ALL NEWS

News in Sanskrit

म्यानिटोबा-पर्यटन-उद्योगः ग्रीष्मकाले प्रबलं पुनरागमनं अपेक्षते
विन्धम् ब्राण्डन् इत्यस्य ट्रावेलोज् इत्यस्य महाप्रबन्धकः अलेक्सी वोलोस्निकोव् इत्येषः वदति यत् गत-ग्रीष्मकालस्य तुलनया होटेल् इत्यस्य व्यापारे 15 प्रतिशतं वृद्धिः अपेक्षते इति। अस्मिन् क्षेत्रे अष्टसु उपाहारगृहैः सह त्रि-चतुर्-स्टार्-विकल्पैः सह ग्रीष्मकालेषु विपण्यां वृद्धेः पर्याप्तः अवकाशः अस्ति इति सः अवदत्। प्रान्तीयसर्वकारस्य वायु-करं न्यूनीकर्तुं निर्णयः इत्यादयः उपायाः अधिकयात्रां प्रोत्साहयेयुः इति जूस् अवदत्।
#BUSINESS #Sanskrit #KE
Read more at The Brandon Sun
व्यवसाय-उद्धार-व्यवसायीनां कम्पनी-विशेषस्य अनुबन्ध-दायित्वानि स्थगयितुं अधिकारः
2008 तमस्य वर्षस्य कम्पनी अधिनियमः 71 (कम्पनी अधिनियमः) इत्यस्य अध्यायः 6, व्यवसाय-उद्धारकानां (बी. आर्. पी.) कृते विविधान् अधिकारान् प्राददाति, यदा ते व्यवसाय-उद्धारस्य अन्तर्गतं संस्थायाः कार्याणां पुनर्रचनायाः दायित्वं स्व्यकरोति। बी. आर्. पी. द्वारा कम्पेनी-विशेषस्य अस्थायी-पर्यवेक्षणस्य, तस्य कार्याणां, व्यापारस्य, सम्पत्त्याः च प्रबन्धनस्य च माध्यमेन एतत् साधितम् अस्ति।
#BUSINESS #Sanskrit #KE
Read more at Cliffe Dekker Hofmeyr
शुष्क-स्वच्छता तथा प्रक्षालन-सेवा-विपणि-पूर्वानुमानं 2030 तमवर्षपर्यन्तं $103.5 शतकोटिम् आगच्छति
वैश्विक-शुष्कशुचीकरण-प्रक्षालन-सेवा-विपणिः 2030 तमवर्षपर्यन्तं $103.5 शतकोटि-परिमाणं प्राप्नुयात्। वस्त्रप्रक्षालनानि विपण्यभागस्य उपरि आधिपत्यं कुर्वन्ति, यत्र डुवेट्-क्लीनिङ्ग् इत्यस्मिन् उल्लेखनीया वृद्धिः अपेक्षितः अस्ति। विश्वस्य द्वितीया बृहत्तमा अर्थव्यवस्था चीना-देशः 17.8 बिलियन् यू. एस्. डालर्-परिमाणं विपणि-परिमाणं प्राप्नुयात् इति पूर्वानुमानितम् अस्ति।
#BUSINESS #Sanskrit #KE
Read more at GlobeNewswire
मोनगास्के आर्थिक परिषद् (एम्. ई. बी.) सम्मेलनम
मोनाको-आर्थिक-बोर्ड् (एम्. ई. बी.) इत्यनेन 22 एप्रिल् दिनाङ्के सोमवासरे सम्मेलनस्य आयोजनं कृतम्। जो हाव्ली, महामहिमस्य यूरोप्-देशस्य उपव्यापार-आयुक्तः, प्यारिस्-नगरस्य ब्रिटिश्-दूतावासे अस्ति। एम्. ई. बी. स्वसदस्यान् आव्हानां अवसरानां च विषये ज्ञायितुं इच्छति स्म।
#BUSINESS #Sanskrit #KE
Read more at Monaco Tribune
सफारिकाम् संस्थया द-कनेक्ट्-अकाडेमी इत्यस्य आरम्भः कृतः
कनेक्ट्-अकाडेमी इति प्रेसिडेन्शियल्-डिजि-टेलेण्ट्-कार्यक्रमस्य भागः अस्ति। कार्यक्रमः दूरसञ्चारसंस्थायाः इथियोपिया-केन्या-देशयोः दृढतमेषु फैबर्-आप्टिक्-जालपुटेषु निवेशस्य योजनायाः अनुरूपः अस्ति। कनेक्ट्-अकाडेमी फैबर्-आप्टिक्-टेक्निषियन्स् कृते औद्योगिकप्रशिक्षणं प्रदास्यति।
