्स् इत्यस्य पात्रस्य कृते गोल्डन् ग्लोब् पुरस्कारम् अवाप्नोत्। सः प्रथमः कृष्णवर्णीयः पुरुषः आसीत् यः सहायकनटस्य कृते अकाडेमी-पुरस्कारं प्राप्नोत्।
#ENTERTAINMENT #Sanskrit #BD
Read more at CNN International
स्टण्ट् डबल् फ़्रेडी पूल
फ्रेडी पूल् इत्येषः दशवर्षेभ्यः अधिककालं यावत् सिल्वेस्टर् स्टालोन् इत्यस्य स्टण्ट्-डबल्-रूपेण कार्यम् अकरोत्। पूले इत्ययं टेक्सास्-रेञ्जर्-नगरस्य वाकर्-नगरस्य डल्लास्/फोर्ट् वर्त् मेट्रोप्लेक्स् इत्यत्र स्टण्ट्-कार्यम् आरब्धवान्। तस्य वृत्तिजीवनस्य कठिनतमं स्टण्ट्? कस्यापि सुरक्षायाः अथवा फ्लोटैशन्-उपकरणस्य विना जलं चालयन्।
#ENTERTAINMENT #Sanskrit #BD
Read more at CW33 Dallas
जेरी सिन्फ़ेल्द् इत्यस्य अन्फ़्रोस्ट्-द पाप्-टार्ट् कथ
69 वर्षीयः हास्यकलाविदः वर्षेषु अनेकेषु परियोजनासु दृश्यस्य पृष्ठभागे कार्यं कृतवान्, परन्तु नेट्फ़्लिक्स्-हास्यचित्रं तस्य प्रथमं वैशिष्ट्यं निर्दिशति। सः चलच्चित्रस्य आयव्ययिकं स्वीकृतवान्, अपि च स्टार्-स्ट्याड्ड्-कास्ट् इत्यनेन सह ह्यू ग्राण्ट्, क्रिस्टियन् स्लेटर्, मेलिसा मैककार्थी इत्येताः अपि स्वस्य कल्पनायाः अपेक्षया अधिकानि आव्हानं प्रादर्शयन्।
#ENTERTAINMENT #Sanskrit #EG
Read more at SF Weekly