ALL NEWS

News in Sanskrit

कार्यबलस्य सुरक्षायां स्वास्थ्येषु च जलवायु-परिवर्तनस्य प्रभावः
अन्ताराष्ट्रिय-एस्. ओ. एस्. संस्थाः स्वव्यवसायिकसुरक्षायाः स्वास्थ्यस्य च (ओ. एस्. एच्.) कार्यक्रमाणां पुनर्मूल्याङ्कनार्थं प्रोत्साहयति। जलवायु-परिवर्तनेन विद्यमानानि ओ. एस्. एच्.-समस्याः तीव्रताः भवन्ति, तथा च संस्थाः सक्रिय-समाधानानां प्राथमिकतां अवश्यं प्राप्नुयुः। अन्ताराष्ट्रिय-श्रम-सङ्घटनस्य (ऐ. एल्. ओ.) नवीनतम-प्रतिवेदनस्य अनुमानम् अस्ति यत् वैश्विक-कार्यबलस्य 70 प्रतिशतात् अधिकाः जनाः जलवायु-सम्बद्ध-स्वास्थ्य-सङ्कटानां सम्भाव्य-संसर्गस्य सम्मुखीभूताः सन्ति इति।
#HEALTH #Sanskrit #NA
Read more at ETHealthWorld
जनसंख्या-विषयेषु वेबिनार
मङ्गलवासरे 23 एप्रिल् दिनाङ्के, वयं जनसंख्या, स्वास्थ्यं तथा पर्यावरणं (पी. एच्. ई.) अवलोक्य वेबिनार्-मध्ये द्वौ प्रमुखौ विशेषज्ञौ स्वागतं कृतवन्तः, डा. करेन् हार्डी सद्यः एव ब्रेकिङ्ग् सिलोस् प्रतिवेदनस्य सहलेखकः अस्ति, डा. ग्लेडिस् कलेमा-जिकुसोका च कन्ज़र्वेषन् थ्रू पब्लिक्-हेल्त् इत्यस्य संस्थापकः सि. ई. ओ. च अस्ति। अग्रिमे सप्ताहे न्यूयार्क्-नगरे जनसंख्या-विकास-आयोगस्य नेतृत्वे एषा घटना अभवत्।
#HEALTH #Sanskrit #NA
Read more at Population Matters
परम्परा दत्तांशविज्ञानस्य तथा ए. ऐ. इत्यस्य एकीकरणाय मिशेल् एवरेर्ट् इत्येतं नियोजयति
मिशेल् एवरेर्ट् इत्येषः 13 वर्षाणाम् अनन्तरं सि. एम्. ई. मध्ये ट्रेडिशन इत्यस्मिन् सम्मिलितः अभवत्। ततः पूर्वं सः ऐ. एम्. ई. एक्स्. समूहस्य, जी. एफ्. ऐ. समूहस्य च संस्थयोः सी. ऐ. ओ. आसीत्।
#SCIENCE #Sanskrit #NA
Read more at FinanceFeeds
शस्त्राणि विना भविष्यम
विश्वविद्यालय-नगर-विज्ञान-केन्द्रं 10 कलाविदान् एतादृशस्य भविष्यस्य विषये चिन्तयितुं पृष्टवान्। विज्ञानकथासाहित्यस्य कल्पनाः, साम्प्रदायिक-उपचारः, नगरीय-पुनर्जन्मः, आध्यात्मिक-मुक्तिः इत्यादीनां दर्शनानि प्रदर्शनीयानि सन्ति। भवनस्य प्रवेशद्वारं रात्रिकाले आकाशस्य विरुद्धं कृष्णवर्णीययोः पुरुषयोः बृहद्-छायाचित्रैः अलंकृतम् अस्ति।
#SCIENCE #Sanskrit #NA
Read more at WHYY
एस्सेक्स् कृते एकः महान् दिवसः अस्ति
टाम् वेस्ट्ली इत्यस्य अनुपस्थितौ स्याम् कुक् प्रथमवारं एसेक्स्-दलस्य नेतृत्वं करोति। ह्यारी ड्यूक् इत्येषः यार्क्शैर्-नगरात् ऋणरूपेण एसेक्स्-नगरे पदार्पणं करोति। राबिन् दास् इत्येषः केवलं द्वितीयक्रीडायाः कृते मध्यक्रमं प्राविशति।
#SPORTS #Sanskrit #NA
Read more at BBC
क्रीडा-माध्यमाः चतुरः भवितुम् अर्हन्ति वा
