यू. के. मध्ये सर्वोत्तमाः क्रीडा-कार्यक्रमाः सन्ति
एतत् पदं कार्यक्रमाणां प्रतिष्ठितां सूचीं निर्दिशति यान् निःशुल्क-प्रसार-दूरदर्शने प्रत्यक्षप्रसारणं कर्तव्यम्। एतत् विनियमनम् सुनिश्चितं करोति यत् एतानि विशिष्टानि आयोजनानि, सदस्यता-सेवानां कृते शुल्कं दातुं तेषां क्षमतायाः विषये चिन्तनं विना, अधिकतम-सम्भाव्य-श्रोतृभ्यः प्राप्यन्ते इति। अश्वक्रीडा द ग्राण्ड्-नेशनल् केवलं अश्वक्रीडायाः अपेक्षया अधिकम् अस्ति; एषः एकः दिवसः अस्ति यत्र सम्पूर्णः देशः निश्चलः अस्ति। एप्सोम्-डर्बी इत्यत्र 1780 तमात् वर्षात् आरभ्य समृद्धा परम्परा अस्ति।
#SPORTS #Sanskrit #SG
Read more at Advanced Television
प्रिमीयर् लीग् पूर्वावलोकनं-मान्चेस्टर् सिटी Vs आर्सेनल
मान्चेस्टर्-सिटी, रविवासरे प्रीमियर्-लीग्-शीर्षकं-रेस्-निर्धारक-स्पर्धायां आर्सेनल्-क्रीडायाः आतिथेयत्वं करोति, स्कै-स्पोर्ट्स् इत्यत्र प्रत्यक्षप्रसारणं भवति। सिटी-नगरस्य इङ्ग्लेण्ड्-रक्षकानां कैल्-वाकर् तथा जान्-स्टोन्स् इत्येतयोः कृते द्विगुणः प्रहारः अभवत्, तौ त्री-लयन्स् इत्येतैः सह दूरे स्थित्वा क्षतेन बलात् बहिष्कृतौ अभवताम्। एषा समस्या अतिगम्भीरः इति न चिन्त्यते, अपि च सः रविवासरे उपलभ्यते इति सिटी-नगरं आशयति।
#SPORTS #Sanskrit #SG
Read more at Sky Sports
अतुल्यक्रीडा
जोश् हैरिस्, डेविड् ब्लिट्जर् च विगतद्वयेभ्यः वर्षेभ्यः युवक्रीडासामग्रीषु सक्रियरूपेण निवेशं कुर्वन्तः सन्ति। अनरिवेल्ड् इत्यस्य निर्माणे द चेर्निन् ग्रुप् (टी. सी. जी.) इत्यस्य निवेशः, संस्थायाः सञ्चालनाय पूर्व-नैक् सी. ओ. ओ. एन्डी काम्पियन् इत्यस्य नियुक्तिः च अन्तर्भवति।
#SPORTS #Sanskrit #SG
Read more at Sportico
गटोरेड् इत्यस्य इन्धनयुक्त-लिगा-कार्यक्रमः टागुयिग्-नगरे प्रारब्धः
ला टेनोरियो नामकः 39 वर्षीयः गेटोरेड् इत्यस्य "फ्यूय्लेड् लिगा" इत्यस्य मूलस्तरीये कार्यक्रमे भागम् अगृह्णात्। सः अवदत् यत् स्वस्य जीवनस्य अस्मिन् क्षणे स्थितां क्रीडां प्रत्यर्पितुम् पूर्वमेव समयः अस्ति इति। क्रीडाङ्गणस्य सेनापतिः प्रायः 13 निमेषेषु 2.7 अङ्कान्, 1 प्रतिक्षेपणं, 1.7 सहायकं च साधयति।
#SPORTS #Sanskrit #PH
Read more at Philstar.com
एल्. एस्. ए. क्रीडाः-युवक्रीडानां कृते नूतनः मक्का अस्ति
अटास्कोसा-प्रान्तस्य जोर्डाण्टन्-नगरे एल्. एस्. ए.-स्पोर्ट्-संस्थया नूतनं क्रीडा-सङ्कुलं उद्घाटितम् अस्ति। अस्मिन् सुविधे द्वे ब्याटिङ्ग्-केज् (एकः साफ्ट्बाल्, एकः बेस्बाल्), एकः पिचिङ्ग्-बुल्पन्, द्वौ सैण्ड्-वालीबाल्-क्रीडाङ्गणौ स्तः। अस्मिन् पूर्णरूपेण साकर्-क्रीडाङ्गणं, दीर्घं/त्रिगुणितं जम्प्-पिट्स् च अन्तर्भवति।
