चीना-देशस्य फ़ुट्बाल्-सङ्घस्य पूर्वराष्ट्रपतिः आजीवन-कारावासेन दण्डितः अस्ति
चीना-देशस्य न्यायालयाः कम्यूनिस्ट्-पक्ष-नियन्त्रित-क्रीडा-कार्यक्रमेषु अधिकारिभ्यः अष्टवर्षात् आजीवन-कारावासपर्यन्तं दण्डं दत्तवन्तः। चेन्-ज़ुयुवान् इत्येषः म्याच्-स्थिरीकरणे साहाय्यं कृत्वा, वित्तीय-अपराधान् कर्तुं स्वस्य विविधस्थानानां उपयोगेन च आजीवन-दण्डं प्राप्नोत्। अन्येषु उच्चपदवीषु अधिकारिषु राष्ट्रिय-अथ्लेटिक्स्-सङ्घस्य पूर्वप्रमुखः हाङ्ग्-चेन्, डोङ्ग्-झेङ्ग् च उत्कोचं स्वीकृत्य कारावासाः दण्डिताः आसन्।
#SPORTS #Sanskrit #SK
Read more at ABC News
द वीक् रिव्यू-सर्वकालस्य सर्वोत्तमानि पुस्तकान
यदा भवान् अस्माकं जालपुटे लिङ्क् इत्येतान् उपयुज्य क्रयणं करोति तदा द वीक् आयोगं अर्जयितुं शक्नोति। कीत् ओ & #x27; ब्रियान् इत्ययं & quot; फ़्लै गर्ल्स् इत्यस्य अग्रगामीनां महिला-विमानचालकानाम् समूहचित्रस्य सर्वाधिकविक्रयिता लेखिका अस्ति। तस्य नूतने पुस्तके बेस्बाल्-क्रीडायाः दिग्गजस्य पीट् रोज् इत्यस्य आविष्कारं वर्णितम् अस्ति। द वीक् इत्यस्य सदस्यतां स्वीकरोतु, स्वस्य प्रतिध्वनि-प्रकोष्ठात् निष्कास्यतु। वार्तायाः पृष्ठतः तथ्यान् प्राप्नुयात्, अपि च बहुविधदृष्टिकोणेभ्यः विश्लेषणं च प्राप्नुयात्।
#SPORTS #Sanskrit #RO
Read more at The Week
हाक्कीस्-द फ़ैनल् गेम् आफ़् द सीज़न
पश्चिम-वर्जिनिया-देशः अयोवा-देशस्य आक्रमणम् बाधयितुं अद्भुतं रक्षात्मकं क्रीडां क्रीडितवान्। एतत् केवलं द्वितीयं अवसरम् अस्ति यत् अस्मिन् सत्रे अयोवा 67 अङ्कात् न्यूनं अङ्कं प्राप्नोत्। हाक्की-क्रीडकाः कस्यापि कृते स्कोर् कर्तुं शक्नुवन्ति। परन्तु अद्य, ते साक्षात् युद्धं कर्तुम् अर्हन्ति स्म, चतुरः भवितुम् अर्हन्ति स्म, प्रत्येकं सम्पत्तिं च मूल्यीकरोति स्म।
#SPORTS #Sanskrit #RO
Read more at Yahoo Sports
महिला-महाविद्यालय-बास्केट्बाल्-नूतनं सर्वेक्षणं दर्शयति यत् महिला-क्रीडासु अपेक्षितात् न्यूनं अवधानं प्राप्यते इति
1005 वयस्कानां ग्रिन्नेल् महाविद्यालयस्य राष्ट्रिय-जनमत-समीक्षया ज्ञातम् यत् पुरुषाणां तुलनया महिलानां लक्षणीयाः अधिकाः प्रतिशताः मन्यन्ते यत् महिलानां क्रीडासु पर्याप्तं ध्यानं न दीयते इति। 70 प्रतिशतं डेमोक्राट्-जनाः अवदन् यत् महिलानां क्रीडासु अपेक्षितात् न्यूनं अवधानं प्राप्यते इति, 43 प्रतिशतं स्वतन्त्र-जनाः एवं मन्यन्ते इति। ये जनाः ट्रम्प्-कृते मतदानं कृतवन्तः, तेषु 38 प्रतिशतं जनाः स्विफ्ट्-विषये अनुकूलमतम् अकुर्वन्।
#SPORTS #Sanskrit #PT
Read more at WOWT
महिला-महाविद्यालय-बास्केट्बाल्-नूतनं सर्वेक्षणं दर्शयति यत् महिला-क्रीडासु अपेक्षितात् न्यूनं अवधानं प्राप्यते इति
1005 वयस्कानां ग्रिन्नेल् महाविद्यालयस्य राष्ट्रिय-जनमत-समीक्षया ज्ञातम् यत् पुरुषाणां तुलनया महिलानां लक्षणीयाः अधिकाः प्रतिशताः मन्यन्ते यत् महिलानां क्रीडासु पर्याप्तं ध्यानं न दीयते इति। 70 प्रतिशतं डेमोक्राट्-जनाः अवदन् यत् महिलानां क्रीडासु अपेक्षितात् न्यूनं अवधानं प्राप्यते इति, 43 प्रतिशतं स्वतन्त्र-जनाः एवं मन्यन्ते इति। ये जनाः ट्रम्प्-कृते मतदानं कृतवन्तः, तेषु 38 प्रतिशतं जनाः स्विफ्ट्-विषये अनुकूलमतम् अकुर्वन्।
