ए. एन्. आर्. ए. टेक्नालजीस् (ए. एन्. आर्. ए.) तथा एस्टोनियन् एवियेषन् अकाडेमी (ई. ए. वी. ए.) इत्येताः संयुक्तरूपेण एस्टोनियादेशस्य टार्टू-नगरे यू. ए. एस्. टेक्नालजीस् इत्यस्य व्यापक-विकासाय, उपयोजनार्थं च अनक्रूव्-एर्क्राफ़्ट्-सिस्टम्स् (यू. ए. एस्.) परीक्षण-सौकर्यस्य सह-विकासं, प्रबन्धनं, प्रचालनं च करिष्यन्ति। एस्टोनियन्-ट्रान्स्पोर्ट्-अड्मिनिस्ट्रेशन्, एस्टोनियन्-बिजनेस्-एण्ड्-इन्नोवेशन्-एजेन्सी इत्येतैः सह 2023 सेप्टेम्बर्-मासे प्रारम्भिक-परीक्षणस्य प्रमाणिकरणस्य च चरणानां सफलतया समाप्तिः अभवत्। एतत् सहयोगं डी-रिस्किङ्ग् तथा परिपक्वतायाः कृते अनुकूलं परीक्षण-पर्यावरणं प्रददाति।
#TECHNOLOGY #Sanskrit #IL
Read more at UASweekly.com