पूर्णं सूर्यग्रहण

पूर्णं सूर्यग्रहण

LEX 18 News - Lexington, KY

चन्द्रः पृथिव्याः अधिकं समीपस्थः भविष्यति, येन दीर्घः तीव्रः च कालः अन्धकारः भविष्यति, तथा च सूर्यः प्लाज्मा इत्यस्य नाटकीय-विस्फोटन-सम्भावनायां अधिकं सक्रियः भवितुम् अर्हति। ततः मेक्सिको-देशात् यू. एस्.-देशपर्यन्तं केनडा-देशपर्यन्तं विस्तृतः समग्रः सघनजनसङ्ख्यायुक्तः मार्गः अस्ति। वायुमण्डलीयपरिवर्तनानां अध्ययनं कुर्वन्तः महाविद्यालयस्य छात्रैः मार्गस्य पार्श्वे 600 तः अधिकानि वेदर्-बलून्स् प्रक्षेपितानि भविष्यन्ति, यानि लैव्स्ट्रीम्स् प्रदास्यन्ति।

#SCIENCE #Sanskrit #ET
Read more at LEX 18 News - Lexington, KY