ALL NEWS

News in Sanskrit

नोइडा लोकसभा चुनाव 2024 LIVE अपडेट्
नोइडा अथवा गौतमबुद्धनगरलोकसभाक्षेत्रस्य अद्य मतदानं भवति (शुक्रवासरम्, एप्रिल् 26) नोइडा-पक्षस्य (एस्. पि.) राहुल् अवाना, बहुजन-समाज-पक्षस्य (बि. एस्. पि.) राजेन्द्रसिङ्घ् सोलङ्की च प्रमुखेषु अभ्यर्थीषु सन्ति। अद्य अस्मिन् प्रदेशे प्रायः 26.75 लक्षजनाः मतदानार्थं योग्याः सन्ति, यस्य परिणामस्य घोषणा जून्-मासस्य 4 दिनाङ्के भविष्यति।
#TOP NEWS #Sanskrit #LV
Read more at News18
गाजा-स्वास्थ्यसेवा-कर्मचारिणः अपूर्वप्रतिसन्धिं सम्मुखीकृताः सन्ति
गाजा-प्रदेशस्य स्वास्थ्य-कर्मचारिणः सहस्रशः जनेभ्यः चिकित्सासहायं प्रदातुं अपूर्वप्रतिसन्धिं सम्मुखीकृतवन्तः। प्यालेस्टैन्-देशस्य गाजा-प्रान्तस्य केचन स्वास्थ्य-कर्मचारिणः वदन्ति यत् रोगिणां चिकित्सां निरन्तरं कुर्वन्तः ते निरन्तरं भयात्, चिन्तया, चिन्तया च जीवन्तः सन्ति इति। विस्फोटेन क्षिप्तैः अङ्गैः, दाहैः च सह पुनः पुनः महती सङ्ख्यायां जनहानिः जाताः इति ते वर्णयन्ति।
#HEALTH #Sanskrit #KE
Read more at Médecins Sans Frontières (MSF) International
जेम्स्-वेब्-स्पेस्-टेलिस्कोप् इत्यस्य आविष्काराः विश्वस्य विषये अस्माकं अवबोधं परिवर्तयितुं शक्नुवन्ति
खगोलशास्त्रज्ञाः कोटिशः वर्षाणाम् पूर्वं किमपि "वस्तुतः आश्चर्यकरं" अन्विष्टवन्तः यत् अस्माकं ब्रह्माण्डस्य अवबोधं पूर्णतया परिवर्तयितुं शक्नोति। नासा-संस्थायाः जेम्स्-वेब्-स्पेस्-टेलिस्कोप् इत्यत्र नियर्-इन्फ्रारेड्-क्यामरा (एन्. ऐ. आर्. सि. ए. एम्.) इत्यस्य अध्ययनस्य परिणामेन एतत् जातम्। अत्यन्तं उन्नतप्रौद्योगिकी विशेषज्ञान् विश्वस्य प्रारम्भिकानां तारापथानां अध्ययनं कर्तुम् अनुमन्यते, येन बहुकालात् पूर्वतनस्य स्थित्याः सूचना प्राप्यते।
#SCIENCE #Sanskrit #KE
Read more at indy100
एम्. आर्. एस्. मध्ये नूतनं LGBTQIA + सिम्पोसियम
द मटीरियल्स् रिसर्च् सोसैटी (एम्. आर्. एस्.) इति सभाः मटीरियल्स्-सैन्स्-रिसर्च् कृते बृहत्तमाः समागमाः सन्ति। अस्मिन् वसन्तकाले, वाशिङ्ग्टन्-नगरस्य सियाटल्-नगरे एप्रिल्-मासस्य 22 तः 26 दिनाङ्कपर्यन्तं सम्मेलनम् आयोजितम् आसीत्। नूतनं LGBTQIA + सिम्पोजियम्, सामग्री-विज्ञान-अभियान्त्रिकी-समुदायस्य LGBTQ + सदस्यानां कृते जागरूकता वर्धयितुं दृश्यतां प्रदातुं च आवश्यकतां प्रकाशयति। इदं एम्. आर्. एस्. तथा अन्येषु विद्वता-समाज-सभासु तथैव सफलेषु विस्तृत-प्रभाव-सत्रेषु अनुवर्तते।
#SCIENCE #Sanskrit #KE
Read more at Imperial College London
मातृत्वः-विज्ञानस्य वा परिवारस्य वा विकल्पः अस्ति वा
एका अध्ययनेन ज्ञातम् यत् संयुक्तराज्यामेरिकादेशे 40 प्रतिशतात् अधिकाः महिला-विज्ञानीयाः प्रथमसन्ततेः अनन्तरं विज्ञानक्षेत्रे पूर्णकालिकं कार्यं त्यजन्ति इति। 2016 तमे वर्षे, विश्वव्यापिनीषु विज्ञानेषु सर्वेषु शोधपदेषु प्रायः 70 प्रतिशतं पुरुषाः आसन्। भवतः बालकान् भवतः सह कार्यं कर्तुं आनयनम्, यत् भवान् वर्षे एकवारं एव करोति तत् न भवेत्।
