ALL NEWS

News in Sanskrit

ICC पुरुषाणां T20 विश्वकप् 2024-स्पिनर्स् कृते निरीक्षणम
ऐ. सी. सी. पुरुषाणां टी-20 विश्वकप् 2024 प्रतियोगितायां 1 जून् तः 29 जून् पर्यन्तं 55 स्पर्धासु 20 दलानि भागं ग्रहीष्यन्ति। अफ्गानिस्तान्-क्रिकेट्-दलः प्रत्येकस्मिन् स्पर्धायां स्वस्य सर्वोत्तमं प्रदर्शनं कर्तुं सुप्रसिद्धस्य लेग्-स्पिन्नर् इत्यस्य उपरि अवलम्बयिष्यति, यतः तस्य वर्तनं परिणामनिर्धारणे निर्णायकं भवितुम् अर्हति। ए. बी. पी. लैव्। न विराट्कोह्ली, हार्दिक् पाण्ड्या!
#WORLD #Sanskrit #PK
Read more at ABP Live
विश्व मलेरिया दिवस
विश्व-स्वास्थ्य-सङ्घटनम् (डब्ल्यू. एच्. ओ.) वदति यत् टीका-प्रसारः आफ़्रिका-प्रदेशे व्याक्क्सीन्-प्रयोगं अधिकं वर्धयितुं प्रयतते इति। तस्य अनुसारं, 215,900 मात्राः प्राप्य बेनिन्-देशेन मलेरिया-व्याक्क्सीन् इतीदं तस्य प्रतिरक्षणस्य विस्तृते कार्यक्रमे योजितम् अस्ति। उपलभ्यमाणायाः व्याक्क्सीन् इत्यस्य 1,12,000 मात्राभिः न्यूनातिन्यूनं 45,000 बालकाः उपकृताः भविष्यन्ति इति अपेक्ष्यते।
#HEALTH #Sanskrit #NG
Read more at Premium Times
सुपर् ईगल्स् कोच्-जान् एनोह् इत्यस्य हस्तक्षेप
जान् एनोह् इत्येषः एन्. एफ्. एफ्. अधिकारिभ्यः सूपर् ईगल्स् इत्यस्य कृते प्रशिक्षकस्य नियुक्तेः विषये स्वस्य इष्टतमं स्थानं अवदत्। इदानीं गुसाव् इत्यस्य कृते कार्यमन्त्र्या सह तस्य समितिः स्वस्य मेशस्य उपरि यत् स्थापितवती तत् सह गन्तुं अवशिष्टम् अस्ति। विमर्शकाः दीर्घकालं यावत् एन. एफ़्. एफ़्. अध्यक्षस्य क्षमताम् अपि च स्वातन्त्र्यम् अपि नाशयन्।
#SPORTS #Sanskrit #NG
Read more at New Telegraph Newspaper
इमो-राज्य-क्रीडा-आयोगस्य अध्यक्षः स्पार्टन्स्-संयोजकस्य नियुक्तिं करोति
पूर्व-स्पार्टन्स्-संयोजकः ह्यारिसन् उगोचुक्वु, इमो-क्रीडा-आयोगस्य प्रमुखः च। राजकुमारः सर् इलियाज़र् ओनेवुची ओग्बोन्ना 'राजदूतः' अवदत् यत् अमेरिका-यूरोप्-देशयोः ये समूहाः स्वसदस्याः सन्ति ते आयोगेन सह कार्येषु सहभागित्वं कर्तुं समानरूपेण रुचिम् सूचितवन्तः।
#SPORTS #Sanskrit #NG
Read more at Imo Trumpeta newspaper
सहभागी-माध्यमस्य हानिः
पार्टिसिपन्ट् मीडिया 2004 तमे वर्षे पूर्व-ईबे-कार्यकारिणा जेफ् स्कोल् इत्यनेन संस्थापितम् आसीत्। सः स्वस्य व्यापार-प्रतिरूपस्य कृते "डबल्-बाटम्-लैन्" इति पदं कल्पितवान्, यत् व्यावसायिक-मनोरञ्जनं कर्तुं प्रयतते स्म, अपि च चलच्चित्राणि अपि यानि (अधिकतया) प्रगतिशील-सामाजिक-परिवर्तनं प्रति सूच्याम् प्रेरयन्ति स्म। पार्टिसिपन्ट् इत्यस्य आस्कर्-विजेतायाः "स्पाट्लैट्" इत्यस्य वास्तविकजीवनस्य नायकः मार्टिन् बैरोन्-यः बोस्टन् ग्लोब् इत्यस्य नेतृत्वं कृतवान् यदा पत्रिकायां क्याथलिक्-चर्च्-मध्ये यौनशोषणस्य अन्वेषणं कृतम् आसीत्-सः वार्तायाः प्रस्फुटनानन्तरं दिने मम समीपं गतवान्।
#ENTERTAINMENT #Sanskrit #NG
Read more at The Washington Post
