समुद्रे बयो-ल्युमिनेसेन्स् इत्यस्य विकासः प्रायः 54 कोटिवर्षपूर्वम् अभवत्। पशूनां कृते, विशेषतः ये समुद्रस्य केषुचित् भागेषु निवसन्ति, ये सूर्यप्रकाशात् अपि गभीराः सन्ति, तेषां कृते बयोलुमिनेसेण्ट् इत्यनेन जीवनमरणयोः भेदः कल्पयितुं शक्यते। विज्ञानिनः अद्यापि अस्य घटनायाः महत्त्वस्य पूर्णव्याप्तिम् अवगन्तुं कार्यं कुर्वन्तः सन्ति।
#SCIENCE #Sanskrit #PH
Read more at Scientific American