ALL NEWS

News in Sanskrit

स्पार्टन्बर्ग्-पवर्-अप्-उपक्रमः प्रारब्धः
स्पार्टन्बर्ग्-कौण्टि-कौन्सिल्, पवर्-अप्-उपक्रमाय $6 मिलियन्-डालर्-अनुदानं प्रादात्। एषः उपक्रमः लघुव्यापारस्य विकासाय अनेकविधैः साहाय्यं कुर्वन् अस्ति। गत मार्चमासे यदा उपक्रमः प्रारब्धः तदा नेतारः अधिकाः अवसराः निर्मातुं प्रतिज्ञां कृतवन्तः। विशेषतः महिलानां अल्पसङ्ख्यकानां स्वामित्वस्य व्यवसायानां कृते।
#BUSINESS #Sanskrit #US
Read more at Fox Carolina
अथ्लेटिक्स्-ए 'स् प्रिव्य
अद्य रात्रौ स्पर्धायाः आरम्भस्य दायित्वं जो बोयल् इत्यस्मै दीयते। सः बोय्ल् इत्यस्य कृते एकस्य सत्रस्य रोलर्-कोस्टर् आसीत् यतः तस्य कतिपयानि गुणवत्तायुक्तानि आरम्भानि आसन्। पैरेट्स् इत्येते बैली फाल्टर् इत्येनं प्रेषयिष्यन्ति, यः पिट्स्बर्ग्-नगरं प्रति प्रारम्भिकयात्रायां दृढः आसीत्।
#NATION #Sanskrit #US
Read more at Athletics Nation
एल् साल्वाडोरस्य संवैधानिक-सुधारः एल् साल्वाडोरस्य लोकतन्त्रस्य कृते एकः प्रहारः अस्ति
काङ्ग्रेस्-पक्षः नूतन-विधानमण्डलस्य निर्वाचनं यावत् प्रतीक्षां विना बृहत्तर-संवैधानिक-सुधारान् सुकरयितुं संविधानस्य अनुच्छेदस्य परिवर्तनं अनुमोदयति। अयं उपक्रमः बुकेले इत्यस्य तस्य दलस्य च हस्ते अधिकारं इतोऽपि सुदृढं करोति, केचन विमर्शकाः कथयन्ति यत् अनेन नेतायाः सत्तायाम् स्थातुं सम्भाव्यमार्गः उद्घाट्यते इति। फेब्रुवरी-मासे, अत्यन्तं लोकप्रियः नेता स्वस्य देशस्य राष्ट्रपतिनिर्वाचने सहजतया द्वितीयं पदं प्राप्नोत्।
#NATION #Sanskrit #US
Read more at Newsday
सदर्न् मिस् विश्वविद्यालयः अधुना राष्ट्रस्य सर्वोत्तमशिक्षाविभागेषु 99 तमे स्थाने अस्ति
सदर्न् मिस् विश्वविद्यालयः आरम्भार्थं सज्जः भवति, परन्तु आगामिनि स्नातकपदवीनां कृते एव न केवलं विश्वविद्यालयः उत्सवम् आचरति। यू. एस्. न्यूस् अण्ड् वर्ल्ड् 2024 इत्यस्य प्रतिवेदनस्य अनुसारं, अधुना देशस्य सर्वोत्तमेषु शैक्षणिकविद्यालयेषु एषः विद्यालयः 99 तमे स्थाने अस्ति।
#WORLD #Sanskrit #US
Read more at WDAM
सदर्न्-हेल्त्-एन्. एच्. एस्. फौण्डेशन्-ट्रस्ट् इत्यस्य कृते निर्मितानि नव लघुचलच्चित्राणि
सौथांप्टन्-नगरस्य सोलेण्ट्-विश्वविद्यालयस्य 28 छात्रैः नव लघुचलच्चित्राणि निर्मितानि सन्ति। इदं निरन्तरं तृतीयं वर्षम् अस्ति यस्मिन् विश्वविद्यालयः न्यासः च अस्मिन् परियोजनायां सहयोगं कृतवन्तः। छात्राः चलच्चित्रस्य दूरदर्शनस्य च कृते दूरदर्शनस्य निर्माणस्य, निर्माणानन्तरस्य च अध्ययनं कुर्वन्तः सन्ति।
#HEALTH #Sanskrit #GB
Read more at Southern Daily Echo
आर्लिंग्टन्-नगरस्य टेक्सास्-विश्वविद्यालयः चन्द्रवृक्षं स्थापयति
नासा-संस्थायाः अन्तरिक्षयाने चन्द्रं परिक्रममाणस्य बीजात् उत्पद्यमानः "चन्द्रवृक्षः" आर्लिंग्टन्-नगरस्य द-यूनिवर्सिटी-आफ़्-टेक्सस् इत्यत्र मूलानि स्थापयति। ये विश्वविद्यालयाः, सङ्ग्रहालयाः, विज्ञानकेन्द्राणि, सङ्घीयसंस्थाः, के-12 सेवा-संस्थाः च एस्. टी. ई. एम्. संलग्नतायाः नासा-कार्यालयस्य माध्यमेन प्रदत्ताः सन्ति तेषु स्वीट्गम्-बीजः अन्यतमः अस्ति। आर्टेमिस्-प्रथमः एकः मानवरहितः चन्द्र-कक्षीय-अभियानः आसीत् यः 2022 तमवर्षस्य नवम्बरमासस्य 16 दिनाङ्के प्रारब्धः।
