ALL NEWS

News in Sanskrit

चीनदेशे टिक्टोक् इत्यस्य सफलता
टिक्टोक् लघु-वीडियो-विन्यासेन एल्गोरिथम्-इत्यस्य प्रभावशीलतां टर्बोचार्ज् कर्तुं समर्थः अस्ति। एल्गोरिथ्म् इतीदं बैट्ड्यान्स् इत्यस्य समग्रकार्यस्य केन्द्रबिन्दुः इति मन्यते। चीना-देशः 2020 तमे वर्षे स्वस्य निर्यातनियमेषु परिवर्तनं कृतवान्, येन एल्गोरिथम्स् तथा सोर्स् कोड् इत्येतयोः कस्यापि निर्यातस्य अनुमोदन-अधिकारः प्राप्तः।
#TECHNOLOGY #Sanskrit #NZ
Read more at RNZ
गिस्बोर्न् इत्यस्य सी. बी. डी. मध्ये नूतनं मद्य-अनुज्ञापत्र-नियमाः
म्याक्कन्-परिवारः बुधवासरे श्रवणकाले त्रीणि निवेदनानि प्रेषितवान्, प्रस्तूयत च, यस्य कृते 100 तः अधिकाः जनाः नूतनप्रस्तावितानां मद्य-नीतिनाम् विषये लिखितानि निवेदनानि प्रेषितवन्तः। एतेषु प्रस्तावितेषु नीतिषु मरा, विद्यालयाः, धार्मिकस्थलानि इत्यादीनां संवेदनशीलस्थलानाम् 150 मीटर्-परिमितेभ्यन्तरे प्रथमवर्गस्य भोजनालयानां कृते नूतनानां अनुज्ञापत्राणां निर्बन्धनं समाविष्टम् आसीत्।
#BUSINESS #Sanskrit #NZ
Read more at 1News
विश्वविद्यालयस्य विनिवेशः सम्भवः अस्ति वा
सम्पूर्णे अमेरिका-देशे महाविद्यालय-परिसराः अशांतिना उद्विग्नाः अभवन्, यस्य परिणामेन आरक्षकैः सह संघर्षः अभवत्, केचन कक्षाः बन्धिताः, राष्ट्रस्य अवधानं च प्राप्तवन्तः। विरोधिनां विशिष्टाः याचनाः विद्यालये विद्यालये किञ्चित्कम् भिन्नानि भवन्ति तथापि केन्द्रीयया याचना अस्ति सा अस्ति यत् विश्वविद्यालयाः इस्रायेल्-देशेन सह सम्बद्धाः कम्पनीभ्यः अथवा हमास्-देशेन सह युद्धात् लाभान् प्रापयन्तः व्यवसायाःभ्यः बहिष्करोति इति। अन्येषु सामान्य-सूत्रेषु विश्वविद्यालयानां आग्रहः, तेषां निवेशस्य प्रकटीकरणं, इस्रायेली-विश्वविद्यालयैः सह विद्याविषयक-सम्बन्धान् विच्छेद्य गाजा-देशे युद्धविरामस्य समर्थनं च अन्तर्भवन्ति।
#BUSINESS #Sanskrit #NZ
Read more at CNN International
गाजा-इस्रायेलीसेना नबान्-परिवारस्य गृहम् आक्राम्यत्
इज्रायलीसेना 25 एप्रिल् 2024 तमे दिने गाजा-नगरस्य रफ़ाह्-नगरे नभान्-परिवारस्य गृहम् आक्राम्यत्। अबू यूसुफ् अल्-नज्जर् चिकित्सालये व्रणिताः प्यालेस्टिनीयाः प्रौढाः बालकाः च उपचरिताः। डा. मोहम्मद् खलील् इत्येषः रोगिणां, अधिकतया बालकानां, युववयस्कानां च सेवायां स्वस्य अनुभवस्य विवरणं दत्तवान्।
#WORLD #Sanskrit #NZ
Read more at The Intercept
पीच् बाक्सिङ्ग्-आन्द्रे मिखाइलोविच् विजयी पुनरागमनं करोति
आन्द्रे मिखाइलोविच् डिसेम्बर्-मासे ऐ. बी. एफ़्. वर्ल्ड्-टैटल्-एलिमिनेटर्-क्रीडायां डेनिस् राडोवन् इत्यनेन सह मिलितुं सज्जः आसीत्। लेस् शेरिङ्ग्टन् इत्येनं क्यान्वास् प्रति प्रेषयितुं शरीरस्य केवलं एकं पूर्णतया स्थापितं वामहस्तम् आवश्यकम् आसीत्, यत्र आस्ट्रेलिया-देशीयः श्रव्यरूपेण पीडिताः आसन्। नूतनाः आस्ट्रेलियन्-प्रवर्तकानां नो-लिमिट् इत्यस्य अधीनं स्वस्य प्रथमयुद्धे सः स्वस्य प्रतिभायाः स्मारकं प्रददात्। आक्लण्ड्-नगरस्य पीच्-बाक्सिङ्ग्-व्यायामशालायाः योद्धृषु सः प्रथमः आसीत् यः कार्ड्-मध्ये अदृश्यत।
