ALL NEWS

News in Sanskrit

पेनी सेवेल् इत्येषा नूतनाः डील्स् इत्येतेषु हस्ताक्षरं कृतवती
2021 तमस्य वर्षस्य शीर्ष-दश-ड्राफ्ट्-पिक् पेनी सेवेल् इत्यस्मै बुधवासरे तेषु एकः नूतनः व्यवहारः प्राप्तः। व्यवहारेन 2024 तमे वर्षे $16.446 दशलक्षः, 2025 तमे वर्षे $26.54m, 20,26 तमे वर्षे $20 दशलक्षः, 227 तमे वर्षे $24 दशलक्षः, 2228 तमे वर्षे $26 दशलक्षः, 2129 तमे वर्षे $#22 दशलक्षः च प्राप्यते।
#SPORTS #Sanskrit #US
Read more at Yahoo Sports
मारियन्, इल्-अ बिग् डे इन् मारियन्, इल्
बुधवासरे, एप्रिल्-मासस्य 24 दिनाङ्के, मेरियन्-नगरपरिषदः, विलियम्सन-कौण्टि-बोर्ड्-आफ़्-कमिश्नर्स् च नूतन-क्रीडा-सङ्कुलस्य निर्माणार्थं संयुक्तं सन्धिं निश्चितवन्तः। अस्मिन् स्थानीय-भ्रमण-बेस्बाल्, साफ्ट्बाल् तथा साकर्-दलयोः आतिथ्यं दीयते इति अपेक्ष्यते। सम्पूर्णप्रकल्पः 2025 तमवर्षस्य वसन्तर्तौ समाप्यते इति निर्धारितम् अस्ति।
#SPORTS #Sanskrit #US
Read more at KFVS
<unk> के डेने प्रथम-राष्ट्र-अधिवक्तारः साक्ष्यं निराकृतवन्त
रान् बार्लास् इत्यस्य के & #x27; ई डेन् फ़र्स्ट् नेशन् इत्यस्य च अधिवक्तारः मङ्गलवासरे येलोनैफ़् न्यायालये वीडियोद्वारा मिलितवन्तः, येन बार्लास् इत्यस्य विरुद्धं कथितस्य कपट-प्रकरणस्य विचारणां कर्तुं शक्यते। द फ़र्स्ट् नेशन् इत्यस्य विधि-परामर्शकः विना विचारणस्य वादस्य समाधनार्थं न्यायालयं निरन्तरं प्रेरयति।
#NATION #Sanskrit #GB
Read more at Yahoo News Canada
प्रधानमन्त्री नरेन्द्रमोदीवर्यस्य निर्वाचनकार्यालयः वाराणसी-नगरे अस्ति
अमितशाहः वाराणसी-नगरे प्रधानमन्त्री-निर्वाचनकार्यालयस्य उद्घाटनम् अकरोत्। सः प्रधानमन्त्रिमण्डलस्य पक्षकार्यकर्तृणां नेतृणां च सभां सम्बोधयत्। अद्य नरेन्द्रमोदीवर्यस्य कार्यालयस्य उद्घाटनम् अभवत्।
#NATION #Sanskrit #GB
Read more at The Indian Express
इस्रयेल्-देशे ब्रिट् मिलाह् अस्ति
इस्रयेल्-देशः अक्टोबर्-मासस्य 7 दिनाङ्कात् युद्धं कुर्वन् अस्ति। अयं प्रदेशः तृतीयविश्वयुद्धं प्रति गच्छन् स्यात् इति प्रतीयते स्म। परन्तु यथा यथा मम यात्रायाः दिनाङ्कः समीपम् आगतम्, इस्रायेल्-देशस्य वायुप्रदेशः पुनः उद्घाटितः आसीत्। एकैकः प्रश्नः आसीत्-इस्रायेल्-देशः प्रत्युत्तरं दातुं पूर्वम् अहं तत् पुनः कर्तुं शक्नोमि वा?
