ALL NEWS

News in Sanskrit

डी. जे. कप्पीः पिता मम पोषणं आधुनिककालस्य पुरुषवत् कृतवान्
डी. जे. कप्पी पाप्युलर् डिस्क्-जाकि फ्लोरेन्स् ओटेडोला इत्येषा स्वजीवने तस्य अद्भुतप्रभावस्य कृते स्वपितुः प्रशंसाम् अकरोत्। सा अवोचत् यत् यद्यपि सा तस्य पुत्री आसीत् तथापि सः तां आधुनिककालस्य पुरुषरूपेण उत्थापयत् इति।
#NATION #Sanskrit #NG
Read more at The Nation Newspaper
प्रतिनिधि-सभायां आर्थिकपरिवर्तनस्य कर-सुधारस्य च विषये पुनरवलोकनं भविष्यति
आर्थिक-कर-सुधारविषये प्रतिनिधि-सभायां द्विवार्षिकं पुनरागमनं भविष्यति। एप्रिल्-मासस्य 30 दिनाङ्के मङ्गलवासरे राष्ट्रपतिना बोला अहमद् टीनुबु इत्यनेन पुनरागमनस्य उद्घाटनस्य घोषणा भवितुम् अर्हति। द्विवार्षिकस्य रिट्रीट् इत्यस्मिन् अपेक्षितानां हितधारकेषु मेले कोलो क्यारी इत्येषा अपि अन्तर्भवति।
#NATION #Sanskrit #NG
Read more at The Nation Newspaper
बैड्मिण्टन्-क्रीडायां इनिओला बोलाजी वर्येण 7 क्रमाङ्कं प्राप्तम्
एनियोला बोलाजी 39550 अङ्कैः सह 10 तः 7 पर्यन्तं स्थानत्रयं उन्नतः अभवत्। बोलाजी स्पेन्-देशस्य पैरा-बैडमिण्टन्-अन्ताराष्ट्रिय-च्याम्पियन्शिप्-2024 मध्ये उत्कृष्टः अभवत्।
#WORLD #Sanskrit #NG
Read more at The Nation Newspaper
कार्बन्-नेगेटिव् कम्पोसिट्-डेकिङ्ग्-एकः हरित-भविष्यः
अमेरिकादेशस्य ऊर्जा-विभागस्य पेसिफिक्-नार्थ्वेस्ट्-नेशनल्-लेबोरेटरी इत्यस्य संशोधकाः एकं कार्बन्-नेगेटिव्-डेक्किंग्-पदार्थं निर्मितवन्तः यत् तस्य निर्माणेन निर्गमितस्य कार्बन्-डाई-आक्सैड् इत्यस्य अपेक्षया अधिकं बन्धयति। संमिश्रणे न्यूनगुणयुक्तः गोधूम-अङ्गारः, कागदेन निर्माणे प्रयुक्तः काष्ठ-व्युत्पन्नः लिग्निन् च, मानक-काष्ठ-चिप्स् इत्यस्य स्थाने फिलर्स्, काष्ठ-धूलिः च सन्ति। अस्मिन् संमिश्रणे 80 प्रतिशतं परिवर्तितं पूरकं, 20 प्रतिशतं एच. डी. पी. ई. च भवति।
#SCIENCE #Sanskrit #NZ
Read more at Education in Chemistry
विज्ञान समाचार अन्वेषण-सेबस्टियन एचेवेर
सेथ् एचेवेरी इत्ययं संवेदी-पर्यावरणशास्त्रस्य विषये स्वस्य शोधस्य भागरूपेण अराक्निड्स् इत्यस्य अध्ययनं कृतवान्। अस्मिन् साक्षात्कारे, सः विज्ञान-सम्प्रेषकत्वेन पक्षिणां प्रति स्वस्य अनुरागं व्यञ्जयति। अहं जीवनस्य अधिकांशं कालं यावत् विलम्बेन, भयानकम् अनुभूत्वा च स्वस्य ए. डी. एच. डी. इतीदम् अतिक्रमयितुं प्रयतते स्म।
#SCIENCE #Sanskrit #NZ
Read more at Science News Explores
नूतन-पद्धतिः एनान्शियोमर्-औषधैः गम्भीर-पार्श्व-प्रभावान् निवारयितुं शक्नोति