#BUSINESS #Sanskrit #KE
Read more at Tuko.co.ke
कार्टून् क्यारोसल्-राष्ट्रस्य राजनैतिक-कार्टूनिस्ट्स
कार्टून्-कारौसल्-राष्ट्रस्य राजनैतिक-कार्टूनिस्ट्-जनाः, राजनीतिक्षेत्रे सप्ताहे, प्रति सप्ताहे, देशस्य राजनैतिक-कार्टूनिस्ट्-जनाः, सम्पूर्णे देशे, राजनैतिक-वर्णपटस्य च, राजनीत्यां दोषान्, मीम्-चित्रान्, कपटान्, अन्यान् शिरः-प्रहार-घटनाः च ग्रहीतुं, स्वकीयं श्यां-धारितं कौशलं प्रयुज्यन्ते। अत्र अस्य सप्ताहस्य सर्वोत्तमस्य सस्यस्य उपहारः अस्ति, यत् टूनोस्फियर् इत्यतः नूतनतया गृहीतम्।
#NATION #Sanskrit #KE
Read more at POLITICO
के-ड्रामा तथा अम्नेसिय
अल्फ्रेड् हिट्च्काक् इत्यस्य स्पेल्बौण्ड् (2000) इत्यादिषु हालीवुड्-चलच्चित्रेषु दृश्यमानं अम्नेसिया इति एकं प्रबलं कथा-कथन-उपकरणम् अस्ति। एतत् कोरियन्-सन्दर्भे सम्पूर्णं नूतनं शिबिरस्तरं स्वीकरोति यतोहि तत् अङ्कान् वर्धयति, रहस्यं च योजयति। कोरियन्-युद्धस्य "विस्मृतम् युद्धम्" इति उपनाम अस्ति, तथा च राष्ट्रस्य किं जीवितम् अस्ति, तस्य सामूहिकस्मृत्यां किं निवसति इति उपयुक्तं रूपकम् अस्ति।
#NATION #Sanskrit #KE
Read more at Literary Hub
"लिन्ने रीड् ब्याङ्क्स्" सम्बद्धानि पृष्ठान
94 वर्षीया लिन्ने रीड् ब्याङ्क्स् 94 वयसि लेखिका आसीत्। द रेड् रेड् ड्रैगन् इति सा तस्याः प्रथमा प्रौढकथा आसीत्, या सिक्स्-डे-वार् इत्यस्य समये स्थापिता आसीत्। अहं अभिभूतः, परन्तु महत्तरं जीवनं इच्छामि स्म, तथा च तत् मह्यं प्राप्स्यति इति निश्चयम् आसीत्।
#WORLD #Sanskrit #KE
Read more at Literary Hub
युगाण्डावासिनः तैल-वायु-क्षेत्रे जीवितुं कार्पोरेट्-प्रशासनम् अपेक्षन्ते
युगाण्डा-देशस्य लघु-मध्यम-उद्यमाः दीर्घकालं यावत् अपर्याप्त-वित्तपोषणस्य विषये आक्षेपं कुर्वन्ति स्म। विश्वब्याङ्क् इत्यस्य तर्कः अस्ति यत् परिणामाः निरन्तरं दर्शयन्ति यत् दुर्बलप्रशासनप्रथाः दुर्बलव्यवसायिकप्रदर्शनेन, कपटेन, विनाशक-विफलतया च प्रत्यक्षतया सम्बद्धाः सन्ति इति।
#WORLD #Sanskrit #KE
Read more at Monitor
म्यानचेस्टर् सिटी पूर्वावलोकनं-एर्लिङ्ग् हालेण्ड् पुनः आगतः अस्ति
एर्लिङ्ग् हालेण्ड् इत्येषः गुरुवासरे रात्रौ ब्रैटन्-विरुद्धं ब्रैटन्-दलस्य 4-0 इति विजयात् पराजितः अभवत्। सिटी-मुख्याधिकारिणः पेप् गार्डियोला इत्यनेन दृढीकृतं यत् स्नायु-क्षतेः कारणात् हाल्सेण्ड् अनुपस्थितः भविष्यति इति। अन्यथा गार्डियोला इत्यस्य कृते नाटिंग्हाम्-फ़ारेस्ट्-विरुद्धं चयनं कर्तुं पूर्णतया योग्यः दलः अस्ति।
#TOP NEWS #Sanskrit #KE
Read more at Yahoo Sport Australia