#NATION #Sanskrit #GB
Read more at The Jerusalem Post
किड्-क्यूडी इत्यनेन कोचेल्ला-प्रवासः निरस्तः
40 वर्षीयः राप्-गायकः (स्काट् रामोन् सेगुरो मेस्कुडी इति नाम्ना प्रसिद्धः) मार्च्-मासे स्वस्य इन्सानो एन्गेज् द रेज् वर्ल्ड्-प्रवासस्य उद्घोषणं कृतवान्, यत् टेक्सास्-राज्यस्य आस्टिन्-नगरे जून्-मासस्य 28 दिनाङ्के आरभ्यते। गतसप्ताहे सः कोचेल्लानगरे एकं सर्प्रैस् सेट् प्रादर्शयत्, तथा च मञ्चात् कूर्दन् तस्य पादं व्रणयितुं समर्थः अभवत्। सङ्गीतज्ञः सोमवासरे एकं वीडियो अद्यतनीकरणं व्यञ्जयत्, यत् सः & #x27; तस्य पादस्य पादभागे किमपि भग्नवान् इति प्रकटयति। सः अ इत्यनेन सह पोस्ट् इत्यस्य शीर्षकं दत्तवान्।
#WORLD #Sanskrit #GB
Read more at Daily Mail
ग्लोबल् वार्मिङ्ग् इत्यस्य अर्थः अस्ति यत् पूर्वं अपेक्षया मलेरिया-डेङ्ग्यू-रोगेण पीडितानां संख्या अधिका अस्ति इति
यू. के.-देशे, यू. के.-स्वास्थ्य-सुरक्षा-संस्थया प्रकाशितानि अङ्कानि दर्शयन्ति यत् गतवर्षे आयातितानि मलेरिया-प्रकरणानि 20 वर्षेषु प्रथमवारं 2000 तः अधिकानि आसन् इति। यूरोप्-देशे 2000 तमात् वर्षात् आरभ्य 13 यूरोपीयदेशान् डेङ्गू-रोगवाहकाः मशकः आक्रमयन्, 2023 तमे वर्षे फ्रान्स्-देशे, इटली-देशे, स्पेन्-देशे च अस्य रोगस्य स्थानीय-प्रसारः दृष्टः।
#WORLD #Sanskrit #GB
Read more at The Independent
बी. बी. सी. रेस् अक्रास् द वर्ल्ड्ः शारोन् तथा ब्रैडी औट् आफ् द रेस
माता-पुत्री-युगलौ अन्तिमवारं नोम् पेन्ह्-नगरस्य परीक्षणकेन्द्रं प्राप्तवन्तौ। शेषप्रतिस्पर्धकाः अधुना थाय्लेण्ड्-देशस्य माध्यमेन यात्रां करिष्यन्ति यतः ते इण्डोनेशिया-देशस्य रमणीयद्वीपस्य स्वर्गस्य लोम्बोक्-नगरे अन्तिमरेखां प्रति स्पर्धां अनुवर्तन्ते।
#WORLD #Sanskrit #GB
Read more at Wales Online
किमपि दोषं भवति, कृपया पश्चात् पुनः प्रयतताम्
अवैधं ईमेल्-पत्रे किमपि दोषं जातम्, कृपया पश्चात् पुनः प्रयतताम्। मिलियनेर्-भवनस्य स्मोक्-बिलोस् इति दैनिक-वार्तालेखेन सह साक्षात् स्वस्य इन्बाक्स्-मध्ये प्रेषितानि नवीनतमानि शीर्ष-वार्ताः प्राप्नुयात्। अग्निशामकाः, पर्थ्शैर्-नगरस्य डन्ब्लेन्-नगरे, कतिपयघण्टाभ्यः अग्न्युत्पादनस्य निवारणं कुर्वन्तः सन्ति, अद्यापि स्थले एव सन्ति। विचाराधीनसम्पत्तिः सर् रियो स्टाकिस् इत्यस्य परित्यक्तगृहम् इति मन्यते।
#TOP NEWS #Sanskrit #GB
Read more at Daily Record
लोट्टो ज्याक्पाट् हिट्स्-लोट्टो हाट्पिक्स
षट् मुख्यसङ्ख्याभिः सह किमपि न मिलितम्, अर्थात् ज्याक्पाट् नष्टः अभवत्। षट् सङ्ख्यासु पञ्चसङ्ख्याः योजयित्वा 29 जनाः 1,750 पौण्ड् जितवन्तः। चतुर्णां कन्दुकानां समूहस्य, ड्रा-यन्त्रस्य च गिनीवर् इत्यस्य उपयोगः कृतः। लोट्टो हाट्पिक्स् इत्यस्य £350,000 शीर्षपुरस्कारः अघोषितः अभवत्।
#TOP NEWS #Sanskrit #GB
Read more at Hexham Courant