"मैण्ड् द गेम्" इति जे. जे. रेडिक् तथा लेब्रान् जेम्स् इत्येताभ्यां सञ्चालितं पोड्कास्ट् अस्ति। पोड्कास्ट् इत्यस्य चित्रीकरणं अन्तरङ्गशैल्या भवति यत्र सेट् परितः बह्व्यः वैन्-बाटल्याः निक्षिप्तानि भवन्ति। "सम्पूर्णः धूमः" इति तस्य पूर्वं कृतानां अनेकानां वस्तूनां संश्लेषणम् अस्ति।
#SPORTS #Sanskrit #NA
Read more at The New Yorker
हालीवुडबेट्स् मोबैल् आप्-एकः परिवर्तनीयः अनुभवः
हालीवुड्-बेट्स् इति दक्षिण-आफ़्रिका-देशस्य प्रसिद्धा सट्टेबाजी-संस्था अस्ति या 2000 वर्षात् प्रचलिता अस्ति। एतत् मञ्चः दक्षिण-आफ़्रिकादेशस्य क्रीडकानां कृते अद्भुतविशेषतानां कारणात् परिवर्तनशीलानुभवं प्रदातुं समर्थः अस्ति। एषः क्रीडकान् अधिक-वेतनं प्राप्तुं मञ्चं प्रदास्य, सट्टेबाजी-क्रीडायाः इष्टतम-व्यवस्थां प्रददाति। एतत् लक्षणं क्रीडकान् स्वयुद्धेभ्यः क्षेत्रेभ्यः भिन्नानि क्रीडाः निर्मातुं अनुमन्यते।
#SPORTS #Sanskrit #NA
Read more at New Zimbabwe.com
द थर्सडे मर्डर् क्लब्-रिचर्ड् ओस्मान
रिचर्ड् ओस्मान् इत्यस्य द थर्स्डे मर्डर् क्लब् आगच्छति। पुस्तकम्, सेवानिवृत्तिगृहे निवसतां चतुर्णां असंभवमित्राणां अनुसरणं करोति। अनुत्तरितानां हत्यानां अन्वेषणार्थं ते प्रतिसप्ताहं समागच्छन्ति। यदा तेषां नाकस्य अधः क्रूरतया हत्या भवति तदा तत् परिवर्तते।
#ENTERTAINMENT #Sanskrit #NA
Read more at Cosmopolitan UK
लेक्सिङ्ग्टन्, वी. ए. मध्ये लैम् किल्न् रङ्गमञ्चः अस्ति
ऐतिहासिकं लैम् किल्न् थियेटर् एकं सुन्दरं बहिःस्थम् अस्ति यत् लेक्सिङ्ग्टन्-नगरे दशकान् यावत् मनोरञ्जनम् आनयत्। स्टीप् केनयान् रेन्जर्स् इत्येते स्वस्य विशिष्टं ब्ल्यूग्रास्, कंट्री, अमेरिकना इत्येतयोः मिश्रणं आनयन्। ब्यारेट् स्मित् वदति यत् "ब्लूग्रास् इत्यतः भवान् इदानीमपि यत् प्राप्नुयात् तत् महतं हार्मनी-गायनम्, महतीं गीतानि च" इति।
#ENTERTAINMENT #Sanskrit #NA
Read more at WDBJ
समकालीनकलायाम् ए. ऐ. तथा तन्त्रज्ञानस्य प्रभावः
जोनाथन् येयो, वान् वोल्फ्, हेन्री हड्सन् च कृत्रिमबुद्धिं, अत्याधुनिकप्रौद्योगिकीनां च निर्बाधरूपेण एकीकरणं कृत्वा, नूतनशृङ्खलायाः सारस्य पुनर्व्याख्यायै ए. ऐ. तथा तन्त्रज्ञानम् अङ्गीकृतवन्तः। एतेषां अभूतपूर्व-कार्याणां माध्यमेन, ते मानवतायाः यन्त्राणां च मध्ये सङ्कीर्ण-सम्बन्धस्य अन्वेषणं कुशलतया सञ्चालयन्ति, तादात्म्यं, विकासः, लेखकत्वं, प्रामाणिकता, मौलिकता, यथार्थता, सृजनात्मकतायाः विकसतः परिदृश्यः इत्यादीनां प्रश्नानाम् विस्तारं कुर्वन्ति।
#TECHNOLOGY #Sanskrit #NA
Read more at FAD magazine