ALL NEWS

News in Sanskrit

हैम्बर्ग्-नगरे क्रूज्-उद्योगः वृद्धिं वर्धयति
गतवर्षे 12 लक्षतः अधिकाः यात्रिकाः तत् क्षणम् अनुभवन्। अधुना अस्य क्षेत्रस्य वार्षिकं स्थूलमूल्यं यु. यु. आर्. 420 दशलक्षं, 4,490 पूर्णकालिक-उद्योगाः च योजिताः सन्ति। अधुना, उद्योगः पुनः कोरोना-पूर्व-वृद्धि-पथं प्रति आगतः अस्ति।
#BUSINESS #Sanskrit #MY
Read more at Hamburg Invest
हमास्-संस्थया इस्रायेल्-देशः अङ्गीकृतः इति वक्तुं निराकरोति
हमास् 15 वर्षेभ्यः अधिककालात् अवदत् यत् सः इस्रायेल्-देशेन सह द्विराष्ट्रसमन्वयं स्वीकर्तुं शक्नोति इति-न्यूनातिन्यूनं तात्कालिकम्। परन्तु इस्रायेल्-देशः इस्रायेल्-देशम् अङ्गीकरोत् अथवा तस्य विरुद्धं स्वशस्त्रयुद्धं परित्यक्तुं शक्नोति इति वक्तुं अपि इस्रायेल्-देशः निराकृतवान्। इस्रायेल्-देशाय तथा अन्येषु अनेकेभ्यः, विशेषतः आक्टोबर्-मासस्य 7 दिनाङ्के आक्रमणस्य अनन्तरं, येन गाजा-देशे नवीनतमयुद्धं प्रेरितम्।
#NATION #Sanskrit #MY
Read more at The Times of India
छायाचित्रकारः जुर्गेन् शेडेबर्ग् इत्येषः अल्-जज़ीरा इत्यनेन सह स्वस्य कानिचन प्रतीकात्मकचित्राणि व्यञ्जयति
जुर्गेन् शेडेबर्ग् (1931-2020) वर्यः स्वस्य जीवनस्य अधिकांशं कालं वर्णभेदविरुद्धस्य सङ्घर्षस्य अभिलेखनं कर्तुं व्यतितवान्। 1994 तमस्य वर्षस्य एप्रिल्-मासस्य 27 दिनाङ्के दक्षिण-आफ़्रिका-देशे प्रथमं बहुजातीय-लोकतान्त्रिकं निर्वाचनम् अभवत्। सः स्वस्य कानिचन विशिष्टानि चित्राणि अल्-जज़ीरा इत्यनेन सह व्यञ्जयत्।
#WORLD #Sanskrit #MY
Read more at Al Jazeera English
मातापितृसमर्थनं मातायाः मानसिकस्वास्थ्यं वर्धयति
फिन्निश्-अध्ययनम् 12 वर्षात् न्यूनवयस्कानां बालकानां प्रायः अर्ध-दशलक्ष-मातानां दत्तांशस्य विश्लेषणम् अकरोत्। ये 70 वर्षात् न्यूनवयस्काः सक्रियाः, स्वस्थाः मातापितरौ सन्ति ते अवसादेन पीडिताः भवितुम् अशङ्काः न्यूनाः भवन्ति। अल्पबालकानां मातानां मानसिकस्वास्थ्यं सार्वजनिकस्वास्थ्यस्य महत्त्वपूर्णा चिन्ता अस्ति।
#WORLD #Sanskrit #MY
Read more at The Star Online
बालानां तथा युवानां मानसिकस्वास्थ्यम
यदि यू. के.-देशः दीर्घकालं यावत् समृद्धिं प्राप्तुं इच्छति तर्हि तस्य बालकानां युवानां च मानसिकस्वास्थ्यस्य कल्याणस्य च प्राथमिकतां अवश्यं दातव्यम्। चैल्ड् आफ़् द नार्थ्/सेण्टर् फ़ार् यङ्ग् लैव्स् इत्येताभ्यां 2024 तमे वर्षे प्रकाशितानां प्रतिवेदनानां श्रृङ्खलायां एतत् तृतीयम् अस्ति। बालानां मानसिक-स्वास्थ्य-समस्यानां राष्ट्रिय-महामार्याः मध्ये एतत् प्रतिवेदनम् आगतम्।
#HEALTH #Sanskrit #LV
Read more at University of Leeds
आफ़्रिका-देशस्य नेतारः स्वभाषया गच्छन्ति
