एशिया-प्रशान्तप्रदेशः अन्ताराष्ट्रिय-मानवीय-विधि-सन्धेः (ऐ. एच्. एल्.) न्यूनतमानां अनुसमर्थनानां कृते अपि प्रसिद्धः अस्ति। अयं जनसमूहः ऐ. एच्. एल्. इत्यस्य ऐतिहासिकं आधारं ग्रहीतुं शक्नोति यत् अस्मिन् प्रदेशे अद्यापि अनुसरमाणैः अनेकैः परम्पराभिः धर्मैः च निष्पन्नम् अस्ति। अस्मिन् लेखने, जोनाथन् क्विक्, ऐ किहारा-हण्ट्, केलिसियाना थैन्ने च अस्य महत्त्वपूर्णस्य, प्रायः उपेक्षितस्य कार्यस्य प्रसारणं वर्धयितुं शैक्षणिकपत्रिकाः कियत् भूमिकां निर्वहन्ति इति परीक्षयन्ति।
#TECHNOLOGY #Sanskrit #NL
Read more at Blogs | International Committee of the Red Cross