टोटल्-एनर्जीस् इत्यनेन 2024 तमस्य वर्षस्य प्रथम-त्रैमासिके 22 प्रतिशतं न्यूनता अभिलिखिता
टोटल्-एनर्जीस् इत्यनेन शुक्रवासरे 2024 तमस्य वर्षस्य प्रथम-त्रैमासिके $5.1bn इति समायोजित-निवल-आयस्य 22 प्रतिशतं क्षयः अभवत् इति सूचितम्। अधिक-शोधन-मार्जिन् इत्यनेन प्राकृतिकग्यास्-लाभस्य महती ह्रासः आंशिकरूपेण समाप्यते। समायोजितः इ. बि. ऐ. टि. डि. ए. (व्याजस्य, करस्य, मूल्यह्रासस्य, परिशोधनस्य च प्राक् आयः) 19 प्रतिशतं पतित्वा $<ऐ. डि. 1> अभवत्। कार्यशील-पूँजीम् अतिरिच्य, कार्याणिभ्यः धनप्रवाहः अपि गतवर्षस्य समान-त्रैमासिकेभ्यः 20 प्रतिशतं न्यूनीभूत्वा $5.6bn अभवत्।
#TECHNOLOGY #Sanskrit #NG
Read more at Offshore Technology
ग्लोबल् पेमेण्ट्स् इन्नोवेशन् ज्यूरी प्रतिवेदनम
2024 ग्लोबल् पेमेण्ट्स् इन्नोवेशन् ज्यूरी इतीदं तस्य 16 वर्षेषु इतिहासे सर्वाधिकं वैविध्यपूर्णम् अस्ति। अस्मिन् संशोधने सम्पूर्णे जगतः 136 न्यायाधीशाः भागम् अगृह्णन्, ये सर्वे राष्ट्रिय-देय-संस्थासु, वित्तकोशेषु, वित्त-तन्त्रज्ञान-संस्थासु, देय-नीति-संस्थासु, केन्द्रीय-वित्तकोशेषु, निवेशकेषु च वरिष्ठ-भूमिकासु आसन्। अस्मिन् वर्षे, केन्द्रीय-बैङ्क्-संस्थायाः नियोक्तृणां निवेशकानां च सङ्ख्या 25 प्रतिशतं यावत् वर्धिता, येन अग्रे विद्यमानानां समस्यानां अवसरानां च प्रातिनिधिक-चित्रम् अपि प्राप्तम्।
#BUSINESS #Sanskrit #NG
Read more at TechEconomy.ng
2023 तमे वर्षे 5 सर्वोत्तमाः आङ्ग्लभाषिणः आफ़्रिका-देशा
आङ्ग्लभाषा विश्वस्य प्रायः 53 देशानाम् राजभाषा अस्ति तथा च एतेषु केषुचित् देशेषु भाषाभाषारूपेण अपि उपयुज्यते। महाद्वीपस्य 54 देशेषु 27 देशेषु एषा आधिकारिकं वा द्वितीयकभाषा वा अस्ति, परन्तु तेषु प्रावीण्यस्य स्तरः भिन्नः अस्ति। आफ्रिका-देशे दक्षिण-आफ़्रिका-देशे आङ्ग्लभाषायाः प्रावीण्यं सर्वाधिकम् अस्ति।
#NATION #Sanskrit #NG
Read more at The Nation Newspaper
नैजीरिया-देशे मलेरिया-सम्बद्ध-रोगाणां प्रभावः कथं न्यूनीकर्तुं शक्यते
St.Racheal इत्यस्य फ़ार्मा-संस्था नैजीरिया-देशे मलेरिया-सम्बद्धानां रोगाणां मृत्यूनां च प्रभावम् न्यूनीकर्तुं ऋतुकालिक-मलेरिया-कीमोप्रिव्हेन्शन् (एस्. एम्. सी.) इत्यस्य स्वीकरणं सूचयति। अयं अस्य वर्षस्य विश्व-मलेरिया-दिवसस्य स्मरणार्थं अस्ति, सङ्घस्य सर्वकारस्य मलेरिया-विरुद्धस्य निरन्तर-सङ्घर्षस्य पृष्ठभूमौ कम्पनी-संस्थायाः कार्यस्य आह्वानम् आगच्छति।
#NATION #Sanskrit #NG
Read more at The Nation Newspaper
ए. पी. सी. प्रमुखः इमामी शुक्रवासरे 49 वर्षीयः अभवत्
प्रमुखः अयिरिमी इमामी शुक्रवासरे 49 वर्षीयः भवति। श्री एरेफोलुवा केका, ए. पी. सी. प्रमुखस्य "इवेरे-राष्ट्राय साहसम्, देशभक्तिः च, भवतः परोपकारः, दृढनिश्चयः च अतुल्यः अस्ति" इति उद्बुद्धवान्, केका अवदत् यत् इमामी व्यापारे तथा राजनीत्यां च उत्कृष्टतां प्राप्नोत् इति।
#NATION #Sanskrit #NG
Read more at The Nation Newspaper