TOP NEWS

News in Sanskrit

निर्वाचनं 2024 वार्ता
2024 निर्वाचनस्य प्रचारस्य मार्गे वाशिङ्ग्टन्-नगरे च अस्माकं पत्रकारैः निर्वाचनस्य नवीनतमानि वार्तानि प्राप्नुयात्। जनवरी-मासात् जून्-मासपर्यन्तं सर्वेषु राज्येषु, यू. एस्. प्रदेशेषु च मतदाताः ग्रीष्मकालीन-सम्मेलनात् पूर्वं राष्ट्रपतिपदस्य कृते स्वपक्षस्य नामाङ्कनं चिन्वन्ति।
#TOP NEWS #Sanskrit #AU
Read more at The Washington Post
निर्वाचनं 2024 वार्ता
2024 निर्वाचनस्य प्रचारस्य मार्गे वाशिङ्ग्टन्-नगरे च अस्माकं पत्रकारैः निर्वाचनस्य नवीनतमानि वार्तानि प्राप्नुयात्। जनवरी-मासात् जून्-मासपर्यन्तं सर्वेषु राज्येषु, यू. एस्. प्रदेशेषु च मतदाताः ग्रीष्मकालीन-सम्मेलनात् पूर्वं राष्ट्रपतिपदस्य कृते स्वपक्षस्य नामाङ्कनं चिन्वन्ति।
#TOP NEWS #Sanskrit #KE
Read more at The Washington Post
के. सी. बी. डी. न्यूस्-चानल् 1
अद्य प्रातःकाले, सेण्ट्रल्-लब्बाक्-नगरे सप्ताहान्ते गोलिकाप्रहारेण द्वौ जनौ मृतौ, एकः व्रणितः, ह्यः सायं प्रायः 5ः30 वादने 36तमस्य एवन्यू-नगरस्य च समीपे गोलिकाप्रहारेण द्वौ जनौ मृतौ। तृतीयः व्यक्तिः गम्भीररूपेण व्रणितः अभवत्, यातायातं प्रतिच्छेदनस्थानात् दूरे नीतः भविष्यति। सोमवासरे प्रातःकाले फ़्रांसिस्-स्काट्-की-ब्रिड्ज् इत्यस्य स्वच्छतायाः अनुवर्तनं आरक्षकैः नियोजितम् अस्ति, इदानीं बाल्टिमोर्-हार्बर्-नगरस्य की-ब्रिड्ज् इत्यस्य खण्डान् चालकदलः निष्कासयन्तः सन्ति, पतनात् परं लुप्तान् चतुर्णां निर्माणकर्मचारिणां अन्वेषणम् अनुवर्तते।
#TOP NEWS #Sanskrit #IL
Read more at KCBD
बालीमालो ग्रेन्स्टोर् इत्यस्य ग्रीष्मकालीनभोजनमहोत्सव
कार्क्-नगरे कर्तव्याणां विषये अस्माकं अन्तिमं मार्गदर्शकं कार्क्-लव्स् ईमेल्-द्वारा प्राप्नुयात् यत् किमपि दोषं जातम् इति, कृपया पश्चात् पुनः प्रयतताम्। एषः सम्पूर्णः बालीमालो ग्रेन्स्टोर् इत्यस्य 60 तमस्य वार्षिकोत्सवस्य भागः अस्ति-यत्र शुक्रवासरः 17 तः रविवासरः 19 मे पर्यन्तं उत्सवाः प्रचलन्ति। अधुना € 13.25 इत्यतः टिकेट्-विक्रयणं प्रचलति, तथा च मुख्य-मञ्च-प्रदर्शनानां प्रवेशः, उद्यानपर्यटनानां श्रृङ्खला, अनेकाः विशेष-कार्यक्रमाः च सन्ति।
#TOP NEWS #Sanskrit #IE
Read more at Cork Beo
एप्रिल्-मूर्ख-दिवसः अस्ति
एप्रिल्-फूल्स् & #x27; दिवसः 1508 तमात् वर्षात् एव आचर्यते स्म। 1561 तमे वर्षे एड्वर्ड् डे डेन् इत्यनेन लिखिते कवितायां अस्य पदस्य प्रारम्भिकः स्पष्टः उल्लेखः दृश्यते। ततः, कवितायां, एकः कुलीनः स्वसेवकं वन्यकार्याणां श्रृङ्खलायां प्रेषयति।
#TOP NEWS #Sanskrit #IE
Read more at Irish Examiner
इस्रयेल्-गाजा-युद्धम
