महाविद्यालयस्य फ़ुट्बाल्-मिशिगन्-डिफेन्सिव्-लैन्-प्रशिक्षकः ग्रेग् स्क्रग्स् अनिर्दिष्टकालं यावत् निलम्बितः

महाविद्यालयस्य फ़ुट्बाल्-मिशिगन्-डिफेन्सिव्-लैन्-प्रशिक्षकः ग्रेग् स्क्रग्स् अनिर्दिष्टकालं यावत् निलम्बितः

FOX Sports

ग्रेग् स्क्रग्स् इत्येषः शनिवासरे प्रातः 3 वादने एव मद्येन वाहनस्य सञ्चालनाय गृहीतः, तथा च सः फुट्बाल्-कार्यक्रमेन अथ्लेटिक्-विभागेन च अनिर्दिष्टकालं यावत् स्थगितः अस्ति। इदं द्वितीयं अवसरम् अस्ति यत् सः मद्यसम्बद्धस्य अपराधस्य कारणात् गृहीतः अस्ति। 2011 तमे वर्षे लूयिस्विल्ले-नगरस्य कृते महाविद्यालय-फुट्बाल्-क्रीडित्वा सः डीयूऐ-शुल्केन पञ्जीकृतः आसीत्।

#SPORTS #Sanskrit #GH
Read more at FOX Sports