रोम, इटली-देशे नियोलिथिक्-केनोय्-यानानि सन्ति

रोम, इटली-देशे नियोलिथिक्-केनोय्-यानानि सन्ति

arkeonews

पी. एल्. ओ. एस्. ओ. एन्. ई. इति पत्रिकायां प्रकाशिते संशोधने पुरातत्त्वज्ञाः मध्य-रोम्-नगरात् वायव्यदिशि प्रायः 30 कि. मी. दूरे ला-मर्मोट्टा-ग्रामस्य नवपाषाणयुगे (उत्तर-शिलायुगे) लेक्शोर्-ग्रामे अस्य आविष्कारस्य वर्णनं कुर्वन्ति। लेखकाः उल्लिखन्ति यत् शिलायुगस्य अन्ते नौकायानस्य अनेके महत्त्वपूर्णाः प्रगतिः अभवन्, येन प्राचीनविश्वस्य महत्त्वपूर्णानां सभ्यतानां प्रसारस्य मार्गः प्रशस्तः अभवत्।

#TECHNOLOGY #Sanskrit #GB
Read more at arkeonews