ENTERTAINMENT

News in Sanskrit

विक्रान्त् मास्से स्वपुत्रस्य नाम, जन्मदिनाङ्कं च हस्ते ट्याटू करोति
विक्रान्त् मास्से, शीतल ठाकूर् च अस्मिन् वर्षे फेब्रुवरी-मासे प्रथमस्य शिशुं स्वागतं कृतवन्तौ। अभिनेतारः स्वस्य प्रथमजन्मस्य & #x27; नाम, जन्मदिनाङ्कं च स्थायीरूपेण स्वहस्तस्य उपरि अङ्कितवान्। सः स्वस्य इन्स्टाग्राम्-कथासु तस्य एव छायाचित्रं व्यञ्जयत्।
#ENTERTAINMENT #Sanskrit #IN
Read more at mid-day.com
देव पटेलस्य मंकी-म्यान
देव पटेलः वदति मङ्कि-म्यान् इत्यस्य कृते शूटिङ्ग् एकं & #x27; परम-विनाशम् आसीत् इति। युनिवर्सल् पिक्चर्स् इत्यनेन वितरितः आक्शन्-चलच्चित्रः एप्रिल्-मासस्य 5 दिनाङ्के प्रेक्षागृहेषु दृश्यते।
#ENTERTAINMENT #Sanskrit #IN
Read more at Times Now
सी-ड्रामा-अवे फ्रम् द पब्लिक ग्लेर
चीना-देशस्य दूरदर्शन-नाटकानि/वेब्-श्रृङ्खलाः भारते लोकप्रियाः भवन्ति। विविध-भारतीय-प्रादेशिक-भाषासु सी-ड्रामा इत्यस्य अनुवादितं संस्करणं कोविद्-कालात् आरभ्य युवा-श्रोतृषु लोकप्रियताम् अवाप्नोत् इति ई. टी. विश्वसनीयरूपेण जानाति। भाषायाः बाधायाः कारणात् भारतीय-प्रेक्षकाणां कृते कोरियन् तथा सी-ड्रामा इत्येतयोः भेदः भेदः च प्रायः कठिनः भवति।
#ENTERTAINMENT #Sanskrit #IN
Read more at The Economic Times
टीसिङ्ग् मास्टर् ताकागी-सान् (कराकै जे <उन्क्> ज़ू नो ताकागी-सान्
टीसिङ्ग् मास्टर् ताकागी-सान् इतीदं सिचिर् यामामोटो इत्यनेन लिखितं सचित्रं च मङ्गा-शृङ्खला अस्ति। 2013 तमात् वर्षात् 2023 तमं वर्षं यावत् श्रृङ्खलाबद्धः मङ्गा-ग्रन्थः प्राचलत्, येन सः अद्यतनीयेषु जापनीस्-कामिक्-पुस्तकेषु अन्यतमः अभवत् यस्य समाप्तिः दृष्टः। लैव्-आक्शन्-कार्यक्रमस्य भविष्ये सर्वाणि प्रकरणानि साप्ताहिकरूपेण, प्रतीक्षितरूपेण सोमवासरे नेट्फ़्लिक्स् इत्यत्र दृश्यन्ते।
#ENTERTAINMENT #Sanskrit #IE
Read more at Lifestyle Asia India
ग्लास्टन्बरी महोत्सवः 2024 आवास
ग्लास्टन्बरी-उत्सवः 2024 बुधवासरे, जून् 26,2024 दिनाङ्के आरभ्य रविवासरपर्यन्तं, जून् 30,2024 पर्यन्तं प्रचलति। अत्र भवतः संलग्नतायै आवश्यकं लिङ्क् अस्ति-परन्तु शीघ्रं गच्छतु, ते शीघ्रमेव पूर्णतया विक्रीयन्ते इति अपेक्ष्यते। लेखनसमये ग्लास्टन्स्टन्बरी-नगरस्य समीपस्थं प्रीमियर् इन् उपाहारगृहं केवलं 89 पौण्ड्-मूल्यस्य प्रकोष्ठान् अभिमानं करोति। केवलं £ 45.99 तः आरभ्यमानेन पूर्णतया प्रतिदाययोग्यस्य प्रकोष्ठेन, अधिकं सुलभं अनुभवं अन्वेष्टुं कठिनं भविष्यति।
#ENTERTAINMENT #Sanskrit #IE
Read more at Express
ब्रिटेन्स् गाट् टेलेण्ट्-द गोल्ड् बज़र् मोमेण्ट
