ALL NEWS

News in Sanskrit

ट्रान्स्यूनियन् इति तन्त्रांश-कम्पनी अभवत्
ट्रान्स्यूनियन् इतीदं उद्यमानां वर्धमान-ज्वारस्य मध्ये गणयतु, यत् ऐ. टी.-द्वारा स्वपरिचयस्य विकासं करोति। $4 बिलियन् क्रेडिट् ब्यूरो ग्राहक-दत्तांश-सेवा-प्रदातृरूपेण पुनः प्रतिष्ठापयति। ट्रान्स्यूनियन् अन्येषु सेवायां यथा विपणनम्, कपटम् अभिज्ञानम्, निवारणम् इत्यादिषु विस्तृता अस्ति।
#BUSINESS #Sanskrit #NA
Read more at CIO
जनसंख्या-विषयेषु वेबिनार
मङ्गलवासरे 23 एप्रिल् दिनाङ्के, वयं जनसंख्या, स्वास्थ्यं तथा पर्यावरणं (पी. एच्. ई.) अवलोक्य वेबिनार्-मध्ये द्वौ प्रमुखौ विशेषज्ञौ स्वागतं कृतवन्तः, डा. करेन् हार्डी सद्यः एव ब्रेकिङ्ग् सिलोस् प्रतिवेदनस्य सहलेखकः अस्ति, डा. ग्लेडिस् कलेमा-जिकुसोका च कन्ज़र्वेषन् थ्रू पब्लिक्-हेल्त् इत्यस्य संस्थापकः सि. ई. ओ. च अस्ति। अग्रिमे सप्ताहे न्यूयार्क्-नगरे जनसंख्या-विकास-आयोगस्य नेतृत्वे एषा घटना अभवत्।
#HEALTH #Sanskrit #MY
Read more at Population Matters
कार्बन्-नेगेटिव् कम्पोसिट्-डेकिङ्ग्-एकः हरित-भविष्यः
अमेरिकादेशस्य ऊर्जा-विभागस्य पेसिफिक्-नार्थ्वेस्ट्-नेशनल्-लेबोरेटरी इत्यस्य संशोधकाः एकं कार्बन्-नेगेटिव्-डेक्किंग्-पदार्थं निर्मितवन्तः यत् तस्य निर्माणेन निर्गमितस्य कार्बन्-डाई-आक्सैड् इत्यस्य अपेक्षया अधिकं बन्धयति। संमिश्रणे न्यूनगुणयुक्तः गोधूम-अङ्गारः, कागदेन निर्माणे प्रयुक्तः काष्ठ-व्युत्पन्नः लिग्निन् च, मानक-काष्ठ-चिप्स् इत्यस्य स्थाने फिलर्स्, काष्ठ-धूलिः च सन्ति। अस्मिन् संमिश्रणे 80 प्रतिशतं परिवर्तितं पूरकं, 20 प्रतिशतं एच. डी. पी. ई. च भवति।
#SCIENCE #Sanskrit #MY
Read more at Education in Chemistry
प्यारिस् 2024 उद्घाटन-समारोहः-खालिद् ड्रिउच
26 जुलै दिनाङ्के प्यारिस्-2024 क्रीडायाः उद्घाटनसमारोहे 10,500 ओलिम्पिक्-क्रीडकान् नद्याः अधः परिवहनं कुर्वन्तः 94 जनेषु 60 वर्षीयः खालिद् ड्रिउच् इत्येषः अन्यतमः अस्ति। 2010 तमात् वर्षात् नद्यां कार्यं कुर्वन् नायकः कतिपयेभ्यः मासेभ्यः पूर्वं श्रुतवान् यत् सः ट्रोकाडेरो-क्रीडायाः समापनात् पूर्वं पोण्ट्-डि-आस्टर्लिट्ज्-तः पोण्ट्-डि-ऐना-पर्यन्तं षट्-किलोमीटर्-मितं भासमान-परेड्-मध्ये भागं ग्रहीष्यति इति।
#SPORTS #Sanskrit #MY
Read more at The Star Online
आर्ने स्लाट् इत्यस्य क्रीडायाः शैली "विल् सूट्" लिवर्पूल
रैमण्ड् वान् डेर् गौव् इत्यस्य मतेन आर्ने स्लाट् इत्यस्य क्रीडायाः शैली 'लिवर्पूल्' इत्यनेन अनुरूपा भविष्यति यदि सः क्लब् मध्ये सम्मिलयिष्यति। रेड्स् इत्येते लिवर्पूल् इत्यस्य मुख्याधिकारिणः रूपेण जुर्गॆन् क्लोप् इत्यस्य उत्तराधिकारी स्वप्रशासकेन स्लाट् इत्यस्य विषये फेयनूर्ड् इत्यनेन सह वार्तालापं प्रारब्धुं सिद्धाः सन्ति।
