TOP NEWS

News in Sanskrit

फाक्स्10 फीनिक्स्-शीर्षकथाः फाक्स्10 फीनिक्स् मध्ये शुक्रवासरम्, एप्रिल् 5,202
FOX10Phoenix.com शुक्रवासरम्, एप्रिल् 5,2024 दिनाङ्कस्य कानिचन प्रमुखकथाः अवलोकयतु। लवीन्-नगरे प्राणघातक-गोलिकाप्रहारस्य अन्वेषणात् आरभ्य न्यूयार्क्-नगरे तथा फिलाडेल्फिया-नगरे अनुभूतस्य भूकम्पपर्यन्तं।
#TOP NEWS #Sanskrit #ET
Read more at FOX 10 News Phoenix
केम्प् राबिन्सन्-नाय्स् तथा ग्रौण्ड्-वैब्रेशन्-चिन्ता
अद्य सायङ्काले भवान् यत् श्रुतवान्/अनुभूतवान् तस्य कृते अस्माभिः मनःपूर्वकम् क्षमाप्रार्थना। अस्माभिः प्रतिवेशिनिभ्यः तदपेक्षया श्रेयः अस्ति, "केम्प् राबिन्सन् अधिकारिणः अवदन्। वर्तमानस्य सैन्य-प्रशिक्षणस्य केचन पक्षाः विघातकं शब्दं भू-कम्पन-चिन्तां च जनयन्ति।
#TOP NEWS #Sanskrit #ET
Read more at THV11.com KTHV
इस्रयेल्-गाजा-युद्धम
इस्रायेल्-देशः गाजा-देशे अधिकं साहाय्यं प्राप्तुं एरेज़्-सीमा-पारस्य उद्घाटनस्य घोषणाम् अकरोत्। राष्ट्रपतिः बैडेन्, इस्रेल्-देशस्य प्रधानमन्त्री बेञ्जामिन् नेतन्याहु इत्येतयोः मध्ये वार्तालापस्य अनन्तरं एतत् कार्यम् अभवत्। बैडन्-वर्यः चितवान् यत् इस्रेल्-देशस्य विषये अमेरिकादेशस्य नीतिः परिवर्तिता भवितुम् अर्हति इति।
#TOP NEWS #Sanskrit #ET
Read more at The Washington Post
अद्य लक्षणीयाः महत्त्वपूर्णाः घटनाः
अद्य एप्रिल्-मासस्य 6 दिनाङ्के शनिवासरे भारते महत्त्वपूर्णाः कूटनीतिक-राजनैतिक-न्यायिक-वित्तीय-घटनाः दृश्यन्ते। जयपुरे आयोजितस्य ऐ. पि. एल्. क्रीडायाः मनीश् सिसोडिया इत्यस्य प्रतिभूति-याचनायाः विचारणात् आरभ्य, लोकसभा-निर्वाचनात् पूर्वं प्रधानमन्त्री-मोदी-वर्यस्य सभापर्यन्तं, मिण्ट्-संस्था अद्यावधिं यावत् लक्षणीयाः महत्त्वपूर्णाः घटनाः सूचयति। काङ्ग्रेस्-पक्षस्य अध्यक्षः मल्लिकार्जुन खर्गे, राहुलगान्धी, प्रियङ्का गान्धी च उत्तरप्रदेशे काङ्ग्रेस्-पक्षस्य जनसभां सम्बोधयिष्यन्ति।
#TOP NEWS #Sanskrit #CA
Read more at Mint
ए. बी. पी. वार्ताः-6 एप्रिल् 2024 तः शीर्षाः 10 वार्ताः शीर्षिका
ए. बी. पी. न्यूस् इत्येषा भवतः दिवसस्य आरम्भार्थं तथा च सम्पूर्णे भारतात् सम्पूर्णे जगतः च महत्त्वपूर्णानां वार्तानां अद्यतनानां शीर्षस्थाने स्थातुं शीर्षाः 10 शीर्षिकाः आनयति। केरल-राज्यस्य कन्नूर्-नगरे सन्दिग्धे देशीये निर्मितस्य विस्फोटके विस्फोटने 1 मृतः, 1 व्रणितः, उत्तरकेरल-राज्ये देशीये निर्मितस्य विस्फोटके कथितरूपेण निर्माणकाले एकः जनः मृतः, अपरः गम्भीररूपेण व्रणितः। आगामि 2 दिनानि यावत् भारतस्य केषुचित् भागेषु उष्णतरङ्गस्य प्रकोपः भविष्यति, ऐ. एम्. डी.-नो एरियास् इति वदति।
#TOP NEWS #Sanskrit #BW
Read more at ABP Live