नेचर्-केमिस्ट्रि-पत्रिकायां प्रकाशिता पद्धतिः 1950 तमे दशके गर्भिणीनां कृते विहितस्य थैलिडोमैड् इत्यादीनां एनान्शियोमर्-रूपेण विद्यमानानां औषधानां पार्श्वप्रभावान् निवारयितुं साहाय्यं कर्तुं शक्नोति। अन्येषु सर्वेषु विषयेषु तानि रसायनिकदृष्ट्या समानानि सन्ति। S.thalide इत्यस्य विपरीतं दर्पण-चित्ररूपम् भ्रूणस्य विकासे बाधां जनयति येन बहवः शिशवः गम्भीर-जन्मदोषैः सह जनन्ते।
#SCIENCE #Sanskrit #NZ
Read more at PharmaTimes
क्रीडास्थलेषु सङ्केतानां चित्राणां च भूमिका
क्रीडायाः प्रतिस्पर्धात्मकक्षेत्रं केवलं क्रीडाक्षेत्रात् अतीतं भवति। एतत् वातावरणम् मूलभूतरूपेण सङ्केतानां चित्राणां च व्यूहात्मकसमावेशे अवलम्बते। एते तत्त्वानि क्रीडा-स्थलानि पूर्णतया निमज्जन-परिसरेषु निपुणतया परिवर्तयन्ति, उपस्थितेभ्यः न केवलं निरीक्षणार्थं क्रीडां प्रदास्यन्ति अपितु गहनः समृद्धः अनुभवः अपि प्रदास्यन्ति।
#SPORTS #Sanskrit #NZ
Read more at The European Business Review
एक्सेटर् रग्बी क्लब्-"एतेषां बालकैः सह क्रीडितुम् उत्तमम् अस्ति" इति वर्म्युलेन् वदति
एतान् रूट्स्, इम्मानुयेल् फेयी-वाबोसो, रोस् विण्टसेण्ट् च अस्मिन् सत्रे प्रथमवारं अन्ताराष्ट्रिय-आह्वानानि अर्जितवन्तः। डेफैड् जेन्किन्स् इत्येषः सिक्स् नेषन्स् कृते केवलं 21 वर्षीयः वेल्स्-देशस्य नायकः इति नामाङ्कितः आसीत्। एक्सेटर् इत्येषः रविवासरे ग्लौसेस्टर्-नगरं गच्छति यत् यथार्थतया ते स्वस्य अन्तिमत्रयं क्रीडायां विजयं प्राप्नुयुः इति जानाति, तथा च यदि ते प्ले-आफ़्-मध्ये भवितुम् इच्छन्ति तर्हि तेभ्यः उपरि स्थिताः पक्षाः पतिताः भविष्यन्ति इति आशाति।
#SPORTS #Sanskrit #NZ
Read more at BBC.com
क्रोएशिया-देशः राफ़ेल्-युद्धविमानानि स्वीकरोति
क्रोएशिया-देशः पुरातनस्य मिग्-21 विमानस्य स्थाने 12 राफेल-युद्धविमानानि स्वीकरोति। एतेषां विमानानां कुल-अनुबन्ध-व्ययः $960मी. अस्ति। क्रोएशिया-देशस्य सैन्यस्य आधुनिकीकरणे प्रयत्नेषु एतत् महत्त्वपूर्णं सोपानम् अस्ति।
#TECHNOLOGY #Sanskrit #NZ
Read more at Airforce Technology
बयोटॆक् पेटुनियास्-द लास्ट् सर्कोफैगस
गृहे जैविक-तन्त्रज्ञानं कर्तुं मम प्रथमः प्रयासः समग्ररूपेण निष्फलः अस्ति, तस्य मूल्यं च मम $84 आसीत्, यत्र प्रेषणम् अपि अन्तर्भवति। मम वृक्षाः नियान्-अक्षरैः युक्ते सुन्दरं कृष्णपेटिकायां आगताः, येन मम अन्तः जीवः अलक्ष्यत। पेटुनिया इत्यस्य विक्रयणस्य आरम्भः, लैट् बयो, मह्यं ईमेल्-पत्रं प्रेषितवान् यत् "ग्लोयिङ्ग् प्लांट्स् हेड् युवर् वे" इति यू. पी. एस्. ट्रेकिङ्ग्-सङ्ख्यया सह।
#TECHNOLOGY #Sanskrit #NZ
Read more at MIT Technology Review