ALL NEWS

News in Sanskrit

सि. आर्. ऐ. एस्. पि. आर्.-मार्गदर्शित-आर्. एन्. ए. विच्छेदनं-आर्. एन्. ए. विच्छेदनं मानवकोशिकासु स्थल-विशिष्ट-आर्. एन्. ए. विच्छेदनं समर्थयति
मोण्टाना-राज्य-विश्वविद्यालयस्य एकः दलः अस्मिन् मासे शोधं प्रकाशितवान् यत् दर्शयति यत् सी. आर्. ऐ. एस्. पी. आर्. इत्यस्य उपयोगेन डी. एन्. ए. इत्यस्य निकट-रसायनिक-सम्बन्धिनः आर्. एन्. ए. इत्यस्य सम्पादनं कथं कर्तुं शक्यते इति। इयं कृतिः मानवकोशिकासु नूतनां प्रक्रियां प्रकटयति यस्याः विविधानां आनुवंशिकरोगाणां चिकित्सायाः सम्भावना वर्तते।
#SCIENCE #Sanskrit #SK
Read more at Phys.org
मार्शल् मह्यं वैद्यशास्त्रस्य शिक्षायाः अपेक्षया बहु अधिकं कृतवान्
मार्शल्-वर्यः मह्यं चिकित्सा-विज्ञानं शिक्षनात् परं बहु अधिकं कृतवान्, तस्य कलाम् अपि संवर्धितवान्। वैद्यः भवितुम्, वयं हृदय-विफलतायाः चिकित्सां कथं करणीयम्, सि. ओ. पि. डि.-प्रकोपस्य परिचयः कथं करणीयः, नवजातशिशुषु मेनिन्जैटिस्-रोगस्य प्रायः कारणानि च स्मारयितुं घण्टाः व्ययामः। कैश्चित् आनन्दं व्यञ्जयितुं सुन्दरं भवति, यथा तेषां कर्करोगस्य उपशमनं वा प्रथमस्य शिशोः जन्म वा इति वार्ता।
#SCIENCE #Sanskrit #SK
Read more at Joan C. Edwards School of Medicine
क्रीडायाः छायाचित्रणस्य विकासः
2013 तमवर्षस्य जेम्स् क्वाण्ट्ज् इत्यस्य दृश्यस्य पृष्ठतः प्रथमवारं क्रीडा-छायाचित्रण-दृश्यचित्रं उपकरणस्य, तन्त्रस्य, क्रीडा-छायाचित्रणस्य समग्र-दृष्टिकोणस्य च प्रगतिं प्रकाशयति। क्वाण्ट्ज्-इत्यस्य मूल-दृश्यचित्रं विपणन-साधनरूपेण निर्मितम् आसीत्, यस्मिन् महाविद्यालय-क्रीडा-दलान् ग्रहीतुं तस्य नवीनपद्धतिः प्रदर्शिता आसीत्। गेर्-तः परं, स्थिर-ट्रैपोड्-आधारित-शूटिङ्ग् इत्यतः अधिक-गतिशीलं नम्यकं च समीकरणं प्रति परिवर्तनं दृश्यचित्रं प्रकाशयति, येन छायाचित्रकाराः क्रीडकानां ऊर्जां चलनानि च उत्तमतया ग्रहीतुं शक्नुवन्ति।
#SPORTS #Sanskrit #SK
Read more at Fstoppers
एन. बी. ए. प्ले-आफ़्-क्रीडासूचीः-सी. बी. एस्. क्रीडा
रविवासरे अस्माकं प्रथमं निष्कासनं जातम्, यतः टिम्बर्वोल्व्स् इत्येते 20 वर्षेषु प्रथमवारं प्ले-आफ्-श्रृङ्खलायां विजयं प्राप्तुं सन्स्-क्रीडायाः 4-0 स्वीप् इतीदं सम्पन्नवन्तः। द मेवरिक्स् इत्ययं एन्. बी. ए.-प्ले-आफ्-क्रीडायाः इतिहासे बृहत्तमं पुनरागमनं बद्धवान्, यदा ते क्लिप्पर्स्-इत्येतं 31-अङ्कीय-लाभम् अपसारितवन्तः। रविवासरे, निक्स्-गणः 2-0 इति श्रृङ्खलायाः छिद्रम् अतिक्रम्य, क्यावलियर्-गणस्य उपरि 112-89 इति विजयेन 2-2 इति अङ्कैः समाङ्कं साधितवान्। एवं कुर्वन्, इण्डियाना-देशः क्षतिं प्रणोदयत् -
#SPORTS #Sanskrit #SK
Read more at CBS Sports
हिट् मी हार्ड् अण्ड् साफ्टः द टूर् टु टी. डी. गार्डन
बिली ईलिश् शुक्रवासरे, अक्टोबर् 11,2024 दिनाङ्के, हिट् मी हार्ड् अण्ड् साफ्ट्ः द टूर् टु टी. डी. गार्डन् इतीदं आनयति। तस्याः वैश्विकपर्यटनं सेप्टेम्बर्-मासात् आरभ्य उत्तरामेरिका-देशे भविष्यति। एषा घोषणा तस्याः तृतीय-स्टूडियो-आल्बम् इत्यस्य विमोचनस्य सप्ताहद्वयं पूर्वम् आगच्छति।