#SCIENCE #Sanskrit #KE
Read more at The New York Times
प्रिमीयर् लीग् पूर्वावलोकनं-आर्सेनल् वि टोट्टन्हाम
आर्सेनल् सूपर्-रविवासरे उत्तर-लण्डन्-डर्बी कृते टोट्टन्ह्याम्-हाट्स्पुर्-नगरं गच्छति। ग्यारी नेविल्ले वदति यत् आर्सेनल् इत्ययं प्रीमियर्-लीग्-शीर्षिका-स्पर्धायां अग्रे कस्यापि स्लिप-अप्-इत्येतान् परिहर्तुं प्रयतमानः, तेषां सम्मुखीकरणस्य शत्रुतापूर्णस्य वातावरणस्य कृते सज्जः भवितुम् अर्हति इति। गन्नर्स् इत्ययं लण्डन्-नगरस्य प्रतिद्वन्द्वीनां चेल्सी-नगरं 5-0 अङ्कैः पराजित्य सिटी-नगरस्य उपरि दबावम् अस्थापयत्।
#SPORTS #Sanskrit #KE
Read more at Sky Sports
ब्राजील्-देशस्य प्रसिद्धा मार्ता इत्येषा अन्ताराष्ट्रिय-फ़ुट्बाल्-क्रीडायाः निवृत्तिं करिष्यति इति उक्तवती
मार्ता इत्येषा पुरुषाणां तथा महिलानां फुटबाल्-क्रीडायां ब्राजील्-देशस्य सर्वकालिक-अभिलेख-गोल्-स्कोरर् अस्ति। 38 वर्षीयः स्ट्रैकर् अस्मिन् ग्रीष्मकाले प्यारिस्-नगरे ओलिम्पिक्-क्रीडासु षष्ठवारं भागं ग्रहीतुं शक्नोति स्म।
#SPORTS #Sanskrit #KE
Read more at BBC.com
प्रीमियर् लीग् पूर्वावलोकनं-काय् हावर्ट्ज़
चेल्सी इत्यस्य विरुद्धं आर्सेनल् इत्यस्य 5-0 विजये हेवर्ट्ज़् इत्येषः द्विवारं गोल् कृतवान्। 24 वर्षीयः आर्सेनल्-सङ्घस्य 34 प्रीमियर्-लीग्-क्रीडासु अन्यतमेषु सर्वेषु स्पर्धासु भागम् अगृह्णात्। भवान् कुकीस् इत्येतान् सक्रियं कर्तुं अथवा तानि कुकीस् इत्येतान् एकवारं अनुमन्यन्तुं स्वस्य प्राथमिकतां परिवर्तयितुं अधः दत्तान् बटन् इत्येतान् उपयोक्तुं शक्नोति।
#SPORTS #Sanskrit #KE
Read more at Sky Sports
मेरु-पवित्रायाः एका महिला तस्याः चित्ताकर्षक-नृत्यकौशलस्य कारणात् वैरल् भवति
मेरु-नगरस्य पवित्रता इति एका महिला, एकस्मिन् विवाहसमारोहे तस्याः प्रलोभनीय-नृत्यकौशलस्य कृते वैरल् अभवत्, यत् सामाजिक-माध्यमेषु वैरल् अभवत्। सा महिला किटेञ्ज्-वस्त्रम् उदपादयत्, विवाह-स्वागतसमारोहे तस्याः माता यत् अददात् तत् कुशलतया उद्वेलयत्। पवित्रता अपि विदीर्णम् अभवत्, परन्तु नाटकीयप्रभावस्य कृते डी. जे. इतीदम् आकर्षणीयम् अभवत्, येन जनसमूहः अधिकं याचितवान्।
#ENTERTAINMENT #Sanskrit #KE
Read more at Tuko.co.ke
लेज़र्-एब्लेषन् इत्यस्य उपयोगेन ऊर्जा-सञ्चयस्य प्रगतिः
पोहाङ्ग्-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य (पोष्टेक्) रसायन-अभियान्त्रिकी-विभागस्य प्राध्यापकः जिन्-कोन्-किम् तथा डा. कियोन्-वू-किम् इत्येताभ्यां लघु-परिमाण-ऊर्जा-सञ्चय-यन्त्रस्य विकासे महत्त्वपूर्णं साफल्यं प्राप्तम् अस्ति यत् विस्तारणं, फोल्डिङ्ग्, ट्विस्टिङ्ग्, रिङ्क्लिङ्ग् च कर्तुं समर्थम् अस्ति। तेषां शोधः प्रतिष्ठित-विद्युन्मान-अभियान्त्रिकी-पत्रिकायां एन्. पी. जे. फ्लेक्सिबल् एलेक्ट्रानिक्स् इत्यस्मिन् प्रकाशितः अस्ति।
#TECHNOLOGY #Sanskrit #KE
Read more at Technology Networks