ड्रिङ्क्-लेस्-आप् अधिक-सङ्कटयुक्ताः मद्यपानिनः लक्ष्याणि निर्धारयितुं, ते कियत् पिबन्ति इति अभिलेखनं कर्तुं, मद्यपानानन्तरं तेषां मनःस्थितिम्, निद्रायाः गुणवत्तां च अभिलेखनं कर्तुं च अनुमन्यते। यू. के.-देशे प्रायः 20 प्रतिशतं वयस्कजनसङ्ख्या एतस्मिन् स्तरे मद्यपानं करोति येन तेषां अनारोग्यं वर्धते। एन्. एच्. एस्. इत्यस्य स्वकीयं ड्रिङ्क्-फ्री-डेस्-आप् अपि अस्ति येन जनाः मद्यस्य सेवनम् न्यूनीकर्तुं साहाय्यं कुर्वन्ति।
#SCIENCE #Sanskrit #IE
Read more at The Independent