ALL NEWS

News in Sanskrit

ई. एम्. ई. ए. सुरक्षा 2024 मध्ये कोडर् अस्ति
गतसप्ताहे, द कोडर्-संस्था लण्डन्-नगरे आयोजिते इ. एम्. ई. ए. सुरक्षा-2024 इत्यस्मिन् प्रदर्शने भागम् अगृह्णात्, यत्र अनेकान् नवीनान् सुरक्षा-उपायान् प्रदर्शयत्। कोडर् इत्येषा न केवलं सिगारेट्, आवश्यकवस्तूनि इत्यादीनां दैनन्दिन-उपभोक्तृ-वस्तूनां कृते अपितु पारपत्राणि, परिचयपत्राणि, राजस्व-मुद्रापत्राणि, स्वर्ण-पट्टिकाः इत्यादीनां विशेषक्षेत्रेषु अपि उपयोक्तुं शक्यते इति तन्त्रज्ञानस्य उपरि अवधानं दत्तवान्। 2019 तमे वर्षे, कम्पनी-विशेषस्य सामग्री-विशिष्टस्य डी. ओ. टी. (डाटा आन् थिङ्ग्स्) एन्कोडिङ्ग् तथा टेम्प् इत्यस्य कृते एन्. ई. टी. न्यू टेक्नालजी प्रमाणपत्रम् अवाप्नोत्।
#TECHNOLOGY #Sanskrit #GB
Read more at BusinessKorea
ए. एन्. ज़्. व्यवसायस्य विश्वासः महता न्यूनीभवति
ए. एन्. ज़्. व्यापारविश्वासः एप्रिल्-मासे 22.9 तः 14.9 पर्यन्तं लक्षणीयरूपेण न्यूनीकृतः। तथैव ओन्-एक्टिविटि-औट्लुक् इतीदं 22.5 तः 14.3 पर्यन्तं न्यूनीकृतम्। व्ययस्य अपेक्षायाः वृद्धिः 74.6 तः 76.7 पर्यन्तं अभवत्, यत् गत-सेप्टेम्बर्-मासात् परं उच्चतमं स्तरम् आसीत्।
#BUSINESS #Sanskrit #GB
Read more at Action Forex
नामाङ्कनं मे-मासस्य 10 दिनाङ्के समाप्यते
नामाङ्कनं शुक्रवासरे, मे 10 दिनाङ्के समाप्यते, तथा च अन्तिम-दिनाङ्कपर्यन्तं, वयं विविधवर्गेषु व्यापारेषु प्रवेष्टुं शक्यतेषु विषयेषु स्पाट्लैट् स्थापयामः। वयं व्यक्तिं, समूहान्, व्यवसायान्, अथवा सार्वजनिक-क्षेत्र-संस्थां उत्सवीकर्तुम् इच्छामः, या विनिर्माण-तन्त्रेषु, तन्त्रांश-विकासे अथवा डिजिटल-तन्त्रेषु अग्रे अस्ति।
#BUSINESS #Sanskrit #GB
Read more at Telegraph and Argus
बिली ईलिश् विश्वपर्यटनार्थं आस्ट्रेलिया-देशं प्रत्यागच्छति
22 वर्षीयः ग्र्यामि-ओस्कर्-विजेतृ-कलाकारः सोमवासरे स्वस्य आगामि-आल्बम्-हिट् मी हार्ड् अण्ड् साफ्ट्-इत्यस्य कृते इन्स्टाग्राम्-इत्यत्र स्वस्य प्रभावपूर्णं 81-दिनाङ्कस्य पर्यटनं उद्घाटितवान्। अपि च 2025 तमवर्षस्य आरम्भे आस्ट्रेलिया-देशस्य पूर्वतटे ईलिश्-वर्यः 12 एरेना-सङ्गीतसभासु भागं ग्रहीष्यति। किमर्थं निर्मितः अस्मि? कलाविदः 18,19,21,22 फेब्रुवरी दिनाङ्के ब्रिस्बेन्-एण्टरटेन्मेण्ट्-सेण्टर् इत्यत्र स्वस्याः आसी-कार्यस्य आरम्भं करिष्यति। प्रथमे मे 1 दिनाङ्के अमेरिकन्-एक्स्प्रेस्-सदस्यानां पूर्वविक्रयार्थं टिकेट् उपलभ्यन्ते, तदनन्तरं लैव्-नेशन्,
#WORLD #Sanskrit #GB
Read more at Daily Mail
एक्वेरा ई1-उच्च-निवल-मूल्ययुक्तानां व्यक्तिनां कृते नूतनक्रीडा
एक्वेरा इत्येषा मुख्यतया मे 11 तथा 12 दिनाङ्के ई1 वेनिस् ग्राण्ड् प्रिक्स् इत्यस्मिन्, अपि च प्यूर्टो बान्स्, मार्बेला, मोनाको इत्येतेषु कार्यक्रमेषु सक्रियतां प्राप्स्यति। विपण्याम् अत्यन्तं विस्तृतं कम्पनी-विवरणं प्राप्नुयात्, यत् ग्लोबल्-डेटा इत्यनेन शक्तियुक्तम् अस्ति। शोधकार्यस्य घण्टाः रक्षयतु। प्रतिस्पर्धात्मिका स्थितिः प्राप्नुयात्। वेनिस् जी. पी. इत्यस्य एकमासात् अपि न्यूनकालात् पूर्वम् एतत् सहभागित्वम् आगच्छति।