आफ्रिका-देशे स्वास्थ्यसेवायाः स्थितिः अत्यन्तं दुर्दशिता अस्ति तथा च कोविड्-19 महामार्याः अनन्तरं दुर्दशिता जाता। अस्मिन् महाद्वीपे विश्वस्य बृहत्तमः रोग-भारः अस्ति, तथा च विनाशकारी-स्वास्थ्य-व्ययस्य सर्वाधिकाः घटनाः सन्ति। स्वास्थ्य-परिचर्या-कार्यबलम् अत्यन्तं अपर्याप्तम् अस्ति।
#HEALTH #Sanskrit #LV
Read more at Public Services International
विकासशीलदेशेषु सुस्थिरः ए. ऐ. विकासः
ए. ऐ. महत्त्वपूर्णवृद्धेः नवान्वेषणस्य च प्रतिज्ञां करोति, तथापि दत्तांशप्रबन्धनेन सम्बद्धानि गम्भीरानि सङ्कटानि वहति यानि सार्वजनिकविश्वासस्य हानिं जनयितुं शक्नुवन्ति तथा च यदि सम्यक् अभिसंबोधनं न क्रियते तर्हि प्रौद्योगिकीयप्रगतिं बाधयितुं शक्नुवन्ति। अधुना सर्वेक्षणेषु ए. ऐ. इत्यस्य आर्थिकप्रभावस्य विषये विकासशीलविपणकेषु आशावादः अधिकः दृश्यते, 71 प्रतिशततः अधिकाः उत्तरदातारः उक्तवन्तः यत् ए. ऐ. इत्यस्य सूचनाप्रवेशे, स्वास्थ्ये, शिक्षायां, रोजगारे च सकारात्मकः प्रभावः अस्ति इति। एषा समस्या जनसङ्ख्यायाः डिजिटल्-बुद्धिचातुर्यस्य निम्नस्तरात् वर्धते, येन ए. ऐ. इत्यनेन सह अनुकूलनस्य नवान्वेषणस्य च क्षमतां परिमिता भवति।
#TECHNOLOGY #Sanskrit #LV
Read more at Modern Diplomacy
शुष्क-स्वच्छता तथा प्रक्षालन-सेवा-विपणि-पूर्वानुमानं 2030 तमवर्षपर्यन्तं $103.5 शतकोटिम् आगच्छति
वैश्विक-शुष्कशुचीकरण-प्रक्षालन-सेवा-विपणिः 2030 तमवर्षपर्यन्तं $103.5 शतकोटि-परिमाणं प्राप्नुयात्। वस्त्रप्रक्षालनानि विपण्यभागस्य उपरि आधिपत्यं कुर्वन्ति, यत्र डुवेट्-क्लीनिङ्ग् इत्यस्मिन् उल्लेखनीया वृद्धिः अपेक्षितः अस्ति। विश्वस्य द्वितीया बृहत्तमा अर्थव्यवस्था चीना-देशः 17.8 बिलियन् यू. एस्. डालर्-परिमाणं विपणि-परिमाणं प्राप्नुयात् इति पूर्वानुमानितम् अस्ति।
#BUSINESS #Sanskrit #LV
Read more at GlobeNewswire
डब्ल्यू. आर्. रिकी पियर्साल् (न। 31
रिकी पियर्साल् एकः शुद्धग्राहकः अस्ति तथा च जौवान् जेनिङ्ग्स् इत्यस्य अपेक्षया अधिकतया क्रीडात्मकता अस्ति। सः गतवर्षे 126 गजपरिधिं यावत् 11 पण्ट्स् अपि प्रत्यर्पयत्, तत्र ट्रेण्ट् टेलर् इत्येषः दलस्य वस्तुतः पण्ट् रिटर्न्-क्रीडकः अस्ति। 49इर्स्-दलस्य आक्रमणस्य स्पङ्क् नष्टः अभवत्, तथा च दलं त्रिषु क्रीडेषु पराजयानाम् परम्परायाः माध्यमेन अस्तव्यस्तम् अभवत्।
#NATION #Sanskrit #LV
Read more at Niners Nation
डेविड् गिल्बर्ट् वि. रोबर्ट् मिल्किन्स्-हू वाण्ट्स् इट्
मिल्किन्स् 3-6 गिल्बर्ट् (0-8) क्रीडायां गिल्बर्ट् इत्यस्य आधिपत्यं पुनः प्रतिष्ठापयितुं एतत् स्थापितम् इव दृश्यते स्म। मिल्किन्स् इत्येषः साक्षात् कार्यं प्रति गच्छति, अधिक-आत्मविश्वासयुक्ता तोपः केन्द्रीय-समूहस्य विभाजनं करोति, तथा च सः विरामं प्रवर्तयितुं मूलस्य जबडातः अद्भुतरूपेण लघु-रक्तवर्णं पतति।
#WORLD #Sanskrit #LV
Read more at Eurosport COM