वजन घटाने की गोलियाँ और वजन घटाने की शल्य चिकित्स

वजन घटाने की गोलियाँ और वजन घटाने की शल्य चिकित्स

AOL

सद्यः एव कृतायां अध्ययने, केविन् हाल् इत्येषः, जनाः पौण्ड्-न्यूनीकर्तुं यत् पद्धतिम् उपयुञ्जन्ते, तदनुसृत्य सामान्यतः कदा भार-ह्रासः स्थगितः इति दृष्टवान्। सः उच्च-गुणवत्तायुक्त-चिकित्साविषयक-परीक्षणानाम् दत्तांशान् उपयुज्य गणितीयेषु प्रतिरूपेषु प्रस्थभूमिं विभक्तवान्, येन सः जानाति यत् यदा जनाः भारं न्यूनीकर्तुं शक्नुवन्ति तदा किमर्थं हानिः न भवति इति। अध्ययनेन यादृच्छिकरूपेण 238 वयस्काः 25 प्रतिशतं क्यालोरि-प्रतिबन्धित-आहारम् अनुसर्तुं वा सामान्यरूपेण यथा खादितुं वा वर्षद्वये नियुक्ताः। अध्ययने सूचितं भार-ह्रासम् साधयितुं, ये जनाः प्रतिदिनं 2500 केलोरी-युक्तं आहारम् आरभन्त, तेषां आहारः प्रतिदिनं 2500 केलोरी-युक्तः आसीत्।

#SCIENCE #Sanskrit #CL
Read more at AOL