जलवायु-परिवर्तनं तथा स्वास्थ्य-केन्द्रम्-केनडादेशस्य प्रथमं विश्वविद्यालय-केन्द्रम्

जलवायु-परिवर्तनं तथा स्वास्थ्य-केन्द्रम्-केनडादेशस्य प्रथमं विश्वविद्यालय-केन्द्रम्

CTV News Edmonton

केनडा-देशः वैश्विक-माध्यस्य अपेक्षया द्विगुणितेन वेगेन उष्णं वर्धमानः अस्ति तथा च प्रचुर-संशोधनेन पूर्वमेव ज्ञायते यत् वर्धमान-तापमानं स्वास्थ्य-समस्याः वर्धयति इति। मङ्गलवासरे केनडादेशस्य स्वास्थ्यस्य मुख्यवैद्यकीय-अधिकारिणी डा. थेरेसा टाम् इत्यस्याः कार्यक्रमे जलवायु-परिवर्तनस्य तथा स्वास्थ्य-केन्द्रस्य आधिकारिकरूपेण घोषणा भविष्यति। हार्पर् वदति यत् एतत् केवलं बोफिन्स् कृते वार्ता-आपणात् अपि अधिकं भविष्यति इति।

#SCIENCE #Sanskrit #CA
Read more at CTV News Edmonton