TOP NEWS

News in Sanskrit

सप्ताहस्य प्रमुखाः कथा
पोर्ट्ल्याण्ड्-नगरस्य बियर्डस्ले-बिल्डिङ्ग्-मेनेजमेण्ट् इत्यनेन 13719 एस्. ई. इत्यत्र सम्पत्तिः क्रीता। मिल प्लेन बी. एल. वी. डी. गत अक्टोबर्। किंवदन्तीः सत्यानि भवितुम् अर्हन्ति, परन्तु तत्क्षणमेव न दृश्यन्ते। ब्याटल्-ग्रौण्ड्-नगरपरिषदः व्यान्कूवर्-गृहनिर्माण-प्राधिकरणस्य कार्यस्य अनुमतेः विरुद्धं 4-3 मतैः मतदानम् अकरोत्।
#TOP NEWS #Sanskrit #SI
Read more at The Columbian
यू. एस्. सी. ऐ. एस्. शुल्कवृद्धिः अमेरिकीय-मतदाताराणां मध्ये अग्रविषयः अस्ति
अमेरिकादेशः। सिटिजन्शिप् अण्ड् इमिग्रेशन् सर्विसेस् (यु. एस्. सि. ऐ. एस्.) इत्यस्य शुल्कस्य अनुसूचिः सोमवासरे, एप्रिल् 1 दिनाङ्के प्रभाविता अभवत्, नूतन-शुल्कस्य अनुसूच्यां प्रायः प्रत्येकस्य वीसा इत्यस्य, इमिग्रेशन् इत्यस्य च वर्गस्य कृते अधिकव्ययः भवति, अपि च कतिपयानां आवेदनानां कृते नूतन-प्रपत्र-संस्करणानि अपि भवन्ति। यू. एस्. सी. ऐ. एस्. यादृच्छिक-चयनप्रक्रियां समाप्य सर्वे चिनोत् लब्धिदारान् सूचितवान् यत् ते अधुना एच्-1बि-क्याप्-याचिकां कर्तुं योग्याः सन्ति इति।
#TOP NEWS #Sanskrit #NO
Read more at Boundless Immigration
मार्टिन्स्विल्ले कृते वायुगुणस्य पूर्वानुमानम
शनिवासरे सूर्यप्रकाशस्य मेघाणां च सुन्दरं मिश्रणं भवति, परन्तु इदानीमपि वायुः भवति। शनिवासरे औन्नत्यं पुनः 50 तमस्य दशकस्य उपरि भविष्यति, परन्तु तापमानं पुनः 40 तमस्य दशकस्य निम्नतः 50 तमस्य दशकस्य निम्नपर्यन्तं भवति इति भासते। रविवासरः उष्णतरः दिवसः अस्ति (शीतलस्य आरम्भस्य अनन्तरम् अपि) 60 तमदशकस्य मध्यभागपर्यन्तं उच्चः पुनः आगच्छति-सोमवासरः ग्रहणदिवसः अस्ति! द ब्याड्-न्यूस्-मङ्गलवासरे आगमनात् अग्रिम-वेदर्-मेकर् इत्यस्य प्राक् केचन मेघाः निर्गन्तुं शक्नुवन्ति।
#TOP NEWS #Sanskrit #NL
Read more at WSET
सिरिया-देशे प्राणघातक-वायु-आक्रमणस्य अनन्तरं ईरान्-देशात् प्राप्तस्य प्रतिकारस्य विषये अमेरिका-देशः अतीव जागरूकतायां वर्तते
अमेरिका-देशस्य अधिकारिणां मतेन सिरियादेशे प्राणघातक-वायु-आक्रमणस्य अनन्तरं इरान्-देशात् महत्त्वपूर्णस्य प्रतिकारस्य सम्भावनायाः विषये अमेरिका-देशः अतीव जागरूकतायां वर्तते। ईरान्-देशस्य रिवोल्यूषनरी-गार्ड् इत्यस्य सेनापतयः प्रतिज्ञां कृतवान् यत्, अस्माकं वीरपुरुषाः ज़ायोनिस्ट्-शासनं दण्डयिष्यन्ति इति। तेहरान्-देशः आक्रमणस्य कृते इस्रेल्-देशम् उद्दिश्य दोषारोपं कृतवान्, यद्यपि इस्रेल्-देशस्य सेना संलग्नतायाः पुष्टिं वा निराकरणं वा कर्तुं टिप्पणीं कर्तुं निराकरोत्।
#TOP NEWS #Sanskrit #NA
Read more at Sky News
व्यू फुल् इमेज् इण्डेक्स् रिटर्न्स् व्यू फुल् इमेज् बेस्ट् पर्फार्मर्स् व्यू फुल् इमेज् मोस्ट् वाच् लिस्ट
विश्वे द्रुतगत्या वर्धमाना वार्ता-जालपुटरूपेण लैव्मिण्ट् शीर्षस्थाने अस्ति। अन्तर्दृष्टिपूर्ण-वार्ता-पत्रात् आरभ्य वास्तविक-समय-स्टाक्-ट्रेकिङ्ग् पर्यन्तं-एतत् अत्र एव अस्ति, केवलं एकं क्लिक् दूरे अस्ति! इदानीं प्रवेशं करोतु!
