सम्प्रति आस्ट्रेलिया-देशस्य द्वितीयं व्यस्ततमं मेल्बोर्न्-विमानस्थानकं सिड्नी-नगरम् अतिक्रम्य देशस्य प्रथमस्थान-विमानस्थानकं भवितुम् उद्यतम् अस्ति। सि. ऐ. ओ. एन्थोनी तोमै तथा तस्य दलः विमानस्थानके परिचालन-तन्त्रज्ञानम् अपि च कार्पोरेट्-ऐ. टि. इत्यादीनां विस्तृत-कार्याणां कृते उत्तरदायीौ स्तः। तदतिरिच्य, मेल्बोर्न्-विमानस्थानकस्य रेल्-यानम्, विमानस्थानकं उपनगरीयजालजालं प्रति संयोजयति, अनुमोदनस्य अध्यधीनम्, 2029 तमवर्षपर्यन्तं प्राप्यते इति अपेक्ष्यते।
#TECHNOLOGY #Sanskrit #GB
Read more at CIO