सद्यः एव कृतस्य अधिभोगिनः सर्वेक्षणे उत्तरदातृषु अर्धतः अधिकाः जनाः संयुक्त-भवन-सेवाः सौकर्याणि च नम्यमानं प्राप्तुं इच्छन्ति। फ्लेक्स्-स्पेस् इतीदं अद्यतनीनां गतिशील-अर्थव्यवस्थायां अधिभोगिभ्यः आवश्यकं अनुकूलनक्षमतां प्रददाति। परन्तु, पारम्परिक-मूल्यनिर्धारण-पद्धत्यां फ्लेक्स्-स्पेसेस्-द्वारा उत्पन्नं राजस्वं, तेषां कल्पित-सङ्कटस्य कारणात्, दीर्घकालीन-नगदप्रवाहस्य भागरूपेण न अन्तर्भवति। उदयोन्मुख-मूल्यनिर्धारण-प्रौद्योगिकीः एतेषां समस्यानां निवारणं कर्तुम् आरभते।
#TECHNOLOGY #Sanskrit #MY
Read more at Propmodo