#SPORTS #Sanskrit #PH
Read more at Pleasanton Express
हीरो प्लैज़र् प्लस् एक्स्टेक् स्पोर्ट्स्ः नूतनं किम्
हीरो मोटोकार्प् इत्यनेन भारते प्लेज़र् प्लस् एक्स्टॆक् स्पोर्ट् इत्यस्य आरम्भः कृतः अस्ति। स्कूटर्-यानम् भिन्नश्रेण्यां शीर्ष-विशिष्ट-सम्बद्ध-मानक-ट्रिम् इत्येतयोः मध्ये स्थितम् अस्ति। अस्य मूल्यं 79,738 रूप्यकाणि एक्स-शो-रूम् अस्ति।
#SPORTS #Sanskrit #IN
Read more at The Financial Express
बजरङ्ग् पुनिया इत्यस्य चैनीस्-तैपेय्-भाषायाः प्रशिक्षणार्थं वित्तीयसहायतायाः निवेदनं स्वीकृतम्
बजरङ्ग् पुनिया इत्येषः प्यारिस्-ओलिम्पिक्स्-अर्हता-स्पर्धायां रोहित्-कुमारस्य विरुद्धं 1-9 अङ्कैः पराजित्य बहिष्कृतः अभवत्। एम्. ओ. सी. इत्यनेन कामन्वेल्त्-गेम्स्-चाम्पियन्-टेबल्-टेनिस्-क्रीडक्याः श्रीजा अकुला इत्यस्याः आर्थिकसहायतायाः निवेदनम् अपि अनुमोदितम्।
#SPORTS #Sanskrit #IN
Read more at Firstpost
स्वप्नवृत्तिः-जीवनपरिवर्तनीयः अवसरः
2007 तमे वर्षे स्टार्-स्पोर्ट्स् इत्यस्य टैलण्ट्-हण्ट् इत्यस्य विजेतः जतिन् सप्रू इत्येषः अवदत् यत्, "2007 तमे वर्षे ड्रीम्-जाब् इति पुरस्कारं प्राप्य अधुना अग्रिमं निरूपकं अन्विष्य, अस्मिन् पदे स्थित्वा अहं अत्यन्तं कृतज्ञः अस्मि। 'ड्रीम् जाब्' न केवलं शीर्षकम् अस्ति, अपितु तत् विषयवस्तु निर्मातृभ्यः जीवनपरिवर्तनस्य अवसरः अस्ति।
#SPORTS #Sanskrit #IN
Read more at afaqs!
क्रीडायां समावेशनस्य महत्त्वम्
क्रीडायाः निष्पादनस्य विषये अतीव न्यूनं दृढं वैज्ञानिकं दत्तांशम् अस्ति यत् द्वैलिङ्गीय-लिङ्ग-व्यवस्थायां स्वच्छतया न योजिताः क्रीडकाः क्रीडासु, तेषां क्रीडायाः अखण्डतायाः सम्मानं कुर्वन्तः कथं समाविष्टाः भवेयुः इति नीतिं आधारयति। विगतद्वये वर्षेषु, अनेके अन्ताराष्ट्रियसङ्घः स्वक्रीडायाः महिला-वर्गे स्पर्धां कर्तुं ट्रान्स-महिलां प्रभावीरूपेण निवारयितुं स्वकीय-अर्हता-मानदण्डं कठोरं कृतवन्तः।
#SPORTS #Sanskrit #SI
Read more at Play the Game
चीना-देशस्य फ़ुट्बाल्-सङ्घस्य पूर्वराष्ट्रपतिः आजीवन-कारावासेन दण्डितः
चीनदेशस्य न्यायालयाः उत्कोचं स्वीकृत्य दोषी इति क्रीडाकार्यकर्तृभ्यः अष्टवर्षात् आरभ्य आजीवन-कारावासपर्यन्तं दण्डं दत्तवन्तः। चेन्-ज़ुयुवान् इत्येषः म्याच्-स्थिरीकरणे साहाय्यं कृत्वा, वित्तीय-अपराधान् कर्तुं स्वस्य विविधस्थानानां उपयोगेन च आजीवन-दण्डं प्राप्नोत्। वित्तीय-अपराधाणां कृते कारावासाः दण्डिताः अन्ये उच्चपदवीयाः अधिकारिणः राष्ट्रिय-अथ्लेटिक्स्-सङ्घस्य पूर्वप्रमुखः अपि आसीत्।
#SPORTS #Sanskrit #SI
Read more at ABC News