पञ्जाब् किङ्ग्स् नूतन-क्रीडाङ्गणे ऐ. पि. एल्. 2024 मध्ये स्वगृहक्रीडाः न क्रीडितुं शक्नोति

पञ्जाब् किङ्ग्स् नूतन-क्रीडाङ्गणे ऐ. पि. एल्. 2024 मध्ये स्वगृहक्रीडाः न क्रीडितुं शक्नोति

India Today

इण्डियन् प्रीमियर् लीग् 2024 मध्ये पञ्जाब् किङ्ग्स् स्वगृहक्रीडाः न क्रीडितुम् अर्हति। प्रतियोगितायाः आगामि-सत्रे नवनिर्मितं महाराजा यादविन्द्रसिङ्घ्-क्रीडाङ्गणं दलं स्वगृहम् इति आह्वयिष्यति।

#SPORTS #Sanskrit #IN
Read more at India Today