आङ्ग्लभाषा विश्वस्य प्रायः 53 देशानाम् राजभाषा अस्ति तथा च एतेषु केषुचित् देशेषु भाषाभाषारूपेण अपि उपयुज्यते। महाद्वीपस्य 54 देशेषु 27 देशेषु एषा आधिकारिकं वा द्वितीयकभाषा वा अस्ति, परन्तु तेषु प्रावीण्यस्य स्तरः भिन्नः अस्ति। आफ्रिका-देशे दक्षिण-आफ़्रिका-देशे आङ्ग्लभाषायाः प्रावीण्यं सर्वाधिकम् अस्ति।
#NATION #Sanskrit #NG
Read more at The Nation Newspaper