हिमस्य उपरि दुग्धः अर्नेस्ट् शेकल्टन् इत्यस्य शताब्देः पुरातनस्य दुग्ध-चूर्णस्य तुलनात्मकविश्लेषणम्

हिमस्य उपरि दुग्धः अर्नेस्ट् शेकल्टन् इत्यस्य शताब्देः पुरातनस्य दुग्ध-चूर्णस्य तुलनात्मकविश्लेषणम्

Technology Networks

जर्नल् आफ् डैरी सैन्स् इत्यस्मिन् प्रकाशितस्य नूतनस्य तुलनात्मक-अध्ययनेन पूर्वकालस्य दुग्धं, अद्यतनीयं दुग्धं च भिन्नतायाः अपेक्षया अधिकानि सादृश्यानि धारयन्ति इति निरूपितम् अस्ति। 1908 तमे वर्षे नूतनवर्षस्य दिने अर्नेस्ट् शेकल्टन् इत्यस्य ब्रिटिश्-अन्टार्क्टिक्-अभियानं निम्रोड् इति नौकायां सवारं न्यूज़ीलैण्ड्-देशस्य लैट्टल्टन्-नगरात् दक्षिणध्रुवे प्रथमवारं पादम् अस्थापयत् इति अन्वेषणार्थं प्रस्थितम्।

#TECHNOLOGY #Sanskrit #IT
Read more at Technology Networks