TOP NEWS

News in Sanskrit

युक्रेन्-द बिग् पिक्चर्-युद्धे किं भवति
गतसप्ताहेषु रशियन्-सैनिकाः अधिकाः पुरुषाः शस्त्राणि च अभिमानं कुर्वन्तः लाभम् अवाप्नोत्। रष्या-देशः अवदत् यत् तस्य सैनिकाः प्रमुखस्य युद्धक्षेत्रस्य नगरस्य चासीव् यार् इत्यस्य समीपे क्षेत्रं प्राप्तवन्तः इति। बुधवासरे मध्याह्ने चेर्निहिव्-नगरे आक्रमणेन 18 जनाः मृताः, अन्ये च 78 जनाः व्रणिताः अभवन्।
#TOP NEWS #Sanskrit #PH
Read more at Sky News
ऐ. पि. एल्. 2024-शीर्षाः 10 प्रचलिताः क्रीडा-कथा
कोलकाता-नैट्-रैडर्स् इत्यस्य कृते सनसनीखेजः ऐ. पि. एल्. 2024 इत्यस्य अनन्तरं सम्भाव्यं अन्ताराष्ट्रिय-पुनरागमनं सुनील्-नरैन् इत्यनेन निराकृतम्। यजुवेन्द्र-चहल् इत्ययं स्पर्धायां 200 विकेट् प्राप्य प्रथमः बौलर् अभवत्, यतः सः जयपुरनगरे आर्. आर्.-विरुद्ध-एम्. ऐ.-क्रीडायां मोहम्मद्-नबी इत्येनं निष्कासयत्। इयं एम्. ऐ.-संस्थायाः प्रतियोगितायाः पञ्चमः पराजयः आसीत्। यशस्वी जैस्वालस्य द्वितीय-ऐ. पि. एल्. शतकस्य आधारेण राजस्थान्-रायल्स्-दलः मुम्बै-इण्डियन्स्-दलम् 9 विकेट्-द्वारा पराजयत।
#TOP NEWS #Sanskrit #PK
Read more at India TV News
प्रीमियर् लीग् पूर्वावलोकनं-आर्सेनल् X
एप्रिल्-मासे आर्सेनल्-दलस्य व्यस्तः कार्यक्रमः आसीत् यतः ते प्रीमियर्-लीग्-उपाधिं प्राप्तुं युध्यन्ते। आर्टेटा एकादशायां परिवर्तनं कर्तुं शक्नोति यत् शनिवासरे वुल्फ्स् इत्येतं पराजयत। ओलेक्साण्डर् ज़िन्चेन्को आगन्तुं शक्नोति स्म, अपि च बेयर्न् म्यूनिच् क्रीडायाः आहत्य प्राप्तेन नाक्-द्वारा वुल्व्स्-क्रीडायां विजयस्य अभावात् टेकीहिरो टोमियासु स्वस्थः अस्ति वा इति निरीक्षणीयम् अस्ति।
#TOP NEWS #Sanskrit #NG
Read more at Yahoo Sport Australia
ऐफ़् जान्स्टन् इत्यस्य मातापितरौ इन्क्वेस्ट् इत्यस्मै कथयन्ति-"अहं निरन्तरं साहाय्यं याचितवान्" इति
ऐफ़् जान्स्टन् इत्यस्य मातापितरौ स्वपुत्र्या सह स्वस्य अनुभवस्य विषये अन्वेषणम् अवदत्। तस्याः परिचर्यायां विफलतायाः कारणात्, 16 वर्षीयः लैमॆरिक्-विश्वविद्यालय-चिकित्सालये मृतः। दिनद्वयानन्तरं तस्याः मृत्युं द्रष्टुं केवलं तेषां कृते एव सा उत्तमस्थाने अस्ति इति ते तस्याः आश्वस्तिं दातुं प्रयतन्ते स्म।
#TOP NEWS #Sanskrit #NA
Read more at The Irish Times
समाचारः भारत, पाकिस्तान, भारत और यूरोपीय सं
विपक्षदलः सोमवासरे निर्वाचन-आयोगं तस्य "विभाजनात्मकं, आक्षेपनीयं, दुर्भावनापूर्णं च" भाषणस्य कृते तस्य विरुद्धं कार्यवाई कर्तुं प्रार्थयत्। काङ्ग्रेस्-पक्षः अवदत् यत्, निर्वाचन-समितिः "स्वपरम्परां कलुषितुं तथा असहायक-निष्क्रियतायाः निदर्शनं स्थापयित्वा स्वस्य संवैधानिक-कर्तव्यं परित्यक्तुं च आशङ्का करोति" ईश्वरप्पा इत्येषः षण्मासपर्यन्तं शिवमोग्गा-क्षेत्रात् स्वतन्त्र-अभ्यर्थीरूपेण नामाङ्कनं कृतवान् इति।
#TOP NEWS #Sanskrit #IL
Read more at The Indian Express