#SCIENCE #Sanskrit #GB
Read more at uta.edu
2023 तमे वर्षे बहु-क्रीडा-कार्यक्रमे सर्वोत्तमाः माध्यम-सुविधा
चेङ्ग्डू यूनिवर्सियेड् इत्यस्मै सोमवासरे अन्ताराष्ट्रिय-क्रीडा-पत्रिका-सङ्घेन 2023 तमे वर्षे बहु-क्रीडा-कार्यक्रमे सर्वोत्तम-माध्यम-सुविधाः प्रदत्ता। परिवहन-आवास-व्यवस्था, भाषा-अनुवादः, वास्तविक-समय-सूचना-अद्यतनीकाः इत्यादीनां विचारशीलसेवानां श्रृङ्खलायां उपस्थितेभ्यः पत्रकारैः उच्चप्रशंसां प्राप्तानि। बुडापेस्ट्-विश्व-अथ्लेटिक्स्-च्याम्पियन्शिप्-क्रीडायां एकस्मिन् एव क्रीडास्पर्धायां सर्वश्रेष्ठ-माध्यम-सुविधा इति पुरस्कारः प्राप्तः।
#SPORTS #Sanskrit #GB
Read more at China Daily
यूनिवर्सल् ओर्लाण्डो इत्यस्य नूतनं चलच्चित्र-परेड्, नैट्टैम् लगून् इत्यादि
युनिवर्सल् स्टूडियोस् फ़्लोरिडा इति नूतनं रात्रिकालस्य प्रदर्शनं प्रारभेत यत् सङ्गीतेन, फौण्टेन् इत्यनेन, प्रोजेक्षन्-म्यापिङ्ग् इत्यनेन, ड्रोन्स् इत्यनेन च उद्यानं जीवति करिष्यति। एतत् प्रदर्शनं यूनिवर्सल्-ऐ. डि. 1 इत्यस्य ब्लाक्बस्टर्-चलच्चित्राणां परम्परायाम् अवलम्बयिष्यति, याः अतीतस्य, वर्तमानस्य, वर्तमानस्य च थीम्-पार्क्-आकर्षणेभ्यः प्रेरिताः सन्ति। नूतनं परेड्-उत्सवम् आचरितुम् उद्यानं सीमित-कालस्य ग्रीष्मकालीन-श्रद्धाञ्जलि-भण्डारं उद्घाटयिष्यति यत्र विषयवस्तुयुक्ताः प्रकोष्ठाः, व्यापारवस्तूनि, छायाचित्र-प्रदर्शनानि च भवन्ति।
#ENTERTAINMENT #Sanskrit #GB
Read more at The Points Guy
प्यारिस्-नगरे 2024 तमवर्षस्य ओलिम्पिक्-क्रीडायाः तथा पारालिम्पिक्-क्रीडायाः कृते तत्स्थाने निमज्जन-संवादात्मक-अनुभवान् प्रदातुं शक्यते
अन्ताराष्ट्रिय-ओलिम्पिक्-समितिः अघोषयत् यत् 2024 तमवर्षस्य प्यारिस्-ओलिम्पिक् तथा पारालिम्पिक्-क्रीडाः ए. ऐ.-चालित-तन्त्रज्ञानानां साहाय्येन स्थलात् निमज्जन-संवादात्मक-अनुभवान् प्रदास्यन्ति इति। अस्मिन् ग्रीष्मकाले प्यारिस्-नगरे ओलिम्पिक्-क्रीडासु प्रेक्षकाः प्रथमवारं 8के-लैव्-स्ट्रीमिङ्ग्-प्रसारणं आस्वादयितुं शक्नुवन्ति।
#TECHNOLOGY #Sanskrit #GB
Read more at China Daily
सामसङ्ग् इत्यस्य प्रथम-त्रैमासिके परिचालनलाभः वर्धितः
साम्सङ्ग् एलेक्ट्रानिक्स् संस्थायाः प्रथम-त्रैमासिके परिचालन-लाभे दशगुणात् अपि अधिका उल्लेखनीयरूपेण वृद्धिः अभवत् इति प्रकटितम्। साम्सङ्ग्-संस्थायाः वित्तीय-कार्यक्षमतायां उत्प्लावनम् मुख्यतया मेमोरि-चिप्स् इत्यस्य वर्धमान-आग्रहात् प्रेरितम् आसीत्, एषा प्रवृत्तिः वर्धमान-ए. ऐ-क्षेत्रस्य कारणेन भवति। विशेषतया, प्रथम-त्रैमासिके कम्पेनी-विशेषस्य स्मृति-चिप्-विक्रयणं प्रायः द्विगुणितं जातम्।
#TECHNOLOGY #Sanskrit #GB
Read more at Business Today