#WORLD #Sanskrit #NZ
Read more at New Zealand Herald
सर्वाणि 21 स्प्रिङ्ग्-बोक्स् नामानि दातुं शक्यसे वा
1995 तमे वर्षे दक्षिण-आफ़्रिका-देशे रग्बी-विश्वकप्-विजेतृणां स्प्रिङ्ग्-बोक्स्-दलस्य नामकरणं कर्तुं प्लानॆट्-रग्बी भवन्तं चालयति। स्प्रिङ्ग्-बोक्स् इत्येते प्रथमप्रयत्ने एव स्पर्धां जितवन्तः, अन्तिमस्पर्धायां एलिस्-पार्क् इत्यत्र न्यूज़ीलैण्ड्-देशम् 15-12 पराजितवन्तः। यथारीति, प्रश्नोत्तरणं समापयितुं साहाय्यं कर्तुं वयं भवन्तं सूचनानि प्रदास्यामः।
#WORLD #Sanskrit #NZ
Read more at planetrugby.com
इण्डियन् प्रीमियर् लीग्-द ब्लैक् क्याप्स
द्रुत-बौलर् विल् ओ & #x27; रूर्के इत्ययम् अवदत् यत् अद्यावधि सः सम्यक् कार्यं कृतवान् इति। इण्डियन्-प्रीमियर्-लीग्-क्रीडायां सप्त अग्रभागे विद्यमानैः ब्लैक्-केप्स्-क्रीडकैः सह, स्वदेशे पाकिस्तान्-देशस्य सर्वोत्तम-क्रीडायाः विरुद्धं विजयं प्राप्तुं, परन्तु विश्वकप्-चयनस्य कृते प्रोत्साहनं कर्तुं, सोमवासरे घोषयितुं, एकः अवसरः आसीत्। आरम्भिक-क्रीडकः टिम् राबिन्सन्, यः स्वस्य प्रथम-श्रृङ्खलायां अर्धशतकं कृत्वा शीर्षस्थानम् अवाप्नोत्, यदा तु डीन् फाक्स्क्राफ्ट् इत्येषः तस्यां क्रीडां चितवान्।
#WORLD #Sanskrit #NZ
Read more at Newshub
विश्व-स्कौट्-जम्बोर
आहारस्य चिकित्सा-सौकर्याणां च समस्यायाः कारणात् गतवर्षे शिबिरस्थलात् सहस्रशः जनाः निष्कासिताः। स्वतन्त्र-निष्कर्षाः कोरियन्-स्कौट्-असोसियेशन् इत्यस्य सर्वकारस्य च विमर्शकाः अभवन्, यत् स्कौट्-समूहस्य पार्श्वे आसीत् इति सः अवोचत्। परन्तु सर्वकारः एतत् निराकृतवान्।
#WORLD #Sanskrit #NZ
Read more at RNZ
प्रीमियर् लीग् पूर्वावलोकन
यदि ते शनिवासरे न्यूक्यासल्-क्रीडायां पराजिताः तर्हि शेफ़ील्ड्-युनैटेड् इत्यस्य स्थानच्युतिः भविष्यति। ब्लेड्स् 17 तमे स्थाने, नाटिंग्हाम्-फ़ारेस्ट्-तः 10 अङ्कान् पिहिताः सन्ति।
#TOP NEWS #Sanskrit #NZ
Read more at BBC
भवतः स्वास्थ्यस्य उपरि नियोटेम् इत्यस्य 10 सम्भाव्य-नकारात्मक-प्रभावाः
कृत्रिम-मधुरकानां नियमित-सेवनेन शरीरस्य क्षुधा-नियन्त्रणस्य क्षमतायां विघ्नं भवेत्। एतत् भवति यतो हि नियोटेम् इत्यस्य तीव्रं माधुर्यम् स्वादग्राहकाणां संवेदनं न्यूनीकर्तुं शक्नोति, येन मधुरभोजनानां कृते प्राधान्यम्, सम्भवतः अधिक-क्यालोरी-उपभोगः च भवति। अन्त्रस्य जीवाणूनां एते असंतुलनं विविध-स्वास्थ्य-समस्याभिः सह सम्बद्धम् अस्ति, यथा पाचन-समस्याः, शोथः, चयापचय-विकारः च।
#HEALTH #Sanskrit #NA
Read more at NDTV