अत्र पठतु-भाजपस्य 'अ-पक्षीयः' अभ्यर्थ
आप-दिल्ली-राज्यस्य मुख्यमन्त्री अरविन्द-केज्रीवालः ऐ. टी. ओ. इत्यत्र कथित-दिल्ली-उत्पाद-नीति-घोटाळया सम्बद्धस्य धनशोधन-प्रकरणस्य विषये न्यायिक-अभिरक्षायां अस्ति। अत्र पठतु देहली-राज्यस्य मुख्यमन्त्रिणः नरेन्द्रमोदीवाल्-वर्यस्य समर्थने पाद-सेतुषु एकः ध्वजः उत्कीर्णः अस्ति। सर्वोच्चन्यायालयेन अवदत् यत् कार्यक्षेत्रे महिलानां समानभागित्वं संवैधानिक-कर्तव्यस्य विषयः अस्ति इति, विकलाङ्गानां बालकानां मातानां कृते बाल-परिचर्या-विरामस्य महत्त्वं अवलोक्य।
#TOP NEWS #Sanskrit #IE
Read more at Hindustan Times
हनुमान जयन्ती 2024ः शीर्ष 20 शुभाशया
अद्य एप्रिल्-मासस्य 23 दिनाङ्के (मङ्गलवासरः) चैत्रमासे पूर्णचन्द्रदिने हनुमान्-जयन्ती आचर्यते। अस्मिन् विशेषदिने भक्ताः देवं प्रार्थयन्ति, स्वपरिवारस्य प्रियजनानां च कल्याणार्थं प्रार्थयन्ति च। जनाः भोगस्य भागरूपेण बूण्डी, लड्डु च अर्पयन्ति।
#TOP NEWS #Sanskrit #IN
Read more at News18
तिहार् कारागृहे अरविन्द् केज्रीवालः प्रथमवारं इन्सुलिन् दत्तवान्
अरविन्द-केज्रीवालस्य शर्करायाः स्तरः 320 यावत् वर्धितः, तिहार्-कारागारे प्रथमवारं इन्सुलिन् दत्तं, विशेषतया, केज्रीवालाय प्रथमवारं तिहार्-कारागारस्य अन्तः इन्सुलिन् दत्तम् अस्ति, यत् उत्पाद-नीति-घोटाळायां प्रवर्तन-निर्देशालयेन (ई. डी.) तस्य बन्धनात् परं अभवत्। दिल्ली-राज्यस्य मुख्यमन्त्री सोमवासरे तिहार्-कारागार-प्रशासनं राजनैतिकेन पीडया तस्य मधुमेहस्य विषये मिथ्या भ्रामकं च वक्तव्यं प्रावर्तयत् इति आरोपम् अकरोत्। अस्मिन् विषये दिल्ली-नगरस्य मुख्यमन्त्री अपि स्वस्य चिन्तां प्रकटितवान्।
#TOP NEWS #Sanskrit #BW
Read more at India.com
अद्यतन-संस्करणे 3 वस्तूनि सन्ति
अद्यतन-संस्करणे, प्रधानमन्त्री-मोदी-वर्यस्य भाषणं, गुकेश्-वर्यस्य ऐतिहासिकं विजयं, ए. एम्. यू.-संस्थायाः प्रथममहिला वी.-सी., विनेश् फोगट्-वर्यस्य ओलिम्पिक्स्-स्पर्धायाः क्लेशः, निर्णयः 2024, काङ्ग्रेस्-पक्षस्य तथा मुस्लिम्-पक्षस्य विषये तस्य भाषणेन विवादस्य उद्वेगस्य एकदिनानन्तरं, प्रधानमन्त्री नरेन्द्रमोदी मुस्लिम्-समुदायस्य कृते स्वस्य उपक्रमान् सूचीबद्धवान्। विज्ञापनम् एतस्मिन् समये काङ्ग्रेस्-पक्षः, निर्वाचन-आयोगस्य कृते अपि एतत् परीक्षणम् इति उक्तवान्, प्रधानमन्त्रीं विरुद्ध्य कार्यम् कर्तुम् आदिष्टवान्।
#TOP NEWS #Sanskrit #BW
Read more at The Indian Express
पोर्ट् हेड्ल्याण्ड् कौन्सिलर् एड्रियन् म्याक्रे इत्यस्य अविश्वासप्रस्तावः समशीतोष्णः अस्ति
एड्रियन् म्याक्रे इत्ययं अस्य वर्षस्य आरम्भे रशियन्-निर्वाचनस्य परीक्षणार्थं मास्को-नगरं गतवान्। पोर्ट्-हेड्ल्याण्ड्-कौन्सिलर् रशियादेशस्य चानल्-वन्-स्टेट्-न्यूस् इत्यत्र दृश्यचित्रे अदृश्यत, सः पुटिन्-वर्यं तस्य अभूतपूर्वविजयाय अभिनन्दयति स्म।
#TOP NEWS #Sanskrit #AU
Read more at WAtoday