ALL NEWS

News in Sanskrit

मार्क् ज़ुकर्बर्ग् आपल् विषन् प्रो मध्ये जाब् करोत
मार्क् ज़ुकर्बर्ग् आपल् & #x27; इत्यस्य विषन् प्रो इत्यत्र प्रहारं कुर्वन् दृश्यते स्म। सि. ई. ओ. वर्यः अवदत् यत् सः प्रदर्शनं विना ए. ऐ. काचानां मुख्यधारायाः विपणिं पश्यति इति। मेटा-संस्थया रे-बान् स्मार्टग्लास् इत्यस्य नवीनतमं संस्करणं प्रारब्धम्।
#BUSINESS #Sanskrit #ZW
Read more at Business Insider
आपल् संस्थया "मेड् फ़ार् बिजनेस्" इत्यस्य आरम्भः कृतः
अद्य आपल्-संस्थायां शिकागो, मियामी, न्यूयार्क्, सान् फ़्रांसिस्को, वाशिङ्ग्टन्, डी. सी. इत्येतेषु नगरेषु सम्पूर्णे मे-मासे षट् "मेड् फ़ार् ब्युसिनॆस्" सत्राणि प्रदास्यन्ति। आपल्-संस्थायाः उत्पादाः सेवाः च तेषां व्यवसायस्य सफलतां कथं प्रवर्धमानवन्तः इति सत्राणि प्रकाशयन्ति। तेषु व्यवसायेषु अन्यतमः अस्ति मोजेरिया इति बधिर-स्वामित्वयुक्तः पिज़्ज़ेरिया, यः ग्राहकेभ्यः बधिरसंस्कृतेः उष्मः, स्मरणीयः, दृश्य-मनोहारीः च अनुभवः प्रदातुं लक्ष्येन स्थापितः अस्ति।
#BUSINESS #Sanskrit #ZW
Read more at Apple
मेल्बोर्न्-नगरस्य एन्जाक्-डे-पदयात्रां इदानीं श्रैन्-आफ़्-रिमेम्ब्रेन्स् इत्यस्य समीपम् आगच्छति
गतवर्षे प्रायः 10,000 विक्टोरियन्-जनाः भागम् अगृह्णन्, जनसमूहः पुनः समानसङ्ख्यां यावत् वर्धेत इति अपेक्ष्यते। मेल्बोर्न्-एन्जाक्-दिवसस्य पदयात्रा सेण्ट्-पाल्स्-केथेड्रल् इत्यतः गच्छति।
#NATION #Sanskrit #ZW
Read more at Brisbane Times
Skwl <unk> x te Secwepemcu <unk> lecw-चतुर्षु उपविभागेषु प्रथम
2023 तमे वर्षे आगस्ट्-मासे बुश्-क्रीक्-ईस्ट् इत्यस्य अग्निप्रमादेन विक्षप्तेषु अनेकेषु समुदायेषु स्क्लाक्स् ते सेक्वेपेम्क्लेक् इति एकः समुदायः आसीत्। अविश्वसनीयतया, किमपि प्राणहानिः न अभवत्। इदानीं, अष्टमासानन्तरं, समुदायः तानि गृहाणि प्रतिस्थापयितुं चतुर्षु योजितेषु उपविभागेषु प्रथमस्य अनावरणं कृतवान्। नव-नृत्य-फान्-द्वितीय-उपविभागस्य सम्मानार्थं बुधवासरे समुदायः समारोहं आयोजितवान्।
#NATION #Sanskrit #ZW
Read more at Global News
फलौट् समीक्ष
क्रिस्टोफर् नोलन् इत्यनेन 2022 जनवरीमासे परमाणुबम्बस्य निर्माणस्य प्रथमप्रयोगस्य च विषये ओपेन्हैमर् इति अकल्पनीयं चलच्चित्रं चित्रितम्। षण्मासेभ्यः अनन्तरं, तस्य भ्राता जोनाथन् इत्येषः फाल्-औट् इत्यस्य प्रथमत्रयं प्रकरणं निर्देशितवान्। 2077 तमे वर्षे परमाणु-विस्फोटकानां विस्फोटनानन्तरं पृथिव्या रेडियो-आक्टीव्-बंजरभूमिः भवति।
#WORLD #Sanskrit #ZW
Read more at theSun
ए. ऐ.-शक्तियुक्तैः वेअरेबल्स्-युक्तैः स्वास्थ्यस्य भविष्यम
