यदा सा मेक्सिको-देशस्य प्रशान्ततटं, संयुक्तराज्यामेरिका-केनडा-देशयोः उपरि गत्वा अट्लाण्टिक्-महाद्वीपं प्रविशति तदा विश्वं द्रष्टुम् आरभते। अस्य 115 मैल्-विस्तृतः मार्गः भविष्यति, 15 राज्यानि च तस्य साक्षी भविष्यन्ति। 2045 तमं वर्षं यावत् अमेरिका-देशः समुद्रतटात् समुद्रतटपर्यन्तं अन्यत् ग्रहणं न द्रष्टुं शक्नोति।
#SCIENCE #Sanskrit #GH
Read more at WPLG Local 10