पृथिव्यां अनावृष्टिं कथं निवारयेत्

पृथिव्यां अनावृष्टिं कथं निवारयेत्

Cornell University The Cornell Daily Sun

अराकिस्-नगरस्य पर्यावरणं अस्थि-शुष्क-मरुभूमिभिः युक्तम् अस्ति, यत्र बृहद्-वालुकाः, शिलाखण्डानि, जलस्य अल्पचिह्नानि च सन्ति। वायुगुणः अत्यन्तं भवति, दिने ज्वालयमानः तापः, रात्रौ घनीभूतः तापमानं च भवति। एलियन्-सैण्ड्ट्रौट्स् इत्यस्य प्रवर्तनेन अराकिस् इत्यस्य जलचक्रं बाधितम् अभवत्। पृथिव्यां आर्द्रभूमयः मरुस्थलीकरणद्वारा मरुभूमिरूपेण परिवर्त्यन्ते।

#SCIENCE #Sanskrit #CL
Read more at Cornell University The Cornell Daily Sun