डा. होन् पाक्, एस्. वी. पी. तथा डिजिटल्-स्वास्थ्य-दलस्य प्रमुखः, एम्. एक्स्. बिजनेस्, सम्सङ्ग् एलेक्ट्रानिक्स् इत्यत्र 2024 तमस्य वर्षस्य वसन्तस्य आरम्भे सम्सङ्ग्-स्वास्थ्य-परामर्शी-मण्डलस्य सदस्यैः सह उपविश्यत्। डा. मैकेल् ब्लुम्, एम्. डी., सि. ई. ओ. तथा चिकित्सा-विश्लेषण-मञ्चस्य सह-संस्थापकः, बीकीपर् ए. ऐ., क्यालिफोर्निया-विश्वविद्यालयस्य, स्यान्-फ़्रांसिस्को (यू. सी. एस्. एफ़्.), हृद्रोग-विभागस्य पूर्वमुख्य-डिजिटल्-परिवर्तन-अधिकारी, तथा स्याम्सङ्ग्-चिकित्सा-केन्द्रे स्याम्सङ्ग्-ए. ऐ. अनुसंधान-केन्द्रस्य निर्देशकः प्राध्यापकः मयुङ्ग्-जिन्-चुङ्ग् च।
#HEALTH #Sanskrit #US
Read more at Samsung Global Newsroom
लास् एन्जलस् कौण्टि समुदाय-स्वास्थ्य-विवरणान
डी. पी. एच्. इत्यस्य सामुदायिक-स्वास्थ्य-वृत्तान्ताः, एल्. ए. कौण्टीतः अन्तर्गताः 17 समुदायाः स्वास्थ्यं कल्याणं च प्रभावितं कुर्वन्तः 100 तः अधिकानि सूचकानि सूचयन्ति। दत्तांशस्य उद्देश्यं समुदायस्य अवस्थासु, निवासिनः स्वास्थ्यस्य च अभिवृद्धिं प्रवर्धयितुं भवति। यथा, अष्टसु समुदायेषु आयुः 75 वर्षेभ्यः न्यूनः अस्ति।
#HEALTH #Sanskrit #US
Read more at LA Daily News
किम् पेट्रास् स्वस्थतां प्राप्तुं विरामं करोति
अस्मिन् ग्रीष्मकाले किम् पेट्रास् इत्ययं अनेकेषु उत्सवेषु प्रदर्शनं कर्तुम् नियतः आसीत्। 31 वर्षीयः सूपर्स्टार् बुधवासरे (एप्रिल् 24) सामाजिक-माध्यमम् अगृह्णात्, सा स्वस्य निर्धारित-उत्सव-प्रदर्शनानि निरस्तवती इति घोषयति। "मम बन्स्, इदं लिखितुं व्यग्रः अस्मि, परन्तु अहं केषाञ्चन स्वास्थ्यसमस्याभिः ग्रस्तः अस्मि, तथा च चिकित्सायाः परामर्शेण अस्मिन् ग्रीष्मकाले प्रदर्शनं न कर्तुं कठिनं निर्णयं स्वीकर्तुम् बाध्यः अस्मि" इति सा अलिखत्।
#HEALTH #Sanskrit #US
Read more at Billboard
टैरन्नोसारस् रेक्स्-सू
एस्. यू. ई. इति 90 प्रतिशतं पूर्णतमेषु अन्यतमम् इति वर्णितम् अस्ति। सम्प्रति इलिनोय्-राज्यस्य शिकागो-नगरे प्राकृतिक-इतिहासस्य क्षेत्र-सङ्ग्रहालये अस्ति। फ़ेस्बुक् इत्यत्र विज्ञानकेन्द्रं चितवान् यत् डायनासोरः शीघ्रमेव तस्य उपनामस्य एस. यू. ई. इत्यस्य संक्षिप्तनाम्ना सह आगमिष्यति इति।
#SCIENCE #Sanskrit #US
Read more at First Alert 4
ओक्लाहोमा सिटी थण्डर् इत्यनेन राज्यात् $10 मिलियन् पुनः प्राप्यते
प्रमुखेषु पञ्चसु क्रीडा-लीग्-मध्ये एकस्मिन् ओक्लाहोमा-दलस्य वेतनपत्रे न्यूनातिन्यूनं $10 दशलक्षम् अस्ति येन राज्यात् $10 दशलक्षपर्यन्तं प्रतिदानं प्राप्यते। यावत् ते ओक्लाहोमा-नगरे एव तिष्ठन्ति तावत् यावत् थण्डर्-संस्था अन्तिमदिनाङ्कं न प्राप्नुयात्, यावत् यावत् ते ओक्लाहोमा-नगरे एव तिष्ठन्ति तावत् यावत् ते वेतनं प्राप्नुयुः।
#SPORTS #Sanskrit #US
Read more at news9.com KWTV