भिन्न-भिन्न-ऐतिहासिक-कालेषु, भूमध्यसागरः यात्रार्थं स्थानम्, सम्प्रेषणस्य साधनं च आसीत्। परन्तु, इतिहासस्य प्रमुखेषु प्रवासी-घटनासु एका नियोलिथिक्-काले अभवत्, यदा कृषि-समुदायाः यूरोप्-देशे, उत्तर-आफ़्रिका-देशे च प्रसरितुम् आरब्धाः। एकस्मिन् नूतने अध्ययने, स्पेन्-देशस्य राष्ट्रिय-अनुसन्धान-परिषदस्य डा. जुवान् गिबाजा इत्ययं सा. श. पू. 5700 तः सा. श. पू. 5100 पर्यन्तं रिक्तवृक्षैः निर्मितानां पञ्च डगौट्-नौकानां परीक्षणं कृतवान्।
#TECHNOLOGY #Sanskrit #TZ
Read more at Sci.News