अद्यतनस्य संस्करणस्य शीर्षाः 5 पठनान
काङ्ग्रेस्-पक्षः शुक्रवासरे स्वस्य घोषणापत्रं प्राकाशयत्। प्रलेखः उद्योग-निर्माणस्य उपायान् निरूपयति, कृषकाणां सस्यानां कृते एम्. एस्. पी. इत्यस्य वैधानिक-प्रत्याभूतिं, तथा च एल्. जी. बी. टी. बी. टी. ऐ. ए. + समुदायस्य दम्पत्योः मध्ये नागरिक-सङ्घटनस्य मान्यतां दातुं विधिम् अङ्गीकरोति। अत्र प्रमुखाः उपायाः सन्ति।
#TOP NEWS #Sanskrit #AU
Read more at The Indian Express
सिरिया-देशस्य वायु-आक्रमणस्य विषये इरानस्य प्रतिकारस्य विषये अमेरिकादेशः अतीव सावधानः अस्ति
इरानस्य महत्त्वपूर्णस्य आक्रमणस्य सम्भावनायाः विषये अमेरिकादेशस्य अधिकारिणः अतीव जागरूकाः सन्ति। ईरान्-देशः सिरियादेशे कृतस्य वायुयान-आक्रमणस्य प्रतिकारस्य प्रतिज्ञायाः अनन्तरं एतत् जातम्। तेहरान्-देशः आक्रमणस्य कृते इस्रेल्-देशम् उद्दिश्य दोषारोपं कृतवान्, यद्यपि ऐ. डी. एफ़्.-देशः संलग्नतायाः पुष्टिं वा निराकरणं वा कर्तुं टिप्पणीं कर्तुं निराकरोत्।
#TOP NEWS #Sanskrit #AU
Read more at Sky News
भारतस्य अग्रे किम् भविष्यति
भारतीय-मौसम-विभागस्य नवीनतम-प्रतिवेदनेन अस्मिन् सत्रे सामान्य-संख्यायाः अपेक्षया अधिक-उष्णतरङ्ग-दिवसैः सह तीव्र-ग्रीष्मकालस्य पूर्वसूचना दत्ता अस्ति। डाल्फ्-वान्-डेन्-ब्रिङ्क् इत्ययं विश्वस्य द्वितीय-बृहत्तमस्य मद्यव्यवसायिनः हेन्केन् इत्यस्य सि. ई. ओ. अस्ति। वरिष्ठः पत्रकारः राजऋषि सिङ्घल् स्वस्य ग्रन्थे भारते वित्तीयक्षेत्रस्य सुधारानाम् विकासस्य विस्तृतव्याप्तिम् अवलोकयति।
#TOP NEWS #Sanskrit #AU
Read more at Forbes India
न्यूयार्कनगरस्य 3.8-Mass भूकम्पः तथा आफ्टर्-शाक्स
शुक्रवासरे सायं 6 वादने न्यू जर्सी-नगरस्य ग्लेड्स्टोन्-नगरस्य समीपे, न्यू यार्क्-नगरात् पश्चिमदिशि 37 मैल् दूरे, 3.8 इति तीव्रतायुक्तः आफ्टर्-शाक् अभवत्। 9. 7 किलोमीटर् गभीरे प्रावर्त्य लाङ्ग् ऐलण्ड् यावत् दूरे अनुभूयते स्म, यत्र गृहाणि कम्पितानि इति वार्ताः प्राप्ताः। न्यूयार्क्-नगरस्य राज्यपालः। कैथी होचुल् इत्येषा अकथयत् यत् शुक्रवासरे प्रातःकाले 4.8 तीव्रतायां भूकम्पस्य अनन्तरम् आगतस्य भूकम्पस्य अनन्तरं महत्त्वपूर्णस्य क्षतेः तत्क्षणात् सूचनाः न प्राप्ताः इति।
#TOP NEWS #Sanskrit #AU
Read more at CBS News
आसाही शिम्बुन मध्ये क्षैतिज लेखनम
केनजी मियाज़ावा साहित्य-स्मारकं 2023 तमे वर्षे होक्काइडो-नगरस्य वक्कनै-नगरे अस्ति। प्राचीनकालात् आरभ्य जापान्-देशे कालः सर्वदा दक्षिणतः वामं प्रति उड्डीयते। सामन्ती-एडो-कालस्य (1603-1867) अन्तिमवर्षेषु क्षैतिजलेखनं प्रवर्तितम् आसीत्, परन्तु पत्रकाराः सर्वदा स्वकथां ऊर्ध्वाधररूपेण लिखितवन्तः।
#TOP NEWS #Sanskrit #AU
Read more at 朝日新聞デジタル