#SPORTS #Sanskrit #MY
Read more at Yahoo Sports
मलेशिया-देशस्य नाविकः प्यारिस्-नगरे चतुर्थ-ओलिम्पिक्-क्रीडायाः कृते योग्यतां प्राप्नोत्
खैरुल्निजम् मोहम्मद् अफेण्डी इत्ययं प्यारिस्-नगरे स्वस्य चतुर्थस्य ओलिम्पिक्-क्रीडायाः कृते योग्यतायाः आधारेण अर्हति। 30 वर्षीयः नाविकः 10 स्पर्धायाः अन्ते 63 निवल-अङ्कैः तृतीयस्थानं प्राप्नोत्। दक्षिणकोरिया-देशस्य एशियन्-गेम्स्-विजेतः हा-जी-मिन् इत्येषः अपि चतुर्थवारं ओलिम्पिक्-क्रीडायां भागम् अगृह्णात्।
#SPORTS #Sanskrit #MY
Read more at The Star Online
मलेशिया-देशस्य दतुक् निकोल् डेविड् म्याड्रिड्-नगरे लोरियस्-वर्ल्ड्-स्पोर्ट्स्-अवार्ड्स् इत्यस्मिन् भागम् अगृह्णात्
दतुक् निकोल् डेविड् इत्येषा म्याड्रिड्-नगरे प्रतिष्ठितस्य लोरियस्-वर्ल्ड्-स्पोर्ट्स्-अवार्ड्स् इत्यस्य 25 तमे वर्षे भागम् अगृह्णात् स्क्वाश्-क्रीडायाः कृते ध्वजं उड्डीयत्। निकोल् इत्येषः अष्टवारं यावत् स्क्वाश्-विश्वविजेता अपि अस्ति।
#SPORTS #Sanskrit #MY
Read more at The Star Online
एन्वैर् टेक्नालजी रिब्राण्ड
एन्वैर् 1972 तमात् वर्षात् यू. के. तथा यूरोप्-देशयोः चिकित्सा-औषध-विकास-क्षेत्रेभ्यः स्वच्छवायु-उपायान् प्रददाति। टी. सी. एस्. इत्यस्य स्थापना 2004 तमे वर्षे अभवत् तथा च औद्योगिक-शैक्षणिक-प्रयोगशालानां कृते यू. के.-देशस्य धूमा-कपाटानां प्रमुखः प्रदायकः अभवत्।
#TECHNOLOGY #Sanskrit #MY
Read more at Cleanroom Technology
शुष्क-स्वच्छता तथा प्रक्षालन-सेवा-विपणि-पूर्वानुमानं 2030 तमवर्षपर्यन्तं $103.5 शतकोटिम् आगच्छति
ग्लोबल्-ड्रै-क्लीनिङ्ग्-एण्ड्-लाण्ड्री-सर्विसेस्-विपणिः 2030 तमवर्षपर्यन्तं $103.5 बिलियन् पर्यन्तं गमिष्यति इति परिकल्पितम् अस्ति। विश्वस्य द्वितीया बृहत्तमा अर्थव्यवस्था चीना-देशः 2030 तमे वर्षे यू. एस्. $17.8 शतकोटि-परिमाणं विपणि-परिमाणं प्राप्नुयात् इति पूर्वानुमानितम् अस्ति, यत् विश्लेषण-कालखण्डे सी. ए. जी. आर्. इत्यस्य 7 प्रतिशतात् अग्रे अस्ति। अमेरिका-देशे, जपान्-देशे, केनडा-देशे च अग्रिमे 8 वर्षेषु क्रमशः 3.9 प्रतिशतं, 4.8 प्रतिशतं च वृद्धिः भविष्यति इति पूर्वानुमानितम् अस्ति।
#BUSINESS #Sanskrit #MY
Read more at Yahoo Finance
एफ़्. बि. एम्. के. एल्. सि. ऐ. पुनः नूतनं द्विवर्षीयम् उच्चम् अवाप्नोत्
अपराह्णे 5 वादने मानदण्डसूचकाङ्कः 5.91 अङ्कैः अथवा 0.38% तः 1,575.16 पर्यन्तं औन्नत्यम् अवाप्नोत्। अस्मिन् सप्ताहे सूचकाङ्कः 1.78% इति औन्नत्यं प्राप्नोत्। विपण्य-लाभकर्तारः 621 तः 466 पर्यन्तं अवनतान् पराजितवन्तः।
#BUSINESS #Sanskrit #MY
Read more at The Star Online