#WORLD #Sanskrit #GB
Read more at Sportcal
फिन्निश्-विमानसेवा एस्टोनियादेशस्य टार्टू-नगरं प्रति विमानयानानि स्थगयति-रशियादेशः जी. पी. एस्. उपकरणानि प्रभावितवान्
फिन्नैर्, 29 एप्रिल्-दिनाङ्कात् 31 मे-दिनाङ्कपर्यन्तं, एस्तोनिया-देशस्य टार्टु-नगरं प्रति स्वस्य दैनिकानि विमानयानानि स्थगयिष्यति। गतसप्ताहे जी. पी. एस्.-हस्तक्षेपेन मार्गः निरुद्धः इति कारणात् फिन्नैर्-संस्थायाः विमानद्वयं हेल्सिंकी-नगरं प्रति पुनः गन्तव्यं जातम्। एस्तोनिया-देशः समीपस्थैः देशैः सह जी. पी. एस्-हस्तक्षेपस्य विषये चर्चां करिष्यति।
#TOP NEWS #Sanskrit #GB
Read more at Sky News
ओरेगन्-स्वास्थ्य-प्राधिकरणस्य निर्देशकः डा. सेजल हाथी इत्यस्य मध्य ओरेगन्-प्रदेशस्य क्षेत्रीयपर्यटनम्
ओ. एच्. ए. निर्देशकस्य डा. सेजल हाथी इत्यस्य केन्द्रीय-ओरेगन्-स्वास्थ्य-सेवा-सङ्घटनानां सौकर्यानां च क्षेत्रीयपर्यटनं सोमवासरे आरब्धम्। एषा यात्रा ओ. एच्. ए. इत्यस्य व्यूहात्मकनियोजने सर्वेभ्यः ओरेगन्-समुदायानां प्राथमिकतां ज्ञातुं, केन्द्रीकर्तुं च विस्तृतस्य, मासदीर्घस्य राज्यपर्यटनस्य भागः अस्ति। मङ्गलवासरे सा रेड्माण्ड्-नगरस्य सार्वजनिकस्वास्थ्यकेन्द्रं द्रष्टुं योजनां करोति, यत्र सा परितः प्रदेशस्य सार्वजनिकस्वास्थ्यसंस्थायाः प्रतिनिधिभिः सह मिलयिष्यति।
#HEALTH #Sanskrit #UG
Read more at KTVZ
कास्ल् राक्, कोलोराडो-किशोराणां तथा युवानां कृते आन्तरिकरोगिणां मानसिकस्वास्थ्यम
सैण्ड्स्टोन्-केयर्-ट्रीट्मेण्ट्-सेण्टर् इत्येषा वदति यत् डग्लस्-कौण्टीतः परिचर्यायाः आह्वानैः ते व्यापादिताः सन्ति इति। राब् स्किन्नर् इत्यादयः प्रतिवेशिनाः चिन्तयन्ति यत् सुरक्षाविषयाः सुविधाभिः सह आगमिष्यन्ति इति। एषा लाक्-डौन्-सुविधा नास्ति तथा च ग्राहकाः यदा इच्छन्ति तदा निर्गन्तुं शक्नुवन्ति।
#HEALTH #Sanskrit #UG
Read more at CBS News
औद्योगिकप्रदूषणस्य पर्यावरणस्य उपरि प्रभावः
भारतस्य वायुप्रदूषणेन प्रतिवर्षं 20 लक्षतः अधिकाः जनाः मृताः। पाणिपत्-नगरे 20,000 तः अधिकाः उद्यमाः, 300,000 कर्मकराः च सन्ति। असंक्रामकानां रोगाणां प्रकरणेषु अपूर्ववृद्धिः अभवत्। प्रायः 93 प्रतिशतं गृहेषु पञ्चवर्षेषु स्वास्थ्य-समस्यानां इतिहासः अस्ति।
#HEALTH #Sanskrit #UG
Read more at Eco-Business
डोव्-प्याकेजिङ्ग् तथा स्पेशिएलिटि-प्लास्टिक्स्ः सील्ड्-एर् तथा चाङ्ग्चन् इत्येतैः सह नूतनाः सहभागिताः
डोव् (एन्. वै. एस्. ई.: डी. ओ. डब्ल्यू.) इत्येषा चिनप्लास्-2024 इत्यत्र पुनर्नवीकरणीय-सामग्र्या सह ई-वाणिज्य-प्याकेजिङ्ग् इत्यस्य विकासाय नूतनयोः सहभागित्वयोः घोषणाम् अकरोत्। सहभागितया, उभयपक्षौ डौ & #x27; इत्यस्य रेवोलोप् टि. एम्. पोस्ट्-कन्स्यूमर् रीसैकिल्ड् (पि. सि. आर्.) रेसिन्स् इत्यस्य उपयोगेन अधिकस्य प्याकेजिङ्ग् इत्यस्य विकासाय मिलित्वा कार्यं करिष्यन्ति। पी. ओ. ई. कृत्रिम-चर्मस्य भारः पी. वी. सी.-चर्मस्य अपेक्षया 25 प्रतिशतात् 40 प्रतिशतं यावत् लघुः भवति।
#SCIENCE #Sanskrit #UG
Read more at PR Newswire