#SPORTS #Sanskrit #PL
Read more at KWQC
प्रमुख-क्रीडा-कार्यक्रमेषु नैक् सहभागी भवति
नैक् इत्ययं स्वस्य मुख्यप्रतिद्वन्द्वी एडिडास् इत्यस्य विरुद्धं प्रमुखं विद्रोहम् अघोषयत्। जर्मनी-देशः विश्वस्य अत्यन्तं लोकप्रियेषु क्रीडासु अलङ्कृतेषु दलेषु अन्यतमः अस्ति। दलस्य निर्णयेन एडिडास् "अन्धः" अभवत् इति कथ्यते।
#SPORTS #Sanskrit #PL
Read more at Glossy
मरीन् क्याथलिक् नं जितति। 1 द्विगुणित
मरीन्-क्याथलिक् इत्ययं अष्टमे इन्निङ्ग्स्-मध्ये सप्त रन् कृत्वा स्कोर्-रहितं क्रीडां प्रारभत। मरीन्-क्याथलिक् मङ्गलवासरे स्यान्-राफेल् इत्यनेन सह, गुरुवासरे टाम् इत्यनेन सह च क्रीडितुम् नियतम् अस्ति। बालकानां लाक्रोस् आर्ची विलियम्स् इत्येषः अद्यापि स्वस्य प्रथमविजयम् अन्विष्यति, यदा सोमवासरे पेरेग्रीन् फाल्कन्स् इत्ययं नान्-लीग्-शत्रुः अर्बन् इत्यनेन पराजितः, 13-1।
#SPORTS #Sanskrit #NO
Read more at Marin Independent Journal
महिला-महाविद्यालय-बास्केट्बाल्-नूतनं सर्वेक्षणं दर्शयति यत् महिला-क्रीडासु अपेक्षितात् न्यूनं अवधानं प्राप्यते इति
1005 वयस्कानां ग्रिन्नेल् महाविद्यालयस्य राष्ट्रिय-जनमत-समीक्षया ज्ञातम् यत् पुरुषाणां तुलनया महिलानां लक्षणीयाः अधिकाः प्रतिशताः मन्यन्ते यत् महिलानां क्रीडासु पर्याप्तं ध्यानं न दीयते इति। 70 प्रतिशतं डेमोक्राट्-जनाः अवदन् यत् महिलानां क्रीडासु अपेक्षितात् न्यूनं अवधानं प्राप्यते इति, 43 प्रतिशतं स्वतन्त्र-जनाः एवं मन्यन्ते इति। ये जनाः ट्रम्प्-कृते मतदानं कृतवन्तः, तेषु 38 प्रतिशतं जनाः स्विफ्ट्-विषये अनुकूलमतम् अकुर्वन्।
#SPORTS #Sanskrit #NO
Read more at KCRG
किमर्थं पुरुषाः क्रीडाः अधिकं पश्यन्ति
पुरुषाणां अपेक्षया महिलाः (50 प्रतिशतं) अनौपचारिकक्रीडा-निरीक्षकानां प्रतिशतं (42 प्रतिशतं) अधिकं निकटतया अग्रे सन्ति, परन्तु ये महिलाः क्रीडाम् आदौ न पश्यन्ति (36 प्रतिशतं) ते पुरुषाणां अपेक्षया (14 प्रतिशतं) अत्यधिकतया अधिकाः सन्ति। महिलाः क्रीडाम् अधिकतया पश्यन्ति अथ वा तत् अनुवर्तन्ते-तत्र किमपि आश्चर्यम् नास्ति।
#SPORTS #Sanskrit #NO
Read more at The Anchor
महिला-महाविद्यालय-बास्केट्बाल्-नूतनं सर्वेक्षणं दर्शयति यत् महिला-क्रीडासु अपेक्षितात् न्यूनं अवधानं प्राप्यते इति
1005 वयस्कानां ग्रिन्नेल् महाविद्यालयस्य राष्ट्रिय-जनमत-समीक्षया ज्ञातम् यत् पुरुषाणां तुलनया महिलानां लक्षणीयाः अधिकाः प्रतिशताः मन्यन्ते यत् महिलानां क्रीडासु पर्याप्तं ध्यानं न दीयते इति। 70 प्रतिशतं डेमोक्राट्-जनाः अवदन् यत् महिलानां क्रीडासु अपेक्षितात् न्यूनं अवधानं प्राप्यते इति, 43 प्रतिशतं स्वतन्त्र-जनाः एवं मन्यन्ते इति। ये जनाः ट्रम्प्-कृते मतदानं कृतवन्तः, तेषु 38 प्रतिशतं जनाः स्विफ्ट्-विषये अनुकूलमतम् अकुर्वन्।
#SPORTS #Sanskrit #NL
Read more at Dakota News Now