यदि यू. के.-देशः दीर्घकालं यावत् समृद्धिं प्राप्तुं इच्छति तर्हि तस्य बालकानां युवानां च मानसिकस्वास्थ्यस्य कल्याणस्य च प्राथमिकतां अवश्यं दातव्यम्। चैल्ड् आफ़् द नार्थ्/सेण्टर् फ़ार् यङ्ग् लैव्स् इत्येताभ्यां 2024 तमे वर्षे प्रकाशितानां प्रतिवेदनानां श्रृङ्खलायां एतत् तृतीयम् अस्ति। बालानां मानसिक-स्वास्थ्य-समस्यानां राष्ट्रिय-महामार्याः मध्ये एतत् प्रतिवेदनम् आगतम्।
#HEALTH#Sanskrit#LV Read more at University of Leeds
आफ्रिका-देशे स्वास्थ्यसेवायाः स्थितिः अत्यन्तं दुर्दशिता अस्ति तथा च कोविड्-19 महामार्याः अनन्तरं दुर्दशिता जाता। अस्मिन् महाद्वीपे विश्वस्य बृहत्तमः रोग-भारः अस्ति, तथा च विनाशकारी-स्वास्थ्य-व्ययस्य सर्वाधिकाः घटनाः सन्ति। स्वास्थ्य-परिचर्या-कार्यबलम् अत्यन्तं अपर्याप्तम् अस्ति।
#HEALTH#Sanskrit#LV Read more at Public Services International