#ENTERTAINMENT #Sanskrit #SK
Read more at NBC Boston
वेस्ट्कोर्ट्-परियोजनायाः ना
ओर्लाण्डो-नगरपरिषदः किया-केन्द्रस्य पार्श्वे मिश्र-उपयोग-परियोजनायाः कृते प्रोत्साहनं स्वीकृतवान्। विकासस्य नाम प्रकटितम्-वेस्ट्कोर्ट् इति।
#ENTERTAINMENT #Sanskrit #SK
Read more at The Community Paper
ए. ए. ऐ. एस्. सदस्यानां डिजिटल्-एड्ज्-प्ल्याट्फ़ार्म् प्रति प्रवेशं प्रदातुं विचारयतु
अमेरिकन्-असोसियेशन्-आफ़्-इन्शुरन्स्-सर्विसेस् (ए. ए. ऐ. एस्.) इति संस्था ए. ए. ऐ. एस्. सहभागि-कार्यक्रमे कोगिटेट् इत्यस्य स्वागतार्थं उत्सूता अस्ति। ए. ए. ऐ. एस्. सहभागित्वकार्यक्रमः ए. ए. ऐ. एस्. सदस्यानां कृते गुणवत्तायुक्तानां उत्पादनानां सेवानां च अद्वितीयं प्रवेशं प्रददाति, येन ते प्रक्रियां सुव्यवस्थितुं, परिचालनक्षमतां प्राप्तुं, स्वव्यापारं वर्धयितुं च साहाय्यं कुर्वन्ति। ए. ए. ऐ. एस्. सहभागिनः ए. ए. ऐ. एस्. इत्यस्य स्वीकरणार्थं आवश्यक-तन्त्रज्ञानस्य प्रगतिं कर्तुं समर्पिताः सन्ति, येन वाहकानां कृते अण्डर्-रैटिङ्ग्-गुणवत्तां वर्धयितुं मञ्चः प्रदत्ता भवति।
#TECHNOLOGY #Sanskrit #SK
Read more at Yahoo Finance
मेन-नगरस्य व्यापार-स्वामिनः जनवरी-मासस्य प्रभञ्जनस्य समये व्यवसायानां साहाय्यं कुर्वन्तः सन्ति
जनवरी-मासस्य प्रभञ्जनेन प्रभावितानां व्यवसायानां वा व्यक्तिनां वा आवेदनार्थं मे-मासस्य 20 दिनाङ्कः अन्तिमः अस्ति। डेविस् इत्यनेन सह कार्यं कुर्वन्तः केचन कृषकाः मैन्-नगरे ब्याक्-टु-ब्याक्-प्रभञ्जनस्य समये कठिनतया पीडिताः अभवन्, येन केचन कृषिक्षेत्राणि मत्स्यपालनक्षेत्राणि च बन्धयितुं बाध्याः अभवन्। फ़ेडरल्-आपत्कालीन-प्रबन्धन-संस्था वेल्स्, हार्प्स्वेल्, एल्स्वर्त्, माचियास् इत्येतेषु स्थानेषु विपद्-पुनःप्राप्ति-केन्द्राणि उद्घाटयत्।
#BUSINESS #Sanskrit #SK
Read more at NewsCenterMaine.com WCSH-WLBZ
अमेरिकन्-ब्युसिनॆस्-अवार्ड्स् इत्यस्मिन् रजत-स्टीवी-पुरस्कारं प्राप्तवती एच्. डी. नर्सिङ्ग्
अमेरिकन्-ब्युसिनेस्-अवार्ड्स् इति अमेरिका-देशस्य प्रमुखः व्यापार-पुरस्कार-कार्यक्रमः अस्ति। 2024 तमवर्षस्य स्पर्धायां सर्व-आकार-सङ्घटनैः, वस्तुतः प्रत्येक-उद्यमेन च 3,700 तः अधिकाः नामाङ्कनाः प्राप्ताः। निर्णायकाणां प्रतिक्रियासु एच. डी. नर्सिङ्ग्-संस्थायाः रोगिणां सुरक्षां प्रति समर्पणस्य प्रशंसां, निवारक-परिचर्यायां नवीनपद्धतिः च अन्तर्भवन्ति स्म।
#BUSINESS #Sanskrit #SK
Read more at Yahoo Finance
डेटन्-वाणिज्य-समुदायः अग्रस्थाने अस्ति
डेटन्-नगरे एकः नियोक्ता प्राक्कलनम् अकरोत् यत् अस्मिन् सङ्घीय-नियम-परिवर्तने तेषां $22 लक्षम् व्ययः भविष्यति इति। कल्पयतु यत् डेटन्-प्रदेशे अस्माकं 19,000 व्यापारेषु अस्य कियान् गुणकप्रभावः भविष्यति इति। अयं प्रस्तावः गत 24 मासेषु व्यापारसमुदायस्य महती कोविड्-19 वेतनवृद्धेः कथां प्रति आगच्छति।
#BUSINESS #Sanskrit #SK
Read more at Dayton Daily News