पायलटफिश् इतीदं वितरित-व्यवहार-निष्पादनम् उपयुज्य ब्लाक्-चेन् इतीदं स्केल् करोति

पायलटफिश् इतीदं वितरित-व्यवहार-निष्पादनम् उपयुज्य ब्लाक्-चेन् इतीदं स्केल् करोति

The Daily Hodl

पायलटफिश्, एकः प्रोटोटैप्-सूयी-विस्तारः, अष्टयन्त्रैः समर्थितः भवति चेत् अष्टगुणितं थ्रूपुट् वर्धितवान्, येन रैखिक-स्केलिङ्ग् इत्यस्य सम्भावनायाः सफलतया निदर्शनं भवति। विशेषतया, प्रति-व्यवहारस्य विलम्बता न्यूना जाता यतः परीक्षणकाले अधिकानि यन्त्राणि योजिताः, येन कस्मिन् अपि ब्लाक्चैन् इत्यत्र प्रथमवारं न्यून-विलम्बता-ब्लाक्चैन्-व्यवहाराणां कृते रैखिक-क्षैतिज-स्केलिङ्ग् इत्यस्य व्यवहार्यता सिद्धीकृता। पायलटफिश् इत्यनेन प्रदत्ता सफलता-उपायः एकम् प्रमाणकं बहुविध-सर्वर् इत्येतान् युगपत् नियोजयितुं समर्थयति।

#TECHNOLOGY #Sanskrit #LV
Read more at The Daily Hodl