रिकेन् सेण्टर् फ़ार् ऎमर्जन्ट् म्याटर् सैन्स् इत्यस्य संशोधकाः सहयोगिनः च एकं जैविकं फोटोवोल्टायिक्-चलच्चित्रं विकसितवन्तः यत् जलरोधकम् नम्यकं च अस्ति। एतत् चलच्चित्रं सौरकोशं वस्त्रेषु स्थापयितुं अनुमन्यते, अपि च वर्षायाः वा धौतस्य वा अनन्तरं सम्यक् कार्यं करोति। परन्तु, संशोधकैः अतिरिक्तस्तरानाम् उपयोगेन विना जलरोधकत्वं साधयितुं चुनौतीपूर्णं दृष्टम्, येन चलच्चित्रस्य नम्यता न्यूनीकृता भवति।
#TECHNOLOGY #Sanskrit #LT
Read more at Technology Networks