अस्य क्लिप् इत्यस्मिन् सिमोन् कोवेल्, अमण्डा होल्डन्, अलेशा डिक्सन्, ब्रूनो टोनियोली च दृश्यन्ते, यदा ते स्वकीयाः चकचकीतानि बजर् इत्येतानि नुदन्ति। 2020 तमे वर्षे, जान् कर्टेने इत्ययं कार्यक्रमस्य विजेतः प्रथमः गोल्डन्-बजर्-आक्ट् अभवत्। रन्नर्-अप्-रूपेण स्थापितं अस् इत्यनेन सह सैन्-अलाङ्ग् करोतु। ब्रिटन्-देशस्य गाट्-टेलेण्ट् इत्यस्य नूतनः सत्रः शीघ्रमेव आगमिष्यति।
#ENTERTAINMENT #Sanskrit #IE
Read more at Radio Times
लिसा मैकहग् इत्येषा कावन्-गिग् इत्यतः निष्कासिता इति घोषयति
देशीयसङ्गीतगायिका, या द्वितीयस्य शिशुं गर्भवति, सा ईस्टर्-रविवासरे नाथन्-कार्टर् इत्यस्य कावन्-गिग् इत्यस्मिन् वादनार्थं सज्जिता आसीत्, परन्तु ततः परं स्वास्थ्य-समस्यानां कारणात् व्यग्रः अभवत्। अद्यतनस्य & #x27.................................................................................................................................................................................................
#ENTERTAINMENT #Sanskrit #IE
Read more at Extra.ie
व्हेन काल्स् द हार्ट्-सीज़न् 11 पूर्वावलोकन
हाल्मार्क्-वाहिन्याः दीर्घतम-प्रचलिता शृङ्खला, वेन् काल्स् द हार्ट्, तस्य 11 तम-सत्रस्य पुनरागमनस्य कृते सज्जता अस्ति। एप्रिल्-मासस्य 7 दिनाङ्के रविवासरे प्रथमप्रदर्शितं 12-प्रकरण-खण्डं 10 तमस्य सत्रस्य परिसमाप्तौ आरभ्यते, यस्मिन् ऎलिज़बेत् थोर्न्टन् इत्येषा लूकास् बौचार्ड् (क्रिस् म्याक्नली) इत्यनेन सह स्वस्य विवाहनिश्चयं विच्छिन्नवती इति दृष्टा, दम्पती परस्परं भावान् वर्धयन्ति, स्वकीयं पालनपोषणस्य बाधां च निवारयन्ति।
#ENTERTAINMENT #Sanskrit #AU
Read more at Us Weekly
देव पटेलस्य मंकी म्यान् चलच्चित्रसमीक्ष
देव पटेलः मंकी-म्यान् इति आक्शन्-चलच्चित्रेण निर्देशने पदार्पणं कर्तुं सज्जः अस्ति। यदा एतत् चलच्चित्रं मुम्बै-नगरे स्थापितम् अस्ति, तदा एतत् लोकेशन्-मध्ये न चित्रितम् आसीत्। सद्यः एव आस्क् मी एनीथिङ्ग् इत्यस्मिन् सत्रे, अभिनेता प्रकटितवान् यत्, महामारी-काले चलच्चित्रनिर्माणकाले सः सम्मुखीकृतासु बृहत्-अवरोधेषु एषः एकः एव आसीत् इति।
#ENTERTAINMENT #Sanskrit #JP
Read more at Hindustan Times
"भयम्!" - तस्य गतानि 60 वर्षाणि अवलोकयतु
ट्रिविया-क्रीडा-प्रदर्शनस्य आरम्भः 1964 तमे वर्षे मार्च्-मासस्य 30 दिनाङ्के अभवत्, 1975 तमे वर्षे जनवरी-मासे प्रसारात् पूर्वं 10 वर्षाणि यावत् प्राचलत् च। ट्रेबेक्-इत्यस्य मृत्योः 40 वर्षेषु, तथापि, कार्यक्रमः स्वस्य उत्थान-पतनानां समुचितं भागं दृष्टवान् अस्ति। प्रतियोगिभ्यः भ्रमात्मकसूचनां प्रदातुं कार्यक्रमः प्रशंसकाः क्रुद्धाः अभवन्, येन ते सम्यक् उत्तरं प्राप्नुयुः।
#ENTERTAINMENT #Sanskrit #JP
Read more at Fox News