भारतस्य मार्च्-मासे जी. एस्. टी. सङ्ग्रहः द्वितीयः सर्वाधिकः अस्ति, यत् 1.78 लक्षं कोटिरूप्यकाणि अस्ति। वित्तीयवर्षस्य 2023-24 कृते सकलः जी. एस्. टी. सङ्ग्रहः रू. 20.14 लक्षकोटिरूप्यकाणि, पूर्ववर्षस्य तुलनया 11.7 प्रतिशतं वृद्धिः। परिसमाप्तौ, सेन्सेक्स्-सूचकाङ्कः 363.20 अङ्कैः, अथवा 0.49 प्रतिशतं वृद्धिं प्राप्य 74,014.55 अङ्कैः, निफ़्टी च 135.10 अङ्कैः उन्नतः आसीत्। भारतीय-ब्याङ्किङ्ग्-व्यवस्था, या पूर्वं हानिग्रस्ता आसीत्, सा अधुना लाभ-ऋणयोः अस्ति।
#TOP NEWS #Sanskrit #IN
Read more at Moneycontrol