#TOP NEWS #Sanskrit #LV
Read more at Mint
ऐ. पि. एल्. 2024 अङ्कतालिका-अरेञ्ज् क्याप् तथा पर्पल् क्याप
चेन्नै-सूपर्-किङ्ग्स्, सद्यः एव ऐ. पि. एल्. क्रीडायां सन्रैसर्स्-हैद्राबाद्-विरुद्धं स्वस्य अन्तिम-पराजयस्य आधारं स्थापयित्वा, एकम् चुनौतीपूर्णं ब्याटिङ्ग्-इन्निङ्ग्स् अवहत्। अभिषेकशर्मा केवलं 12 बलिषु 37 रन् अङ्कितवान्, येन सि. एस्. के. 20 ओवर्-मध्ये सामान्यं कुलं <ऐ. डि. 1> परिमितं जातम्।
#TOP NEWS #Sanskrit #KE
Read more at The Times of India
बेट्टी कोल् ड्यूकर्ट्, 96, बेथेस्डा इत्यस्य
बेट्टी कोल् ड्यूकर्ट् मार्च् 16 दिनाङ्के बेथेस्डा, एम्. डी. इत्यत्र स्वगृहे अम्रियत। "मीट् द प्रेस्" इत्यस्मिन् 41 वर्षेषु, सा राजनेतृणां, कूटनीतिज्ञानां, विदेशीय-गण्यव्यक्तिनां, सांस्कृतिक-व्यक्तित्वानां, हृदय-शल्यचिकित्सकानां च मध्यस्थेन, पत्रकार-मण्डलेन च साक्षात्कारार्थं नामाङ्कनं कृतवती। बेट्सी फिशर् मार्टिन् इत्येषा कथयति यत्, कार्यक्रमस्य कृते कैपिटल् हिल् इत्यत्र श्रीमती ड्यूकर्थ् इत्येषा सम्पर्कस्य मुख्यबिन्दुः आसीत् इति।
#TOP NEWS #Sanskrit #IL
Read more at The New York Times
सप्ताहस्य प्रमुख-कोरियन्-वार्ताः द्विवारं चाय्योङ्ग् Zion.T इत्यनेन सह डेटिङ्ग् करोति
द्विवारं & #x27; इत्यस्य चाय्योङ्ग् तथा च R & B गायकः Zion.T डेटिङ्ग् कुर्वन्तः सन्ति। सम्प्रति दम्पती परस्परं सकारात्मक-भावैः सह डेटिङ्ग् कुर्वन्तः सन्ति।
#TOP NEWS #Sanskrit #IN
Read more at Times Now
ऐ. पि. एल्. 2024 कार्यक्रमः-कस्मिन् समर्थनं अपेक्षितम्
ऐ. पि. एल्.-क्रीडायां रायल्-चालॆञ्जर्स्-बेङ्गळूरु-दलस्य अद्यपर्यन्तं चतुर्णां क्रीडासु केवलं एकः विजयः प्राप्तः अस्ति। आर. सी. बी.-दलः चेन्नै-सूपर्-किङ्ग्स्-दलस्य विरुद्धं कर्टेन्-रैसर्-क्रीडायां पराजयेन अभियानस्य आरम्भम् अकरोत्। परन्तु, तेषां आनन्दः अल्पकालिकः अभवत् यतः ते अस्मिन् ऋतौ गृहे क्रीडायां पराजिताः प्रथमः पक्षः अभवत्। ऐ. पि. एल्. 2024 इत्यस्य नवीनतमानां विवरणानां विषये अद्यतनीकरणं कुर्वन्तु।
#TOP NEWS #Sanskrit #IN
Read more at News18
लोकसभा निर्वाचनस्य प्रत्यक्षप्रसारणः घाजियाबाद्-नगरे पि. एम्. मोदी-वर्यस्य रोडशो भविष्यति, राजस्थानस्य हैद्राबाद्-नगरे काङ्ग्रेस्-पक्षस्य प्रमुखाः सदस्याः सभासु भागं ग्रहीष्यन्ति
सत्ताधारी-भाजपा-पक्षस्य, प्रतिद्वन्द्वी-काङ्ग्रेस्-पक्षस्य च शीर्षनेतृणां बृहत्-राजनैतिक-सभाः नियोजिताः सन्ति। उत्तरप्रदेशे, हैदराबाद्-नगरे, देहलीनगरे च उच्च-आक्टेन-सभाः, रोड्-शो च दृश्यन्ते। काङ्ग्रेस्-नेताः मल्लिकार्जुन खर्गे, राहुलगान्धी, प्रियङ्का गान्धी च हैदराबाद्-नगरस्य तुक्कुगुडा-नगरे काङ्ग्रेस्-जनसभां सम्बोधयिष्यन्ति।
#TOP NEWS #Sanskrit #GH
Read more at The Times of India