इस्रायेलीसेना कथयति यत् गाजा-नगरस्य अल्-शिफा-चिकित्सालये आक्रमणं निरन्तरं प्रचलति इति। इस्रायेली-सैनिकाः गाजा-ईजिप्ट्-सीमा-पारस्य नियन्त्रणं ग्रहीतुं प्रयतन्ते।
#TOP NEWS #Sanskrit #ID
Read more at The Washington Post
इण्डोनेशिया-देशः ईजिप्ट्-देशस्य बृहत्तमः साबुन-निर्यातकः इति द्वितीये स्थाने अस्ति, मलेशिया-देशात् अग्रे अस्ति
इण्डोनेशिया-देशः ईजिप्ट्-देशस्य बृहत्तमस्य सोप्-निर्यातकस्य रूपेण द्वितीये स्थाने अस्ति, मलेशिया-देशस्य पश्चात् पतति, इण्डोनेशिया-देशः 2023 तमे वर्षे यू. एस्. $4.48 दशलक्षस्य निर्यातमूल्येन ईजिप्ट्-देशस्य कृते सोप्-इत्यस्य द्वितीयं बृहत्तमं निर्यातकः इति प्रतिपादितम् अस्ति। एषा संख्या ईजिप्ट्-देशे आयातितस्य साबुनस्य समग्रविपण्यभागस्य 16.45 प्रतिशतस्य समानम् अस्ति। इण्डोनेशिया-देशस्य स्वास्थ्यमन्त्री बुडी गुणाडी सादिकिन् इत्येषः जनान् स्वस्वास्थ्यं रोगप्रतिरोधकताम् च रक्षयितुं प्रार्थयति।
#TOP NEWS #Sanskrit #ID
Read more at Tempo.co English
न्यूस्18 डैजेस्ट्-नवीनतमानि अद्यतनान
अरविन्द् केज्रीवालः 15 दिवसाणां अभिरक्षार्थं तिहार्-कारागारं प्राप्तवान्-तस्य दिनचर्या किम् भविष्यति, कारागारस्य सुविधाः। विवरणम्; नेहरू कच्छतीवु-वर्येण सह 'न महत्त्वम्' दत्तवान्, करुणानिधिः श्रीलङ्कादेशस्य हस्तान्तरणाय 'यस्' इति उक्तवान्-अन्येषु विशेषलेखेषु च। READ MORE 'सः अस्मान् शोषयति': महिला चलच्चित्राणि 3 पुरुषाः तस्याः कार्-यानम् अनुधावन्ति, बेङ्गलूरु-मार्गे विण्डोस् मध्ये ध्वनिं कुर्वन्ति
#TOP NEWS #Sanskrit #IN
Read more at News18
अद्य सायङ्काले शीर्षकथा
भारतस्य मार्च्-मासे जी. एस्. टी. सङ्ग्रहः द्वितीयः सर्वाधिकः अस्ति, यत् 1.78 लक्षं कोटिरूप्यकाणि अस्ति। वित्तीयवर्षस्य 2023-24 कृते सकलः जी. एस्. टी. सङ्ग्रहः रू. 20.14 लक्षकोटिरूप्यकाणि, पूर्ववर्षस्य तुलनया 11.7 प्रतिशतं वृद्धिः। परिसमाप्तौ, सेन्सेक्स्-सूचकाङ्कः 363.20 अङ्कैः, अथवा 0.49 प्रतिशतं वृद्धिं प्राप्य 74,014.55 अङ्कैः, निफ़्टी च 135.10 अङ्कैः उन्नतः आसीत्। भारतीय-ब्याङ्किङ्ग्-व्यवस्था, या पूर्वं हानिग्रस्ता आसीत्, सा अधुना लाभ-ऋणयोः अस्ति।
#TOP NEWS #Sanskrit #IN
Read more at Moneycontrol
एषा सामग्री द्वारा प्रदत्ता अस्ति, यस्मात् कुकीस् तथा अन्याः प्रौद्योगिकीः उपयुज्यन्ते
भवान् कुकीस् इत्येतान् सक्रियं कर्तुं अथवा तानि कुकीस् इत्येतान् एकवारं अनुमन्यन्तुं स्वस्य प्राथमिकतां परिवर्तयितुं अधः दत्तान् बटन् इत्येतान् उपयोक्तुं शक्नोति। भवान् गोप्यता-विकल्पानां माध्यमेन कस्मिंश्चित् अपि स्वस्य सेट्टिङ्ग्स् परिवर्तयितुं शक्नोति, दुर्भाग्यतया वयं परिशीलयितुं असमर्थाः स्म यत् भवान् कुकीस् कृते सम्मतिं दत्तवान् वा इति।
#TOP NEWS #Sanskrit #GH
Read more at Sky Sports