बेट्फ्रेड् सुपर् लीग् हल् एफ्. सि

बेट्फ्रेड् सुपर् लीग् हल् एफ्. सि

Yahoo Canada Sports

हल् एफ्. सी. इत्ययं सत्रस्य प्रथमं सूपर्-लीग्-विजयं नव-प्रयतनेन थम्पिङ्ग्-द्वारा विश्वसनीयरूपेण अभिलिखत्। हल्-लियोपार्ड्स् इत्येषा पञ्च प्रारम्भिक-40 प्रयत्नान् प्राप्तवती, यथा उमिला-हान्ली, जोश्-चार्न्ली, रिकी-ल्युटेल्, रोब्-मुलर्न्, पूर्व-हल्-अर्ध-पृष्ठभागीयः बेन्-मैकनामारा च पारं कृतवन्तः। प्रथमार्धे हल्-कृते टेक्स् होय् इत्येषः गोल् कृतवान्, परन्तु तत् यथा प्राप्तं तावत् उत्तमम् आसीत्।

#SPORTS #Sanskrit #CA
Read more at Yahoo Canada Sports